________________
मुलगुणपडि.
(३६५) मिधानराजेन्द्रः।
मूल गुणपति. एसो उ विवजासो, जंच परकप्पणो कुणति ॥३२७॥ सगो अराणन्थ वारए राणावदेसा पारण णिकं भेतृण, अदुपय-माणुसं, चउप्पद-महिसमादि. श्रादिसद्दातो-अप
राणावदेसा अदंसियभावो ठितो चेव, सोऽहं णिउडमासो दंतं च-अंबवडगादि, पयं जो अवहरति गयं सचित्तदव्व
दिस्सिस्सामि त्ति पाएण णिकं भत्तूण फोडेऊण अप्पणो खेतेगणं भवति । अचित्तं होर वत्थादी. आदिसहातो-हिरराणा
त्त पाणिय छभति, एवं भावो मायातेगणं भवति । 'लोदी. मीसयदव्यतेराण-सचामरादिअस्सहरणं, आदिमहातो
भतो सव्वं ति ' अस्य व्याख्या-'लोभेणं पच्छद्धं लोभेण ते. जं वा अराणं सभंडं दुपदादि अवहरिजति तं सव्वं मीसद
मं च णियमा तिरिमा-जं वाणियगा परस्स चक्खु पंचेऊणव्वतम । छेत्तजाए त्ति अस्य व्याख्या-वत्थुमादीओ खत्तम्मि.
मप्पं करोति. कृडलकृडक्कडमपहिं वा अवहरंति तं सव्वं लो. वधु तिबिह-खातं, ऊसितं. खाोसियं । खात-भूमिगिहं.
भतेराणं । अहवा-सव्वसु कोहानिसु विडति लोभो त्ति स. ऊसिय-पासादाद, खातोसियं-हेट्ठा भूमिगिह उवार
व्वसु काहातिसु लोभान्तर्भूत एवेत्यर्थः । एवं भावतो लोभपासाओ की । आदिसहाश्रो-सेतुं, केउ घेप्पति । एवमा.
तम भवति । लोइयं तेरणं गतं । दियाण खेत्ताण जो अवहारं करोति तं खेत्तम्मि तेराणं
इयाणि लोउत्तरियं तेराण भमतिभवति । 'जहिय वा चिर विवच्चासंति' अस्य व्याख्या।
सुहमं व बादरं वा, दुविधं लोउत्तरं समासेणं। जाइय गाहा-जाइता-पाडिहारिता बत्था गहिया ते य
तण डगल छार मल्लग-लेवित्ति रिए य अविदिमे।३३०॥ गहणकाल एव भासिया-अमुए काले 'दाहं ति' अमुगकालं वसते पग्भुिजऊण गिम्हे पञ्चप्पिणिस्सामि । ' ण देति सुहुमं-स्वल्पं, बादरं-णाम-बहुगं, पायच्छित्तविहागेण वा पुगण वित्ति' पुराणे वि अवहि काउं रण देति ताणि
सुहमवादरविकप्पो भवति । जत्थ पणगं-तं-सुहुमं, सेसं बावस्त्राणीत्यर्थः । एसो उ विवज्जासो, ‘एसो उत्ति'-जो
दरं । चशब्दा-भेदसमुच्चये-दुविहं-दुभेदं लोगो-जणवतो, भणियो। तुसद्दो अवधारणे, विवजासोत्ति'-ण जहा भासितं
तस्स उत्तरं-पहाणं तम्मि ठिता जे ताण तेराण लोउत्तरं तेराणं तहा करति ति वुत्तं भवति । एवं अवहिकालाओ जावतियं
भवति, तं समासेण-संखेवेण दुविहं ति वुत्तं भवति । तस्सिकाल उरि अदत्तं भुजनितं काला अदत्तादाण भवति ।
मे भेदा-तणाणि-कुमुगादीणि, डगलगा-उवलमादी, अगजं च त्ति-वत्थादिवतिरित्तस्स अणिहिटुसरुवस्स गहणं,
णिपरिणामिगमिंधणं छारो भरणति । मल्लगं-सरावं, लेबो' पर '-श्रात्मव्यतिरिक्त न स्वकीयं परकीयमित्यर्थः । तं
भायणरंगणो, इत्तिरिये यत्ति-पंथं बच्चतो जत्थ विस्समितु. पुयाभिहिएण कालविवञ्चासेण अप्पणा कुति, श्रात्मी-|
कामो तत्थोग्गहं णाणुगणवेइ । चसद्दाश्रो कुडमुहादयो घेकगतित्यथः। अहवा-जं च परकप्पणो कुर्णात त्ति' सामराणे |
प्पंति । अविदिराणे त्ति बयणं सब्वेसु तणादिसु संबझिति । ण दिव्वादियाण बक्खाण, जं च त्ति दब्बखेत्तकाला सं
कि चान्यत्वझति तेसि परसंतगाण जमप्पीकरणं त तेराणं भवति त्ति अविदिप पाडिहारिय. सागारियपढम गहणखेत्ते य । वुत्तं भवति । काले ति गयं ।
साधम्मियऽऽमधम्मिय-कुलगण संघे य तिविधं तु ।३३१॥ 'मच्छर ति' अस्य व्याख्या
अविदिण्णमिति-गुरूहि पाडिहारियं ण पश्चप्पिणति. सा. कोहा गोणादीणं, अवहारं कुणति बद्धवेरो तु ।
गारियसंतियं अदिगण भुजति, पढमसमोसरणे वा उवहिं गे. माण कस्स बहुस्सति, परधम्मसवत्थुपक्खेवो ।। ३२८॥ राहति. परखत्ते वा उवहिं गेहति , साहम्मियाण वा पुब्बद्ध-कोहा-कोवेण जं गोणादीणं अवहरणं करेति ।। किंचि अवहरति, अरणधम्मियाण बा अबहरति , कुलस्स दिसद्दातो-महिषाश्चादीनां. बद्धवैरत्वात् , तुसहो-को- |
वा अवहरति, एवं गणस्स वा संघस्स वा, चसद्दो समुहतेराणावधारण । अहवा-सीसोपुच्छति-भगवं ! कहं को
चये । निविहं सचित्तादि दव्वं भराणति । धात् स्तन्यं भवति?| श्राचायाऽऽह-गोरखादीण अवहर
पतेसिं तणाइयाण सामराणतो ताव पच्छित्तं भवामिणं कति, बद्धवैगे तु निर्णयः एवं कोहातो भावतेराण तणडगलगछारमल्लग पणगं लेवित्तिरीसु लहुगो तु । भवति । 'अहिमाणधराण' ति अस्य व्याख्या-माणे प
दव्यादि विदिप्मे पुण,जिणेहिं उवधी उणिप्फामं ॥३३२॥ च्छद्धं-जहा मुसावाए तहहावि णवर परधराण हरिऊण 'सवत्थुपक्खेयो त्ति'-स इति स्वात्मीयो. वन्थुरिति-धराणा,
तणेसु डगलगसु छारेसु महल्लगे य अदिराणे गहिए पणगं
पच्छित्तं भवति । लवे अदिएणे गहिते पणगं पच्छितं भवइ । सी,पक्खेवा पुण छुभणं भन्नति, मोह-जीविस्सामि ति पराययं धराणं अवहरिऊण सवत्थुए पक्खिवेत्ता भन्नति ।
इनिरिण य रुक्खादिसु अणणुराणविएसु लहुश्रो उ मासो
भवति । तुशब्दात्-कुडमुहादिसु य । दव्वादिविदिराणे पुण पुब मा भणित-मम बहुस्सती हत्या इदाणि पच्चख, एवं
त्ति-दव्ये पतिविमिटे अदिसे गृहीते. पुण विसेसणे.पुव्वाभिमाणतो भावतगण भवति ।
हिया पच्छिताश्रो, जिणा-तित्थगरा, तेहि उवकरणणिप्फ'दगमायं ति' अस्य व्याख्या--
राणं भणियं, जहराणोहिम्मि-पगागं. मज्झिमे-मासो, उक्कोसे वारग सारणि अम्मा वएसपारण णिक भेतृणं । च उमासो। एवं उवकरणणिप्फराणं । लोहेण वणिगमादी, सव्वेसु वि वत्ततीलाही ॥३२६॥
अविदिराणे त्ति अस्य व्याख्या-- वारगपुब्बद्ध बहवे करिसगा वारगेण सारणीण खेत्तागि
लद्धं ण णिवेदेंती, परिभुजति वा णिवेदितमदिरमं । एजति' वारगो-परिवाडी, सारणी-णिका, तत्धेगा करि तन्थोवहिणिप्फणं, अणवटुप्पो व आदेसा ।। ३३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org