________________
मूलगुणपडि अभिधानराजेन्द्रः ।
मूलगुणपडि. दुविधं छिएणमछिएणं, जहियं वा जचिरं कालं ॥३५३॥ पासिऊण रोसो जाओ, एसा अरहंतपडिीया इति किच्चा अणाभरणा इत्थी-रूवं भराणति । रूबसहियं पुण-तदेवाभर
(नं ) वयं से भंजामि त्ति मेहुणं सेवति । पच्छा गतुं गुरुरणसहियं । अहवा-अचेयणं इत्थीसरीरं रूवं भराणति ।।
समावं आलोएति, भगवं ! रोसेण मे वयभंगणिमित्तं महुणं तदेव सचेयणं रूवहितं भएणति । दव्यं त्ति-दब्बमेहुणे ए
सेवितमिति। श्रमणुस्सत्ति'अस्य व्याख्या-'अट्टिो पच्छद्धं वं वक्वाणं भराणइ । खेत्ते य ति दारं गहितं । 'जंमि खेत्त
अट्टियं पुणो पुणो श्रोभासति, यावतिय प्रणिच्छे अणभिलसंम्मि' अस्य व्याख्या-जम्मि य खेतम्मि मेहुणं सेविजति व
ते, साज्झिया समोसितिया। अपम ति-नपुसंक इति कहिते गिणज्जति चा, तं खेतो मेहुणं । 'काले त्ति' अस्य व्याख्या
साहू। पडियस्स य समीवे इत्थी सुरूवं भिक्खु दठूण अज्झो. 'दुविहं' पच्छद्धं-कालो जं मेहुणं तं दुविहं-छिराणं अछि.
ववराणा, सातं पुणो पुणो भणति-भगवं! मम पडिसेवसु, सो गणं च । छिराण दिवसवेलादि वाराहि वा, अछिगणं अपरि
णेच्छति । जाहे बहु वारा भणितो णेच्छंति, ताहे तीए मितं । जमि वा काले मेहुणं सेविज्जति जावतिय वा कालं सो साहू भएणनि-तुम णपुसगो धुयं जेण मे रूवजोवणे मेहुणं ति जातियं वा वरिणजति तं कालमेहुणं भरणति ।। चट्टमाणी ण पडिसेवसि, तस्सेवं भणितस्य माणो जातो रूवे रूबसहगए' ति । अस्य व्याख्या
अहमेतीए अपुमं भणितो पडिसेवामि, तेण पडिसेविया। एवं
माणे मेहुणमिति । जीवरहिओ उ देहो, पडिमाओ भूसणेहि वा वि जुतं ।
'रुय णि' अस्य व्याख्यारूवमिह सह गतं पुण, जीवजुयं भूसणेहिं वा ॥३५४|| विरहालंभे मूल-प्पतावणा एव सेवती मायी। गतार्था ।
सज्जातरकप्पट्ठी-गोउलदधि अंतरा खुड्डो ।। ३५८ ।। 'भावम्मि य होइ कोहाइ ति ' अस्य व्याख्या
विरहो-विजण, तस्स अलंभे, सूल-रोविकागे, पयावणा कोहादी मच्छरता, अभिमाणपदोसऽकिञ्चपडिणाए। । श्रग्गीए । एव त्ति-एवं-अनेन प्रकारेण,सेवती-विसोपभोग तव्यमिगि अमणुस्से, रुय धण उवसग्ग कप्पट्ठी।३५५।
करेइ । कोइ साहू समासियाए इत्थीए साहिजति, साहुस्स
बहुसाहुसमुदायतो विरहो णत्थि । ततो तेण साहुणा कोहादिग्गणाउ भावदारं सूतितं । मच्छर ति-कोहेण
अलियमेवं भरणति-मम सूलं कज्जति, अहमेतं गेहं गंतुं मेहुणं संवति । अभिमाणो-माणो, भरणति । पदोसो त्ति
तावयामि । श्रारिएप भणिय-गच्छ । सो गतो. तेण पडिमाणे गढितं तेण पदोसेणऽकिच्चं ति-अकिञ्चपर्याडिसेवणं क
सेविता । एवं मायाए मेहुणं भवति । 'घण उयसग्ग कप्पट्रिनि रेति, मायालोमा दट्ठव्वा । अहवा-किच्च करणीयं, रागकि
अस्य व्याख्या-सेज्जातरपच्छद्धं. कम्मि य णिश्रोए श्रायरिया चमिति यावत् , एसा माया घेप्पति । पडिणीयग्गहणातो
बहुसिस्सपरिवारा वसंति , तम्मि य गच्छे कविलो नाम लोभो घेप्पति. स च मोक्षप्रत्यनीकत्वात् प्रत्यनीकः । सेज्जायरधूअपञ्चमीगोवसक्खणाओ वा, पच्चणीगो लोभो
खुडगो अस्थि । सो सेज्जायरधूयाए अज्झोववरणो सोतं भरणति, तव्वरिणगी रत्तपडिणीया कोवे उदाहरण भविस्स
पत्थयति, साणेच्छति, अराणया सा कप्पट्टी दहिणिमित्तण ति । श्रमणुस्स त्ति णपुंसगं एवं माणे उदाहरणं भविस्सइ ।
गोउल गता । सो वि कविलगो तं चेव गोउल भिक्खायरिरुय ति-रोगे, एतं मायाए उदाहरणं भविस्सति । घणे त्ति
याए पट्टितो । सा तेण खुडगेण गामगोउलाणं अंतरा दिट्ठा। घणविगती, उवसग्गे ति-उवसग्ग एव, कप्पट्री-सेज्जा
उप्पातऽणिच्छपितु पर-सुच्छेए जुल्मगणियगहे। यरधूआ, कविलचेल्लगो लोभा सेज्जायरकप्पट्टीए उपसग्गं ततिरो दिप्मो पुमम्मि, इत्थीवेए सछिड्डम्मि ।। ३५६ ।। करोतीत्यर्थः।
सा तेणंतरा भारियाभावेणुप्पादिता अणिच्छमाणीयो एसेघऽत्थो किंचि विसेसिश्रो भएणति
उप्पातितं रुहिरं, अणिच्छमाणीए योनिभेदेनेत्यर्थः । तीए कोहातिसमभिभूत्रो, जो तु अभं णिसेवति मणुस्सो ।
रेणुगुडियगत्ताए गंतूण पिउणो अक्वाय, सो परसुं-(कुहा
| डं) गहाय निग्गतो, दिट्ठो यऽणेण, से पसवणं, छिन्न, ततो चउ अम्मतरा मूलु-प्पती तु सव्वत्थ पुण लोभो ।३५६।
उणिक्खंतो, सो उ एगाए जुस्मगणियाए संगहिओ। तस्स य आदिसहाप्रो-माणमायालोभतः, समभिभूतो-पात इत्यर्थः। तत्थ ततिओ गपुंसगवेदो उदिएणो । तो इत्थिवेदो, तम्मि जो अणिहिट्ठो, अबंभ-मेहुणं, णिसेवति-आसेवति श्राचर-1 य पसवणपदेसे अहोटो भगो जातो तीए गणियाए इत्थीतीत्यर्थः । मनोरपत्यं मनुष्यः,तस्स तत् तदाख्यं भवतीत्यर्थः। वेसण सो ठविश्रो, संववहरितुमाढत्तो इति अस्यैकस्मिन् चउ ति-कोहादयो, तेसि अरणतराओ भूलुप्पत्तीश्रो श्राद्यु- जन्मनि त्रयो वेदाः प्रतिपद्यन्ते । अनेन च क्रमेण आदौ पुमं, त्पत्तिरित्यर्थः । तुशब्दो-अवधारणे । सव्वत्थ पुण लोभो को ततो अपुमे,छिड़े जाते इत्थिवेदे समुदिराणे तइयवेदेत्यर्थः। एवं हुप्पराणे मेहुणाभावे लोभो भवति । एवं माणमायासु वि लो। तस्स कविलखुडगस्स सेज्जायरकप्पट्टीए लोभा मेहुणमिति । भो पुण सट्टाणे भवति वेव।।
एम माणुस्सगं भणितं, एवं कोहातीहिं दिव्वतिरिएसु वि "चेव तव्वरिणगि त्ति" अस्य व्याख्या
दट्टव्वं । एवमुक्तमिति त्रिधा भिद्यते । किं कारणं ?, उच्यतेसेहब्भागभिक्खुणि, अंतरवयभंग वियडणा कोऽवि ।
पुव्वभणियं तु कारणगाहा । इह दुहक्सिसोवलंभणिमित्तं अद्विोभासऽणिच्छे,सएझि अपुम त्ति माणम्मिा३५७/ भरणतिएगो सेहो उम्भामगं गतो, भिक्खायरियाए ति वुत्तं भव
मेहम पि य तिविहं, दिव्वं माणुस्सयं तिरिच्छं च । ति । सो य गामंतरा अडवीए भिक्खुणीं पासति । तस्स तं । पडिसेवण आरोवण,जयणा तिविहे य जा भरिखता।३६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org