________________
( ३६४ ) मूलगुणपडि. अभिधानराजेन्द्रः।
मूलगुणपडि. ण हेढुवरि कायव्वा । मा-प्रतिषेधे । चपूरणे, हुशब्दो य- कणगसाह अस्थि । गुरुणा य भणियं अजा ! जं पत्थसास्मादर्थे, जम्हा छम्पदा विज्जमाणा फलगादीणं गमणादीहिं | वयं किंचि गच्छं अभिभवति तं णिवारेयव्वं ण उबेहा कायसंसज्जति, तेण ति-तम्हा, अभिक्खणं-पुणो पुणो, तुम्हे, व्वा । ततो तेण कोंकणगसाहुणा भणियं--कहं विगहिहि पदावेज्जा । फलहसंथाराण जयणा गया।
अविराहितेहि णिवारेयन्वं?. गुरुणा भणियं-जइ सक्कइनो श्रइदाणि उवहिमादीणं सामण्णा जयणा भराणति- विराहितेहि पच्छा विगहिहि विण दोसो। ततो नेण कोंकवेंटियमाईएसुं, जतणाकारी तु सव्वहिं सुज्झे ।
णगेण लवियं, सुवह वीसत्था अहं भेगक्खस्सामि । तो
साहवो सब्वे सुत्ता, सो एगागी जागरमारणो पासति सीहं अजयस्स सत्त भंगा, सट्ठाणं चेव आवएख ॥ २८७॥
श्रागच्छमाणं, तेण डिति जंपियं, ण गतो , ततो पच्छा वेंटिगादि-उवगरणजाए गहणणिक्खवादिकिरियासु जय- उट्ठाऊण णिय लहुडेण आहो । गतो परिताविओ । णाकारी तु सम्वहिं सुद्धोः अप्रायश्चित्तीत्यर्थः । अजयणाका- पुणो श्रागतं पेच्छति । तेण चितियं न सुद्धपरिहागे रिस्स पुवाभिहिता सत्त भंगा भवंति, पायच्छित्तं पूर्ववत् । | ताविप्रो तेण पुणो आगो. पुणो गाढयरं पाहतो, गतो । अजयणाए य वट्टमाणो बेइंदियाईणं संघट्टणपरितावणउ- पुणोऽवि तियवाग एवं चेव, णवर सब्यायामेण आहदवणादी प्रावरणे सट्टाणपाच्छित्तं दट्टब्वमिति ।। तो । गता राती । खमेण पच्चूसे गर्छता पेच्छति । सीहं अह कस्सऽवि वणभगंदलादी किमिया हवेज्ज, ते
अणुपंथे मतं । पुणो अदुर पच्छति वितित, पुणों श्रदरते तसिमा णीहरणपरिट्ठावरणाविही भरणति
तिय । जो सो दुरे सो पढम सणियं श्राहो , जो वि मज्झे सो पोग्गलमाई असती, समितं भगंदले छोटु णीसरति ।
वितिओ, जो णियडे सो चरिमो गाढं पाहतो मी । तेण कों
कणएण आलोइयमायरियारणं सुद्धो। एवं पायरियादी कारणअणुण्हे किमिकुट्ठादि,किमिया पिउडादि णीणेतुं ।२८८
सु बावाएंतो सुद्धो। गता पाणातिवायरस दप्पिया कप्पिया कस्सइ साहुस्स भगंदलं होज, तस्स ततो भंगदलाओ
पडिसेवणा। गतो पाणातिवाता । (नि०चू०१ उ०। मृषावाकिमिया उद्धरियव्वा । पोग्गल-मंस, तं गहेऊण भगंदले पवे.
दस्य दर्पिकाकल्पिकामूलगुणप्रतिसेवना ' मुसावाय' शब्दे सिज्जति, ते किमिया तत्थ लग्गति । असती पोग्गलस्स
ऽस्मिन्नेवभागे गता) समिया घेप्पइ, समिता कणिका, महुघपहिं तुप्पेउं महिउं च भगदले छुभति । ते किमिया तत्थ लग्गति । जे य ते पोग्गल.
इयाणि दिराणादाणं भराणति, तस्स पडिसेवणा दप्पिया, समियादीसु लग्गा किमिया ते णीहरंति-परित्यजति । अणु
कप्पिया य । तन्थ दप्पिया ताव भराणतिराहे छायाए ति वुत्तं भवति । तत्थ वि अद्दकडेवरादिसु, कि दुविधं च होइ तेणं, लोइय लोउत्तरं समासेणं । मिकुट्टादि किमिया' आदिसहाओ वकिमियादी अद्दकले- दव्चे खेत्ते काले, भावम्मि य होइ कोहादी ॥ ३२४ ॥ वरादिसु परिवेति । आईकलेवरस्याभावात् पिउड्डादिसु
दुविध-दुभेयं, चः-पायपूरणे, होति-भवति,तेराण चौर्य, छुभंति, पिउडं पुण-श्रोझ भएणति, णीण भगंदलादिस्था
कतम-दुर्भयम् ? उच्यते-लाइयं, लोउत्तरं च । समासेन । नात्।
व्याख्या पूर्ववत् । संसत्ता पोग्गलादी, पिउडे पोगे तहेव धम्मे य ।।
तत्थ लाइयं चउबिह-दवत्ति पच्छदं । एसा चिरंतणपायरिये गच्छंमि य, बोहियतेणे य कोंकणए ॥२८६॥ गाहा । एआए चिरंतणगाहाए-इमा भद्दबाहुसासाहुणा वा भिक्स्व हिंडतेण संसत्तं पोग्गलं लद्धं, श्रादिस
मिकया चेव वक्खाणगाहाहातो मच्छभत्तं वा लद्धं, तं तं पि तहेव पुवाभिहियकडे- महिसादिछत्तजाते, जहियं वा जच्चिरं विवच्चासं । परादिसु परिवेति । पिउडे वा पोमे वा पाम' ति कुसुभय,
मच्छरभिमाण धामी, दगमाया लोभी सव्वं ।।३२५॥ अराग पुण आयरिया पोम पोममेव भराणति । आईचम्मे वा
दवअदिराणादाण महिसादि उदाहरणं, खेत्तदिनादाणमहुघयतोप्पिते, परित्यजेत्यर्थः । एवं तसकायजयणा भणि
स्स छत्तज्ञाय ति-छतं-खतं,जाय त्ति विकप्पा । कालअदिया । भवे कारण जेण तसकायविराहणं पि कुज्जा । किं पुण
राणादाणस्स वक्वाण । जहियं वा जश्चिरं वियश्चासं ति-ज. तं कारणं जेण तसकायविराहणं करेति ? भराणति-'आर्यार
म्मि काल-अवहरति, जातिय वा कालं विवच्चासितं वन्थं एत्ति'-आयरियं कोइ पडिणीश्रो विणासिउमिच्छति, सो
भुजति तं कालं तराग — भावम्मि य होति कोहादी' अस्य जइ अण्णहा ण ठाइ तो से बवरोवणं पि कुज्जा, एवं
व्याख्या-मच्छरपच्छद्धं-मच्छरे त्ति-कोहा, अहिमाणागच्छद्राए वि । बोहिगतणे य ति-जे मेच्छा माणुसाणि
तत्थ धराणादाहरणं, दगं--पानीयं, तं मायाए उदाहरणं, हरति ते बोहिगतेणा भरणति । अहवा-बोहिगा-मेच्छा, लोभी सव्वं ति-जमयं दव्वादि भणियं एयमि सर्वत्र लोभो तेणा पुण इयरे चेव, पते पारिस्स वा गच्छस्स वा वहाए भवति इत्यर्थः । ज तं लोइयं दब्बतेराणं तं तिविध-सश्चितं उवट्टिता । चसद्दातो-कोति संजति बला घेत्तुमिच्छति, चे-|
अचित्तं मीस। तियाण वा-चेतियदव्वस्स विणासं करेइ.एवं ते सब्वे
जतो भराणतिअणुसट्टीए अट्ठायमाणा ववरोवयव्वा । आयरियमादीणं
दुपयचउप्पयमादी, सञ्चित्ताचित्त होति वत्थादी। नित्थारणं कायव्वं, एवं करेंतोऽपि सुद्धो । जहा सो कोंकणे एगो पायरिश्रो बहुसिस्लपरिवारो संझकालसमए बहुमा
मीसे सचामरादी, बत्थगमादी तु खेत्तम्मि ॥ ३२६ ॥ चयं अडवि पवरणो । तमि य गच्छे एगो दृढसंघयणी कों- जाइयवत्थ दरसुं, काले दाहं ण देइ पुणे वि।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International