________________
( ३६० ) अभिधान राजेन्द्रः ।
मूलगुणपडο
संघट्टणपरितावणे ति - वेइंदियाणं संघट्टणं करेइ, परिता`वणं करेति, उद्दवणं करेति । लहुगुरु त्ति-वेइंदिया संघट्टेतिचउलहुत्र, परितावेति-चउगुरुश्रं, उद्दवेति-छल्लहुश्रं । तैइंदियाण संघट्टणादिसु पदेसु चउगुरुगादि छग्गुरुगे ठाति । चउरिं दियाण छन्नहु, आदिछेदे ठाति । पंचेंदियाण संघट्टणे - छग्गुरु परितावणे-छेदो, उद्दवणे अतिवातणे, मूलं ति-पंचेंद्रियं व्या पादयमानस्य मूलेत्यर्थः । एसो वेव गाहापच्छद्धत्थो । श्रनेन गाथासूत्रेण स्पष्टतरो अभिहितः । जश्रीविय तिय चउरो पंचि - दिएहि घट्ट परिताव उद्दवणे । चतुलहुगादी मूलं, एगदुगतिएसु चरिमं तु ॥ २६० ॥ गतार्था । नवरं एगदुगतिरसु चरिमं, ति, एगं पंचेंद्रियं वाबापति-मूल, दोसु - श्रणवट्ठो, तिरिण पंचेंदिया वावातेतिपारंचियं । तुशब्दो अभिक्खा सेवनप्रदर्शनाथैः । एस दारगाथार्थ:-समासार्थेनाभिहितः ।
इदाणि पंथे ति दारं व्याख्यायते-मूइंगउवइयमक्को-डगा य संबुक्कजलुगसंखणगा ।
एते उ उभयकालं, वासासणे य रोगविधा ।। २६१ ।। पंथे ति-गता, पंथो इमेहिं संसत्तो- मूइंगा - पिपीलिया, उarreमुद्देहिं का मक्कोडगा -- कृष्णवर्णा प्रसिद्धा, संबुका - अणट्टिया मंसपेसी दीर्घा पृष्टिप्रदेशे श्रावर्त्तकडाह भवति, कचिद्विषये पतितमात्रमेव भूमौ जलं जलूकाभिः संसज्जति, संखणगा— लक्ष्णा संखागारा भवंति एते मूईगादी पाणा बहुजले विसए उभयकालं भवंति, उडवासासु ति भणियं भवति । वासासरणे यति-- वासा-- वर्षाकालः आसन्नमिति - प्राप्तः, वर्षाकाल एवेत्यर्थः । श्रहवा - वर्षाकाले भवद्दासोयमासा, तस्सासरणे पाउसकालो, तंमि य पाउसकाले हिणवट्ठभूमीप अणेगविहा प्राणिनो भवंति - इत्यर्थः । चः -- पूरणे, अकालवर्षबहुप्राणिसंमूच्छेने वा । पंथे सि दारं गयं ।
इदाणि भत्ते ति दारं-
दवितर्क बिलमादी, संसत्ता सत्तुगा तु जहियं तु । मूइंगमच्छियासु य, आमहउट्ठादि संसते ॥ २६२ ॥ दहि--पसिद्धं, तकं उदसी छासि त्ति एगहूं। बिलं - पसि द्धं । श्रादिसदाश्रो - श्रीदणमादी, पते जत्थ संसत्ता श्रागंगेहिं तदुत्थेर्हि वा संसत्ता, सतूगा, तुसहो आगंतुगतदुत्थितप्राणिभेदप्रदर्शने, जहियं तु त्ति--जहिं विसए, तुशब्दोऽवधारणे, किं श्रवहारयति ?, उच्यते--नियमा तत्र संजमविराधनेत्यर्थः । मूइंगा-- पिपीलिया, मच्छिया-मक्षिका एव । मूइंगसंसत्ते प्रमेहा भवति, मेहाऽवघातो भवतीत्यर्थः । मच्छ्रियासु संसत्ते उहं भवति, वमनमित्यर्थः । एसा श्रायविराणा । चशब्दः संयमविराधनाप्रदर्शने । भत्ते ति दारं गये ।
इदाणि सेजति दारं । जत्थ सेज्जा संसज्जति तत्थिमाहिं बेाहि ते पाणिणो ऽवर्हेति-
ठाण विसीय तुट्ट, क्खिमण पत्रेस हत्थणिक्खेवे । उव्वत्तणमुल्लंघण-चिट्ठासेमासु बेच्छति ॥ २६३ ॥
Jain Education International
For Private
मूलगुणपडि० ठां - काउस्सग्गं, हिसीयणं उवविसणं, तुयट्टणं-संवट्टणं, Purani - बहिया, पविसणं-अंतो, हत्थो सरीरेगदेसो, तta fufeat भूमीप । श्रहवा - हत्थगो - रयहरणं भण्खति । तं वा शिक्खिवर सूमीए न श्रात्मावग्रहादित्यर्थः । उव्वत्तणं नाम - परावर्तनं, एगसेज्जाए उबचिट्ठस्स तुयट्टस्स वा चिरं समाणस्स जदा सरीरं दुक्खउमारद्धं तदा परिवत्तमण्णा ठाति ति वुत्तं होइ । उल्लंघणं - एलुगस्स, श्रादिसद्दाश्रो - संथारगस्स, सितिफलगाण वा एवमादिसु चेट्ठासु ते संसत्तवसहीए पाणिणोऽवहंति । किं च जा एया ठाणनिसीयणादियाओ चिट्ठाश्रो भणिताश्रो ता जाश्रो संजमकरी ताओ इच्छति इच्छिज्जेति ण इयरातो । तो भरगति
जा चिट्ठा सा सव्वा, संजमहेउं ति होति समणाणं । संसत्तुवस्सए पुग्ण, पच्चक्खमसंजमकरी. तु ॥ २६४ ॥
जा इति - प्रणिद्दिट्ठसरूवा चेट्ठा घेप्पति । श्रहवा - जा इति कारणिक कायक्रिया प्रदर्शनेत्यर्थः, कायक्रिया - चेष्टा भरणति । सव्वा सेसा - पावविणिवत्ती संजमो भरणति । हेऊकारणं, तुसद्दोऽवधारणे, होइ भवति । समणाणं- साहगं ति बुत्तं भवति । इह पुरा संसत्तुवस्सए पच्चक्खमसंजमकरी किरिया साहूणं भवतीत्यर्थः । तुसद्दो- अवधारणे । वसहि त्ति दारं गये ।
इदाणि उवहि ति दारं-
छप्पति दोसा जग्गण, अजीर गेलम्म तासि परितावे । श्रोणपडिते भुत्ते, उदओरातिया दोसा ।। २६५ ॥ छप्पति ति - जूना भण्णति, ताहिं जत्थ विसए उवही संसज्जति तत्थ बहु दोसा भवंति ते इमे ताहि खज्जमाणो जग्गति, जागरमाणस्स भतं ण जीरति, अजीरमाणे य गेलरणं भवति । एत्थ गिलाणारोवणा भायिव्वा । श्रहवा - ताहि खज्जमाणो कंड्यइ, कंडूयमाणस् वयं भवति । एवं वा गिलाणारोवणा । तासि परितावो ति तासि छप्पयाणं कंड्रयमाणे परितावणं करेति, संघट्टेति वा, उद्दवे वा, एत्थ तरिणप्फरणं पायच्छित्तं दट्ठव्यं । इह पुव्वऽद्धे श्रयसंजमविराहणा दोऽवि दरिसिया-इमा पुण श्रायविराहणा । श्रणवडिए भुत्ते त्ति-श्रदणोकूरो, तत्थ पंडिया छुप्पतिता, सो य श्रोदणो भुत्तो, तमि य भुत्ते उहं भवति, दोयरं वा भवति । दोदरं - जलोयरं भरणति । उवहि त्ति दारं गयं ।
इयागि फलगसंथारे त्ति दारंसंसत्तेऽपरिभोगो, परिभोगामंतरेण अधिकरणं । भत्तोवधिसंथारे, पीढगमादीसु दोसा उ ।। २६६ ॥ संसते ति फलहसंथारेसु संसत्तेसु, अपरिभोगो ति श्रभुज्जमासु, परिभोगमंतरेणं ति-परिभोगस्स अंतरं परिभो गमंतरं परिभोगाभाबेत्यर्थः । अधिकरणं ति - परिभुजमानं अधिकरणं भवति । कहं ? यतो अभिधीयते जं जुज्जति । उवकारो उबकरणं, तं सेहाइडवकरणं श्रतिरेगं श्रहिकरणं श्रज
Personal Use Only
www.jainelibrary.org