________________
मूलगुणपडि०
श्री अजय परिहरतो. भतोर्याहचारे पौदममादीगु दोसा उ-एते जे अधिकरणं ते भणिया । तुशब्दः दोसावधारणे । ग्रहवा इमे दोसा
( ३६२ अभिधान राजेन्द्रः ।
संमत तु भत्ता दिएस सच्चेसिमे भवे दोसा । संघट्टादि पञ्जा, अपमजण सजघातां य || २६७|| पुण्ड संघट्टा फिरवणे, दिस दानो परिताप भन्नादि
भनि । मज्जण ति-संसतो सेज्जादी जति पमज्जति तो ते चैव संघट्टत्तादिदोसा भवति । अपमज्जण ति--जइ ते सेजातिजनघातो पनि-मयो-वर्तमान एव प्राणिनां घातो भवतीत्यर्थः । चसदो-समुच्चये । फलहसंधारयति दारं गतं ।
-
Jain Education International
इदाणि सव्वदारावसेसं भगगति । यं पुरा जन्थ जत्थदारे जुजइ तत्थ तत्थ घडावेयव्यंवेंटियगहणिक्खेवे, णिच्छुभने यातछायं वा । संधारण सिमेजा, ठाणे व मिस पट्टे ||२६||
"
"
पति-पट्टि पर्मायं दुष्पडिदियं दुष्पमज्जियं, दुहिम उपकरगलोली भनीए उवरलोलीए गहणं करेति किखेवं वा । तत्थिमे सन्त भंगा-ण पडिलेहेति स पमज्जति १ ग पडिलेहेनि मज्जेनि २ पनि पनि ३ पडले हेति मजति ४, जं त-पडिलेहिनं पमज्जितं, तं दु पडिले हियं दुष्पमजियं ५. सुप्पमज्जियं दुष्पडिलेहियं ६, सुपडलेहियं, दुप्पर्माज्जयं । एतेसु पच्छित्तं पूर्ववत् । सुप्पडि लेडिय करेमाणस्स चि संघट्टादिखि पूर्ववत्। खेलवि एवं चेच, आययो– उग आयचचज्जा छाया ततो श्रायत्रो उवकरणं छायं संकामेति एत्थ वि अपजमाणस्स प्राणिविराहणा । कहं ? उराहजोणिया सत्ता छायाए विराहित जोगिया कि उन्हे विराहिनि, अनो श्रपमजमाणस्स पाणिविराहणा । एवं संथारगेऽवि पमजंतस्स संघट्टणादिणिफरणं अकरेमाणस्स य सत्त भंगा, शिसेज ति सुत्ता जिन्थ भूपसे गिसिजा कजति तत्थ पमज्जतस्स संघट्टणादिक अकरमारास सत्त भंगा। ठाणमिति काउस्सग्गद्वारा तत्थ वि एवं चेव. गिसीय- एते वि एवं व पुढवसमस्सिएस जीवेसु एस पायच्छित्तविही भणितो । इमो पुल उपकरणसमस्सियं उपरिगादिसु विधी भएपतिपरिठाण संकामण, पप्फोडण धोव्व तावणे अविधी | तमपामि चउविहे, गायब्वं जं जहिं कमति ।। २६६ ॥
"
पादाय पति या संकति, जहा रेणुगुंडिय कथं पण्फोडिजति एवं पप्फोइति संड तुति, साडणनिमिसं वा धोवणं करेति । उरहे श्रगणी वा तावेति । सव्वेसु तेसु पत्तेयं चउलहुयं । एवं ताव शिक्कारणगता। कारणेवि विडिति कारगताएं पुरा अडिए संक्रामेतरस-बडल संपतपरिता
•
च दव्वं । तसपाणम्मि त्ति-तसकायग्गहणं, सो य तसका श्रो चो मोदिया इंडिया चउरिदिया पंचिदिया. खा ६१
मूलगुणपरि० यव्वं बोधव्वं । जं- पायच्छित्तं ' जहि ति ' बेइंदियातिकार कर्मात घडति - युज्जतेत्यर्थः तं पुरा परिद्वावणादिदारेसु जहाजाचे उदाहरसे मरकुसुकादयः ।
I
ग
विहिपमा पनिगाहाअप्पादिलेपण सुद्धं सदेस पेंटियाद्री | तिगमासव निगपणए, लहूकालतबीभए जे वा।।२७० ।। मतार्था इमो रोडियम सिसन्न भंगा गहिया. सुद्धं सुद्धेगं ति-जति व पाणे विराहेति तहावि पायच्छित्तं. शिकारराम संजम विसयग्गमणातो ते पुण सतगंगा. पॅटियादि ति आसु तिसु भंगेसु मासल ततो गतरेसुनिसुगं चरियो सुडो कार्यालया 'लहूति समासपरागसिंस अहया लई काले तवेण्य भए विससेयव्वा, मासपणगा य, 'जं वत्ति'ज च तसकायणिकरण तं च दव्वं । संकप्पादिपदेसु परिवादिपदे इमो विही दवासिक्कारविधाय वा विकले य अविधिएस। विकार अनि गति वितियभंगो महिनो शिकार विधीयति पुनं भवनि जे अवि रण कष्पति ततियभंगो गहितो, उवयुज्ज यत्र युज्यते तत्र भंगो योज्यो । गता दपिया पडिवणा ।
1
या करिया गति-
संकप्पादी तु पदा, कजंमि विधाय कप्पंति ।। २७१ ।। (इ)को गृहीतेत्यर्थः । किं कज्जे का वा विही जेण शिद्दोसो भवति ?, भरगतिपाणादिरहितदसे, असिवोमादी तु कारणा होजा । अधि तु वेल तुमगाव कुञ्ज संमनकप्पं ॥ २७२॥ पाणादिवादी हि रहिओ वर्जितेत्यर्थः । की सी देसो जमिदेशे असव होजा, भोमोयरिया वा होजा आदिसदातो
गाढरायदुकं वा होज्जा । तुसद्दा श्रवधारणे । एवमादी कारणा जागिऊण संजमचिस मोजमसिनुकाम ते य तत् अपि अस्थिकामा वा मा बेल माकुर्यात् दियादिवासाविस गमसादिकप्पं तत्थ जे ते वेले उ मणा तेसिं पंथे गच्छंताणिमा जयणाजं वेलं संमजति तं वेलं मोनू सिम्भण जं ति । सत्थ तु तलिय पिते अथिरातिसंजोगा ॥ २७३ ॥ जं वेति पश्मिना भवति भ रहादीस जे वेलं पंथी संखजति तं बलं मोनं असंत लाए गच्छति नि बुत्त भवति । शिब्भर एवं गच्छति । सत्थे उति सभए सत्थे गंतव्वं । तलिय त्ति उवाहणातो अति सत्यस्स व पितो वञ्चति अधिरादिसंजोग ति श्रक्कतजणवा थिरा-दढसंघयणा, संजोग त्तिसोय सत्थो अकंतपण गच्छेज्जा, अणक्कन वा । तत्थ जो श्रक्कतपण गच्छति तेरा गंतव्यं, सो चि थिरसंघयसु वा अथिरसंघय वा गच्छेज्जा जो थिरसंघयणो तेस गत सो सभा वा गच्छेजा, सिमरण या जो शि भो तेण गतव्वं । सो पुरा दिया गच्छेज्जा, राओ वा, जो दिया तो साथी सोलसभंगचिगप्पे या व इमे सोलस गंगा - अनंतधिर वक्तव्यो ।
-
--
·
For Private & Personal Use Only
www.jainelibrary.org