________________
(२७९) अभिधानराजेन्द्रः ।
मुजगुणपरि०
या ताकि समरिऊण मेहुणभावो भवति । एवं उप्पर किं काय मति- तिमिच्छा कायच्या सा तिमिच्छा शि वी. यात तर सहमादि-जत्थिरिथि रहस्सस वा श्रादिग्गहणाओ भरणति श्रालिङ्गनोवग्रहमधुंवनाश्यः, तत्रासी स्थविरसहितो स्वाप्यते यद्येवं स्वा दुपशमः 'असंजण त्ति' असंगो - अगेहीत्यर्थः । स ताए श्रचिय जयणाए गेही कायव्या इति । एवं तिसु वि दिव्वाइसु जया दटुब्वा । गता मेहुणस्स कप्पिया मेहुणस्स कप्पिया पडिलेपणा । गमे।
दाणिं परिहो भगति तदुचिपडि सेवणा-दप्पिया, कप्पिया य । तत्थ दप्पियं ताव भणामि -
दुविधो परिग्गहो पुण, लोइय लोउत्तरो समासेणं । दवे खेते काले, मायम्मि य होति कोधादी ॥ ३७७ ॥ पुरासदो - अवधारणे वा, एक्केको पुण दव्वादि दटुवो। सेसे कंठं ।
दष्यकालाहमा वक्तासच्चित्तादी दव्वे, खेत्तम्मि गिहादि जच्चिरं कालं । भावे तु कोधमादी, कोहे सव्वस्स हरणादी ॥ ३७८ ॥ सच्चित्तं दव्वं-दुपयं चउप्पयं, अपयं वा । श्रदिग्गहणातो अचित्तमीसे. चित्तं हिरण्यादि, मीसं-सहिजोगसहि यं सादिय ताणि जो परिगेरहति मुच्छितो सो दम्यपरिग् हो भवति । गिद्वाणि खासितोभयकेउगादियाणि खेनापरिहंतस्स खेतपरिमाो भवति, जम्मि वा ते व रिजति स त्तपरिग्गहो भवति । एते चैव दत्तपरिहा चिरं काले परिगेरहंति जम्मि वा वरिवति काले परिग्गहो स कालपरिग्गहो भवति । ' भावम्मि य होति कोहादि ति ' अस्य व्याख्या-भावे उ पच्छद्धं भावे तु भावपरिग्गहे सो परिग्रहवाचकः, कोहाती, आदिसहातो-मासमायालोमा पैष्यति । तत्थ कोदपरिगाहस्स व्याख्या 'कोहे सम्वस्त हरणादी' कोटे व यादी रुट्ठो सम्य हरि अप्पो पग्मि करेति, एस कोडेल भावपरिग्गही आ दिसदातो दंडेति अवकारिणो वा श्रवहरंति, कोहेण । वाणि माणे
दोगच्चवतों माणे, घणिमं पूजति ति अजियति । मायाणिधाणमाती, सुवध दुव्यम्पकरणं वा ॥ ३७६ ॥ दोगच्चं - दारिद्द, स विसयातो गतो - वइतो भरति । मायेति पर्व माग उपजिगर मणियं तत्थ दोगच्चेगवतो माण व रिगतो संदेसाते जइ वि ण दति पुरिसो को परिभूय वासाओ 1 अहवा-धनिमंतो लोगे पुति ति अहं पि पुजिसामीति परिहं न कचित्पूजयति इत्येवं भाग परिग्गदं उपज्जिति माया शिहाणमादी' माया सिहासयं विहसति श्रदिग्गहणाय इग्रेन व्यवहरति दया करा, इथे वा किंचि माहरंग मा मे कांति हरिस सि सुबह दुष्करेति । एवं मायाव भावपरिग्गहो भवति सव्यापादिता लोभइस लोभणाभिहतो जो वि एस कोदो
1
Jain Education International
मूलगुणपरि० भहितो एसो वि लोभमंतरेण स भवतीति उक्त एच लो भः । जम्हा प्रतीव मुच्छितो उवज्जिगति सो वा लोभ भावपरिग्गहो दटुग्वोति भणितो लोइयपरिग्गहो ।
इदाणि लोउत्तरिश्रो भएराति सो समासो दुविहो दारगाहाथ
सुमो व बादरो वा दुविहो लोउत्तरो समासेणं । कागादि सारा गोणे, कप्पट्टगरक्खणममत्ते ॥ ३८० ॥ सेहादीए कुठे, सच्चिने असणादि अचिते । ओरालिए हिरणे, छक्कायपरिग्गहे जं च ॥ ३८१ ॥ ईसि ममत्तभावो सुमो परिग्गहो भरगति तिब्वो यममत्तभावो बायरो परिग्गहो भरणति, एसो दुविहो वि पुणो चहा विस्थारिज्जति दव्वखेतकालभावे । तत्थ दव्वें'-कागादि पच्छ अप्पणी पाणगादिसु काकं अतशिवारेति आदिमहातो सासमालादि सायं वाइसमाणं, गोवा सहिमादिसु अपरम्भतं सेायदिवास या कप्यगं अरणायसे रक्ख सयगादिसु वा मम करे. सेहो या पडिदोपण्यातस्स परिहो भवति, अणाभयं वा पावणिजं सचित्तं पव्वावेंतस्स परिग्गहो भवति । आदिसह मेदवाचकः खीयं वा अचितं मत्तादि गेरहंतस्थ सपरिग्गहो भवति । आदिसहातो वा व थपादात अचित्तम्हणतो वा अतिरि गहणं करोति स चानुपकारित्वात् परिग्गहो भवतीत्यर्थः, घडियरूयं द्रविणं ओरालियं भगवति, अर्थविरूवं पुरा ह रं भरणति, पताणि गरहंतस्स परिग्गहो भवति, लक्कायसचित्ते जीवनिकार रहतस्स परिगाहो भवति । जं च निजं च एते कागादिसु पायच्छित्तं तं च दटुव्वमिति ।
एतेसिं कागाइयाण इमा चिरंतता पायच्तिगाहापंचादी लहुगुरुगा, एसणमादीस जेसु ठाणेसु ।
गुरुगा हिरणमादी, छक्कायविराधणे जं च ॥ ३८२ ॥ पंचगति-परागं तं श्राइ काउं एसणादिसु जत्थ जत्थ जं संभवति पायध्वमिति । लडुगा गुरुगा गा एवं संबभंति, श्रहवा-परागं श्रादिकाउं जाव चउलहुया, चउगुरुगा. जं जेसु ठाणेसु पायच्छित्तं संभवति तं दायव्वमिति । आदिसदातो पदमा पति, हिरवं राहंतस्स बउगुरुगादिसदातो-ओरालिए विचउगुरुगा। कायविराहपादातं चिमं 'कायच लडुगा,
"
For Private & Personal Use Only
कारणगाहा ।
इसमेवार्थ भाष्यकारो व्याख्यानयतिगिहिणोऽवरज्झमाणे, सुखमजारादि श्रप्पणो वावि । बारेऊ न कप्पति जिगाय घेराउ गिटीगं ॥ २८२॥ मिडिसी-गिहत्यस्स अति-अवराहं करेंति, सासो मजारो वा आदिहाती गागा विपति प वा एते मादिसु प्रवरभंति से अवरमाणे विबारेक कप्पंति, जिणार, जिलपिया घेरा गया गिहत्था मरणत्था मणश्रवरज्भमाणा वारेऊण ण कम्पति । अपणो य वारेऊण स कप्पंतीत्यर्थः ।
-
-
www.jainelibrary.org