________________
( ३६३1 मूलगुणपडि. अभिधानराजेन्द्रः।
मूलगुणपडि. घातो-मारणं, तम्मि संसिता-तस्संसिता , ताण घातो जत्थ वि वसही ण संसज्जति तत्थ वि दो वारामो दुषतस्संसितघातो केण पुण तस्संसिताण घातो भवेज? द्धिएसु मोससु वसही पमज्जिज्जति, पच्चूसे, प्रवररहे य । उच्यते-श्रोदणभक्खी तसासिसु व सि-ओयणं जे भक्ख-| एताओ चेव दो पमज्जणाओ, ततिया मज्झण्हे भवति । यति ते बोयणभक्खी, सुणगादी ते य श्रोदणं भक्खयंति । संसत्ताए पुण वसहीए बहुसो, पमज्जयं-कंठं, नवरं वजे तस्संसिया पिपीलिकादी ते वि भक्खयति त्ति वुत्तं | कारों विकल्पदरिसणे । को पुण विकप्पो !, इमो-जा उड्डभवति । पिपीलिकादितसकायं असंति भक्खयंति जे ते | वासासु संसत्ता वि बसही पुवाभिहियप्पमाणे णेष असंतसासिणा, श्रोदणभक्खि त्ति वुत्तं भवति । अतो मा तेसु सत्ता भवति, तो णाइरित्ता पमज्जणा नो चेव बहुसो पमश्रोदणभक्खिसु तसासिसु वा घातिजिससि त्ति काउंवत्ति ज्जण त्ति । अह बहुवारा परिजज्जमाणे अतिसंघट्टो पाणियातिसु परिदृविज्जति भत्तं, एस जतणा भणिता । णं भवति तो प्राणवसहिं गच्छतीत्यर्थः । अहेगदेसेसु मुई
जत्थ सत्तुका पुण संसति तस्थिमा जयणा- गादि ण गरहवेज्जा। तदिवसकताण तु स-तुगाण गहिताण चक्खुपडिलेहा ।
अन्नयपाणिसंताणगो वा तत्थिमा विहीतेण परं णव वारेऽ-सुद्धे णिसिरे तरे भुंजे ॥ २८०॥
महंगमादिणगरग, कुडमुहछारेण वा विलक्खेति । तुसदो-अवधारण, तद्दिवसकताण चेव, जवा भुग्गा
चोदेंति य अमोम, विसेसओ सेह अइगोले ॥२८३॥ पासाणतेण दलिया साहिया सनुगा भरणति, तेसिं गहिता-1
मुइंगा-पिपीलिया, आदिसहातो-मकोडादि, नगरं परघरं णं आत्मीकृतानां चक्खुडिलेहा भवतीत्यर्थः । चोदगाह
विसेसाो आश्रयतीत्यर्थः । कुडमुहो-कुडकंतोतं तत्थ ठव. गणु ण सम्वच्चियचक्खुपडिलेहणा को अभिघातो वा
यंति, छारेण वा परिहरंतो विलक्खितं कर। अणुवउसे य जेण चक्खुपडिलहण करेति इति ? उच्यते-पिंडविसोही
गच्छन्तो चोदति य अन्नोन्नो, सेहो अहिणवदिक्खितो, अइपडच्च ण चक्खूवतिरित्ता पडिलहा, इमो पुण से अभिप्पाओ
गोलो पुण बालो णिद्धम्मो वा,' पते विससओ चोदयंतीभायणस्थस्सेव वत्थुणो अवलोयणा चक्खुपडिलहा ण
त्यर्थः । बसहि त्ति दारजयणा गता। रयत्ताणविगप्पणावस्थाप्येत्यर्थः । तेण परं ति-तद्दिवसक
इयाणि उवहिदारजयणा भएणतिताण परश्रो दुदिवसातिकयाणं ति वुत्तं हवति । णव वारे त्ति
अइरेगो विधिगहणं, सत्तुवभोगेण मा हु संसज्जे । उकोसं णव वारा पडिलेहा कायब्बा । अशुद्धे त्ति-जति णव
महुरोदगेण धुवणं, अभिक्ख मा छप्पदा मुच्छे।।२८४॥ हिं वाराहि पडिलहिज्जमाणा ण सुद्धा तो णिसिरे-परि
जत्थ विसए उवही संसजति, तत्थ चोलपट्टगादि उवहित्यजेत् । इयरे भुंज त्ति, इतरेजे सुद्धा एवमवाराए अरत्तो
अतिरित्ता घेप्पति । अह किमित्थं अतिरित्तोबहिग्गहणं वा ते भोक्तव्या इति।
स्यात् ? उच्यते-ससुवभोगेण साहू संसज्जर, एगपडोब___ कहं पुण सत्तुगाणं पडिलेहा भरणति । दारं
यारस्स सततुवभोगाश्रो सततोवभोगादित्यर्थः । मा, हुरित्यरयहरण पत्तवंधे, पइरित्तुच्छल्लियं पुणो पेहिति ।
यं यस्मादर्थे द्रष्टव्यः। संसज्जे त्ति-संसज्जति तस्मात् अह ऊरणिय आगराऽसति, कप्परथेवेसु छायाए । २८१॥
रित्तोवहिग्गहणं क्रियत इति, किंचित् मधुरोदगेण मधुरपत्तगबंधे मलिनीकरणभया रयत्ताणं पत्थरेऊण तस्सुवरि
पाणपण उगहोदगादिणा धुवणं अभिक्खणं पुणो पुणो कजा पत्तगवंध,तमि पत्तगबंधे सत्तुगा पइरिनु-प्रकीर्य वाप्येत्यर्थः।
ति त्ति वुत्तं भवति । स्यात् , किमर्थम् उच्यते-मा छप्पया उच्छलियं ति-एकपाश्र्वे नयित्वा जा तत्थ पत्तगबंधे उयरि
मुच्छे संमूछेत्यर्थः। णिया लग्गा ता उद्धरेनु कप्परे कज्जति । पुणो पहिति-पुणो
जं वत्थं साहेयव्वं तम्मि जति छप्पया होजा ता इमेणपतिरिनु छल्लिन्तु पुणो पहिज्जंति त्ति बुत्तं भवति । एवं णव
विहिणा अरणवत्थे संकामयव्वावाराए सा सत्तुगपडिलेहणविही भणिया । ऊरणिया आगर
कायल्लीण कातुं, तहिं सकामेतरं तु तस्सुवरि । त्ति-जा ऊरणिया पडिलेहमाणेण कप्परादिसु कता ताओ
अहवा कोणाकोणं, मेलेतु ईसि घट्टेति ॥ २८५ ॥ आगरातिसु परिट्ठावेयव्वा । को पुण श्रागरो भएणति-जत्थ | जं वत्थं न धुवियब्वं तं कायलीणं काउं वि, कायो सरीरं घरट्टादिसमीवेसु बहुं जं व भुसुट्टे सो पागरोभरणति,असति | लीणं काउं श्रणतारय पाया
लीण काउं अणंतरियं पायरिउं तहिं संकामेति, किं. हत्थेमोति-तस्सागरस्सासति-कप्परथेवेसु त्ति-कप्परथेवा सत्तुगा त्य संक्रमन्नत्युच्यते, इतरं तु तस्सुवरि इयरं जं धुवियव्वं, छोढण तं कप्परं सीयले भूपदेसे छायाए परिट्रविज्जति, जत्थ तु:-पूरणे, तस्स त्ति-पुवपाउणस्स उवरिं पाउण । अहवापाणगं संसज्जति तत्थ आयाम उसिणोदगं गेराहति । पूतर
अराणोरणसंकामणविही भएणति-कोणमिति करणं धोठवगादिससत्तं च धम्मं करगादिणा गालिज्जति, जत्थ जत्थ गो माणस्स अधोव्वमाणस्स य वत्थस्स करणाकरणे मेलेऊणं रससोवीररसगादीहि संसज्जति तत्थ तत्थ तेसिं अग्गहणं ईसि सणय छप्पदा घडेउ संकामेति। उबाहेजयण त्ति दारं गये। सीयग्गहणं सीयग्गहियाण वा परिट्रवणविही|जा परिढावणा
इयाणि फलगजयणा भएणतिणिज्जु तीए भणिया सा दटूब्वाइति भत्तपाणदारजयणा गता। फलगादीणि अभिक्खं,पमज्जणा हेट्ठि उवरि कातव्वा । इदाणि वसहिदारजयणा भरणति
मा य हु संसजेज्जा,तेण अभिक्खं पतावेज्जा ॥२८६॥ दोमि उ पमजणाओ, उड्डूं वासासु ततिय मज्झरहे। ।
फलगा-चंगपट्टादी, आदिसहातो-संथारगमीसगपीढगा. वसहि बहसो पमञ्ज व, अतिसंवदृणेहिं गच्छे ॥२८२॥ दी, एसि अभिक्खणं पुणो पुखो, पमज्जणा रयहरणे
यहु संसादिसहावा पमजणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org