________________
मूलगुणपि
"
कोहादी सेवितं पतिपंचादी लहु लहुया, गुरु अगाव व होति आएमा । चउरा एगतराए, पत्धारपसज्जां कुज्जा ।। २४१ ।। पंचादि पंचम भवति जपण भवति त्ति वृत्तं भवति । लहु त्ति- मज्झिमे मासलहुं भ वति । लहुगा इति उक्कोसे चउलहुगा भवंति । गुरुगतिसचिते गुरुमा भवति । श्रहवा-जहरुमरिकमे मासगुरु लहु भवति लहूगा इति-उकोसे चलहुगा भवति । । गुरुगति-सचिते चउगुरुगा भवति । श्रहवा - जहरणमकिमउक्को से सचिने वा एतेसु सव्वेसु श्रवणो य होति देखा व उपाधिजतीति पट्टो, होति भवति, आदेशात्वादेशादित्यथः में इसे सुतोव पापा से जहा सामियामास्था दलदलेमा माप छ, चउरहं कोहादीरां पगतरेणावि पडिसेविते पत्था. पत्थरो गाम -कुलगण संघविरणासो भराराति, तंमि पसज्जरां पत्थरपसज्ज कुजा के ? राजादयः । तम्हा गो कोहादीहिं हावा खियंकुज्जा इति असादादपिडि सेवा गता ।
"
।
( ३६७ ) अभिधानराजेन्द्रः ।
-
दास कपिया डिसेना भगतअसिवे ओमोरिए, रायडे भए व गेली । दवासति वच्छेदेऽसंविग्गे वावि अगाडे ।। ३४२ ।। असि मारि अभिहितं ओमोरिता-दुभिलं, राय ति-राया दुट्टो राय भरणति । सत्तभेदो भयं भरणनि सो सप्तभेद दोहितात संभवति । गि लायतीति गिलाणो यतीतिच्च नम्स असती व्यासबोच्छेदोदो नयर्थः स य सूत्रार्थयोः संवेगमा वरण संविग्गो, संविग्गो-संविग्गो, तंमि संविग्गे कुरजा । एवमादिसु आगादे पश्चोप तिपदे खियं कुखा ।
ण
असिवेति " अस्य व्याख्यासिवग्गहिततणादी, असंथरते सयं पि गेहेज्जा । एमेव च उदि पडिहारिय पदमखेने प ।। ३४३ ।। असि मारीत ती गहिता असियगहिता ते सिवगाहिता होतूल तणाईणि जाइयाणि श्रलभंता । आदिम गलगलारमजगादी पेप्यति । परिसे कारसे
Jain Education International
दिगुणाणि वि हंति, तहा वि शुद्धा भवति । असधरमहिंत विसर मागासवादी सयं पि रहेजा, श्रदत्तेत्यर्थः । श्रहवा - असंथरं--दुभिक्खं तत्थ अलहंता भत्तपाएं सयं पि गैरिहज्जा । एतं 'अदिति दारं असिव अवदित एमेव च अदि एति एवं जहा असिंव अदिए अववादनं तहापाहारिये चमदानी मागारियसंतियं पदमगहणेय ने य प चडगे असता होऊ द विगेरहेजा । श्रहवा - चउरो-- दव्वं, खेत्तं, कालो, भावो य । पते या अहिता होऊ असे रहेजा अहपा-ब गं- हमनुकोमोवही मेह व अहवा चउरो
मूलगुणपडि
साहम्मिसंतियं सिद्धसंतियं, सागसंनियं, अरति रवीण पाणि वा असिम्महिता होऊ रहेजा या बस पाएं, खातिमं सातिमं दया णि वा दिरणाणि गेरहेजा । एयं सामरं पाडिहारियस्स । इमा पत्तेयं विभासा भरगत्तिअसिवगहित चिकाउं देति दुक्खं ठिता य शिच्छोढुं । अविय ममत्तं द्विजति, छेययगहितोवभुते ॥ ३४४ ॥
विमादि तथातियकरणं च पारिहारिय तं गतिं तम्मिय काले असे अंतरा असि जायं ते सिवेण ते साहवो गहिता, तो असिवगहित ति काउं देति तं पारिहारिय गहितं मा त गिरथा असिपेप्पा इति ते विहित्था ते पारिहारिए ममत्तं छिजंति ममेदं जो य ममीकारस्तं ममत्तं, तेसु तणादिछिति फिडर ति स भवति । कहा ममते - १. भगवति देवनगडितोदभुत्वात् असि गंभ ति: तेरा गहिता देवहिताहिं जाति उचभुत्तादखि तफलमाणि तेषु तारा निहत्था ममन्तं दिजति स्वत्पश्चादत्तादानदौषेत्यर्थः । श्रहवा एसा गाहा एवं वक्खागिज्जति साह असिवग्गहिता इति कृत्वा ते गिहत्था तेसिं साहूण तणफलग सैज्जा ण देति असिवकारणत्वात् श्रतो श्र दत्ता विप्पति तेसु असे गाते दिने वा दुख डिलायसिस च्छिति तेसु अलगहितेसु । ' अवि य' पच्छद्ध पूर्ववत् ।
'असंथरेति श्रस्य व्याख्यासाधम्मिन्थली, जायमदेते भणावणगिहीसुं । सती पगासगहणं, पलवति दुट्ठेसु छ पि ।। ३४५ ॥ सित्रगद्दिते विसये असिवगहिया वा साह असंथरंगा सियाचिन वा दुजहमने देसे पता असंथरता, साहम्मियति--समाराधम्मा-साइम्मिया, थ ली देवी, जातिभारतपासस्थपरियविद्रोणी पुन्याचयन्तीत्यर्थः अनि जया ते पा सत्था च्छति दाउं तदा गिहत्थेहिं भणाविजांत, सव्वसामरणादेवी कि देह समितावि देताणं पगासह पगासं प्रकटं स्वयमेव गहणं क्रियते । अह से पासस्था बलवगा - राजकुलपुरवार विद्याश्रिता इत्य र्थः यः । दुट्ठेसु ति - स्वयमेव वा दुष्टा श्रासुकारिणः तदा तासु चैव साहम्मियथली छरणमप्रकाशं गृह्यतेत्यर्थः । साघम्मियत्थली, सिद्धगए सावगमादित्थीसु । उक्कोसमज्झिमजह - सगम्मि जं अप्पदोसं तु || ३४६ ॥ अह साहम्मियस्थली प्रभावो होजा, ताहे गिहस्थेसु घेत्तव्यं, ते विपुवं सिद्धपुत्तेसु, सभार्यको अभा र्यको वा सो यिमा सुक्कवरधरो खुरमुंडो सलिही प्रसिही या विमा अडगो पत्तो वि य सिद्धपूतो भवति । सि द्धपुत्ताऽसति, सावगे त्ति-सावगा ते गिहीयारणुव्वता, अगियाव्यता वा पच्छा ते पेप्पति असति साधगाणं तिनिधिया रसपदादी नारा चली पे
For Private & Personal Use Only
www.jainelibrary.org