________________
(३६६) मूलगुणपडि. अभिधानराजेन्द्रः।
मूलगुणपडि. कोइ साहू भिक्खादिविणिग्गतो उवकरणादिजातं ल-| तवगुरुया तु गणम्मि, कालगुरू होंति संघम्मि ॥३३७॥ टुं न निवेदेति, लद्धं लभित्ताण णिवेदेति । ण इति-पडिसेहे,
एते चिय-जे साहम्मियतेरणे पच्छित्ता भणिता, ते चिय णिवेदनम्-आख्यानम् , अायरियउवज्झायाणं ण कथयती- | कुलतेराणे वि दट्टव्वा । नवरं दोहिं गुरू मुणेयम्वा, दोहि तित्यर्थः । अहवा-परिभुजति वा, अणिवेदित चेव परिभुंज- कालतवेहि, कुलपच्छित्ता गुरुगा कायब्वा इत्यर्थः । ते चिय ति । अहवा-णिवेदितं अदिण्णं भुजति , एवं अदत्तादाणं भ- पायच्छित्ता गणतेरणे तवगुरुगा दट्टब्वा काललहुगा, संघतेरणे वति । पत्थोवहिाणप्फराण दट्टव्वं । सुत्तादेसेण वा अणवट्टो | कालगुरू दट्ठव्वा तवलहुगा। भवति।
इदाणि गिहिसाहम्मिएसु पच्छितं भएणति'पडिहारिय त्ति' अस्य व्याख्या । दारगाहा-- एते चेव गिहीणं, तवकालविसेसवज्जिया होति । पडिहारियं अदंते, गिहीण उवधीकतं तु पच्छित्तं ।। डगलादिखेत्तऽवजं,पुवुत्तं तं पि य गिहीसं ॥ ३३८ ।। सागारिसंतियं वा, जं भुंजति असमणुमातं ॥३३४॥ एते च्चिय पच्छित्ता-जे कुलादिसु दत्ता, ते च्चिय गिहिसागिहिसंतियं उधकरण पडिहरणीयं पडिहारितं अदंते अण- | हम्मीणं , गवरं तवकालविसेसेण तवकाल एव विसेसो पिणते तेसिं गिहीण उवहीकयं उवहिणिप्फरणं भवतीत्यर्थः । तेण तवकालविसेसेण वज्जिया होति । तवकालेहिं ण विसे. सागारिए त्ति-अस्य व्याख्या पच्छद्धं, सागारिश्रो सेजायरो | सिज्जंति ति वुत्तं भवति। अहवा- एते चेव'पुब्वद्धं-पयं अराणतस्स संतिय स्वकीय, वा-विकल्पे, जमिति उवगरणं, भुज-|
धम्मिएसु वक्खाणिज्जति । एते च्चिय पच्छित्ता जे साहम्मिति परिभोगं करेति । असमगुराणायंतस्स-अदितस्सेत्यर्थः ।। एसु भणितातेचेव श्रएणधम्मिएसुय गिहत्थेसु, णवरं तवकाएत्याप तहेव उवहिणि फरणं ।
लविसेसवज्जिया होति । इमं खेत्तदारे अभव्वविचारे भरणति। 'पढमगहणे त्ति' अस्य व्याख्या । दारगाहा- 'डगलादि' पच्छद्धं-डगला-पसिद्धा, आसिद्दातो तणछारमगुरुगा उ समोसरणे, परखेत्ते ऽचित्त उवधिणिप्फम । । लगपीढफलगसंथारगा य घेप्पंति । खेत्तवजं ति–परगच्छि. सच्चित्ते चउगुरुगा, मीसे संजोगपच्छित्तं ।। ३३५ ॥
ल्लयाण खेत्तम्मि वजं खेत्तवज्ज, पत्थ अगारो लुत्तो वट्टन्यो। पढमसमोसरण-घरिसाकालो भएणति , तत्थ भगवया
सो जदा आविर्भूतो भवति तदा एवं भवति-डगलादिखेत्ते
अवजं, परखेत्ते डगलगादि गेराहतो वि अपच्छित्ति ति वुत्तं णाणुराणायं उवहिग्गहण, तम्मि अणुराणाते गहणं करेंत
भवति । 'पुवुत्तं ति' चोदगाह-णणु पुव्वुत्तं 'तणडगलछारमा स्स अदत्तं भवति । एत्थ चउगुरुगा पायन्छिनं भवति ।
ल्लगपणग' पुब्वं पणगपच्छित्तं दाऊण इदाणि अपच्छित्ती 'स्वत्ते त्ति' अस्य व्याख्या-तिरिण पदा,परा-श्रयणगच्छिल्लगा
भणसि?,पायरियाह-सव्यं पुवुत्तं तंपिय गिद्दीसुतं पच्छितेसिं जं खेत्तं तं परखेतं , तंमि य परखेत्ते जति अचित्तं दव्वं गेराहति तत्थ से उवहिणिप्फराणं पायच्छित्तं भवति ।
तं जो गिही साहम्मिताओ अदत्तं गेराहइ, तस्स तं भवति। सचिसे चउगुरुग त्ति-अह परखेत्ते सचित्तं गेराहति त
चसद्दो-पादपूरणे । अहवा-पायरिएणाभिहियं जहा परखेते स्थ से चउगुरुयं पच्छित्तं भवति । मीसे त्ति-मीसो सोवहितो
तगडगलाती गेराहतो वि पच्छित्ती। सीसो भणति-उगलासीसो वा तं च संजोगपच्छित्त भवति । तत्थ जं अचित्तं
दिखत्तवज्ज' पुब्बुत्तं डगलगादयो वि परखेने बजेयव्वा,एवं
पुव्व वक्खायं । श्रायरिश्रो भणइ-सव्वं तं पि य गिहीसु तत्थोवहिणिप्फगणं, ज सचित्तं तत्थ चउगुरुयं । पयं संजोग
तं पुण गिहीसुत्ति बुनं भवति ण खेत्तिएसु । पच्छित भएणति।
'तिविहं दारं' अस्य व्याख्या-- 'साहम्मिय त्ति' अम्य व्याख्या
सच्चित्तादी विविध, अहवा उक्कोसमज्झिमजहणणं । साधम्मिया यतिविघा, तेसिं तेमं तु सचित्तमच्चित्तं ।।
आहारोवधिसेजा, तिविहं चवं दुपक्खो चि ॥ ३३६ ।। खुडादी सञ्चित्ते, गुरुगोवधिणि फाममचित्ते ॥ ३३६ ।।
सचित्तं-सेहो सेही वा, दिसद्दातो-चित्तं मीसं च । समाणधम्मिया-साहम्मिया, स्वप्रवचनं प्रतिपन्नेत्यर्थः ।। तिविहं , अवहरति । अहवा तिविधं उक्कासं वासकापाबशब्दो-पादपूरणे । ते तिविहा-लिंगसाहम्मिया, पवयण- दी , मज्झिमं चोलपट्टगादी, जहगणं मुहपोत्तियादी । अहवासाहम्मिया, ठवणासाहम्मिया य, चउभगो-आदिल्ला तिगिरण श्राहारी असणादि,उहि वत्थवडिग्गहादि,सेजा वसही.पतं भंगा तिविहा साहम्मियं त्ति वुत्तं भवति । चउत्थो भगो | वा तिविधं अवहर्गत । दुपक्खो वि-दुपक्खो साधुपक्खो असाहम्मिश्रो त्ति पडिसिद्धो । अहवा-तिविहा साहम्मिया- साहुणीपक्वा य । एवं जं भणिय तगणं एयं सव्वं पि दुहासाह , पासस्थादि , सावगा य । अहवा-समणा , समणी, सुहुमवायरभेदण भिरणं दट्टब्वं । इमण पुण विहिणा सुहुमं सावगा य । तेसि ति ' साहम्मिया संवज्झति । तेगण | पि बादरं दटुव्वं कहं ?। अवहारो, तुशब्दो-यच्छब्द च द्रष्टव्यः । सचित्त-सचेयणं,
भरणतिअचित्त अचेयणं तसिं तेम ज त सचित्तमचित्तेत्यर्थः । किं पुण कोहेण व माणेण व, मायालोभेण सेवियं जंतु | सचित्त भवति? खुट्टादी सचित्ते खुडो-सिसू वालो त्ति बुत्त सुहमं च बादरं वा, सव्वं तं बादरं होति ॥ ३४०॥ भवति । आदिसहातो खुट्टो वि तंमि य चित्ते अपहृत
क्रोधेनावित,क्रोधेनापहृतमित्यर्थः । एव माणसेवितं, मागुरुगा पच्छितं भवति । अचित्ते पुण-उवहिणिप्फरणं भवति ।
यासेवितं, लोभसेवितं । यदिति द्रव्यजातं संबज्झति, तं इदाणि कुलगणसंघा जुगवं भरणति--
पण कोहादीहिं सुहुम वा बायरं वा सेवितं, जति वि सुहुमं एते चिय पच्छिता, कुलम्मि दोहिं गुरू मुणेयवा। । तदावि तं सव्यं बायां हानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org