________________
(३५६) मूलगुणपडि. अभिधानराजेन्द्रः।
मूलगुणपडि. पत्तेगो-पत्तेगवणस्सती, सो दुविहो-मीसो, सचित्तो य ।। एस पढमभंगो व्याख्यातः । अभिगणे य ति द्वितीयभंगप्रहसाधारणो अणतवणस्सई-सो दुविहो-मीसो सचित्तो य । णमेतत् । अबद्धट्ठियपडिवक्खो घेप्पा, बद्धट्ठिए वि एवं बमीसो णाम-धिरो-दढसंघयणे, अथिरो-अढसंघयणे, इट्टियग्रहणात्। ततियचउत्था भंगा गहिया एवंशब्दग्रहणात्। अकंतो णाम-जनेनागच्छमानेन मलिनेत्यर्थः । इतरो पुण जहा पढमबितियाण अंते भिरणाभिराण एवं तृतियचउत्थाअणकतो, एतेसु गमणे इमा जयणा-पुव्वं पत्तेगमीसत्थि- ण वि अंते भिरणाभिएणं कर्तव्यमिति । एगट्ठियपडिपक्स्यो रकतेण णिप्पच्चवापण गंतव्वं । असति एसगस्स पत्तेगमी- घेप्पति । एमेव य होइ बहुवीए त्ति-एवं बहुवीए वि चउरो सधिरणकंतेण णिप्पचवारण गंतव्वं । असतीते तस्स ] भंगा,अबद्धबद्धट्टियभिण्णाभिरणेहिं कायव्वा । एते अट्ठाभरणे पत्तेगमीसथिरकतेण णिप्पच्चवारण गंतव्वं, असति पत्तेयवणस्सतिपडिपक्खसाहारणेण अट्ट, एते सोलस । पत्तेगमीसअथिरअणकतेण णिप्पच्चवारण गंतव्वं । एते च-| अरणे फासुगपडिपक्व,अफासुगग्गहणेण सोलस। एते सव्वे उरो विगप्पा पत्तेगमीसे । एतेसिं असतीए एतेण चेव क-1 बत्तीसं भंगा हे?तो णायव्वा । मेण चउरो अणंतवणस्सतिकाए मीसे विकप्पा । एते- एमेव होंति उवरिं, एगट्ठिय तह य होंति वहुबीए । सिं पि असतीए परित्तवणस्सतिकाए सचित्ते पतेणेव साधारणस्स भावा, आदीए बहुगुणं जं वा ॥ २७॥ कमेण चउरो विकप्पा । पतेसिं असतीते अणंतवणस्स-1 उरि रुक्खस्स एमेव बत्तीसं भंगा कायव्वा, एगफासुगतिकाए सचित्ते एतेणेव कमेण चउरो विगप्पा । एते सोल
जोणिपरित्तो एगढिगबद्धभिएणस्स पडिवक्खा एवं बत्तीसं स निष्पच्चवाए विगप्पा। सपश्चवाए वि सोलस । ते पुण भंगा कायब्वा। एगट्टिगतह यहोति बहुबीय त्ति-दमं पुण ब, सव्वहा य बज्जणिज्जा । जया पुण परित्ताणतमीससश्चि-1 यणं सेसाण फासुगजोणिपरित्ताइयाण वयणाणं सपडिषजाणतएषतरेणावि सोलसराहं विगप्पाणं गच्छंति, तदा क्खाण सुयणत्थं गहितं । ताणि य इमाणि-फासुगजोणिपतलिया विभासति । तलिया गमणातो भएणति, विभा-1
रित्तो एगट्ठिगबद्धभिएणसपडिवक्खा, एवं भंगा बत्तीस उसा-जह कंटकादीहि पात्रोवघाओ अत्थि तो ताओ ए मु-| वरिं साहारणस्स भवति. अनेन अधोबरि बत्तीसभंगक्रमेण चंति, अह पत्थि तो ताओ श्रवणेति । मग्गउत्ति-पच्छि-।
फासुगस्स असति साहारणसरीरस्स अभावा अलाभेत्यतो णिभए गमणं करेंति, परित्तीकृतेत्यर्थः । कत्त त्ति-च
थः, सचित्तं गृह्णाति । तत्रेदं वाक्यं-'आदीए बहुगुणं' जंच म्मकं, जत्थ पुण अरण्णादिसु सरिणविढे थंडिलं ण भवे |
आदीए बहु गृह्णाति सेसाण बहुगुणं जनयति करोतीत्यतत्थ गोणादिखुराणे ठाणे ठाणादीणि करति, ठाणं-उस्स थः। जवत्ति-यद् द्रव्यं सचित्ते जं व्यं बहुगुणं करेति, ग्गो, आदिसहातो-णिसीयणतुयट्टणाणि घेप्पंति, असति | तं घेण्हति । परितं, अनंतं वा न तत्र क्रमं निरीक्षतेत्यर्थः। कत्तिए कप्पं काउं गोणातिखुराणे ठाणादीणि करेंति, अस-1
अहवा-साहारणस्वभावात् यद् द्रव्य बहुगुणतरं तमादीति कप्पस्स गोणातिखुराणे ठाणादी ण करेंति, असति यते गृह्णातीत्यर्थः । वणस्सतिकायस्स कप्पिया पडिसेवणा खुणस्स पदेसेसु वि करेंति । पंथजयणाऽभिहिता।
गता । गश्रो य वणस्सतिकायो। इमा दुहणदारस्स अववायविही
इदाणि बेइंदियादि ससकाए दप्पिया पडिसेषणा सावय-तेण-भये वा, पंथं फिडिया वलंबकब्जे य ।
भरणतिरोहे अछेदकरणं, पडिणीया अट्ठगीतेसु ॥ २५५ ॥ संसत्तपंथभत्ते, सेजा उवही य फलगसंथारे । सावता-सीहाती, तेहिं अभिभूतो रुक्खं रुहेज, सरीरो- संघट्टणपरितावण, लहु गुरु अतिवातणे मूलं ॥२५८॥ वकरणतेणा तम्भया वा रुक्खं रुहेजा, पंथाश्रो वा फिडितो बेइंदियादीहिं तसहि संसजा पंथो, संसज्जति भत्त, संसगामपलोयणनिमित्तं रुक्खं रुहेज, पलंबाण वा कजे रुक्वं जति सज्जा, संसज्जति उवही, संसज्जति फलहय, संरुहेज्जा । इमो पुण छेयणदाराववातो-छदो त्ति-विदारणं, | सज्जति संथारो। जंमि य विसए बेदियादीहिं पंथभत्ताती करणं-क्रिया, तामपि कुर्यात् , पडिणीयाउट्टणणिमित्तं प- संसज्जति, तत्थ जइ दप्पणं परिगमण करेति तत्थिमेण विडिणीयस्साभिभयं तस्स पुरतो कयलिक्खंभादि वहिज्जति,
कप्पेणिमं पायच्छित्तंभिगुडीविडंबियमुहो होऊण भणति-जर ण ठासि एवं |
संकप्पे पदभिंदण, पंथे पत्ते तहेव पावले । सीसं खंडयामि जहेस कयलीखभो. एवं कयकरन्नो करेति ।। चत्तारि छच्च लहु गुरु, संठाणं चेव पावले ॥२५॥ अगीतेसु ति पलंबाणि वा अगीतेसु वि करणे णिकारणं
सकप्प इति-गमणाभिप्पायं करेति, पदभिवणमिति-गृहीकाऊण माणिज्जंति, एवं वा छेयसंभवो।
तोपकरणों प्रयातः । पंथे ति-संसत्तविसयस्स जो पंथोतं ताणि य पुण पलंबाणि घेत्तव्वा इमाए जयणाए
पत्तो, पत्ते त्ति-संसत्तविसयं प्राप्तः । तहेष प्रावने लि-तहशफासुयजोणिपरित्ते, एगट्ठियवभिन्न भिन्ने य ।
ब्दो-पादपूरणे । एवशब्दः-प्रायश्चित्तावधारते।आवरणो प्राप्त बट्ठिए वि एवं, एमेव य होंति बहुबीए । २५६ ॥
उच्यतो बेदियादिसु संघट्टणपरितावणउद्दवणमिति । चत्तारि
छञ्च लहुगुरु ति-लहुगुरुशब्दः प्रत्येकं, चत्तारि लहुगुरुए फासुनंति-बिद्धत्थं, जीवउप्पत्तिट्टाणं जोणी भवति,परि- छञ्च लहुगुरुए ते चउरो पच्छित्ता संकप्पादिसु जहासंखेण त्ता जोणी जस्स पलंबस्स तं भरपति, परित्तजोणि परितं जोएयब्बा । संकप्पे-चउलहु.पदभेदे-चउगुरु,पंथे-छलहु,पत्ते अणतं न भवति, एगट्टिय नि-एगबीयं जहा अंबगो आबद्धो छग्गुरु, सठाण चेव आवरणे त्ति-बहदियाईण संघट्टणविकप्पं अद्विल्लगो तस्स तं अबढि अनिष्पन्नमित्यर्थः, भिन्नमिति | आवरणस्स संठाणपच्छित्तं। यः-पूरले। एव-अवधारखे। इदं द्रग्यतो भावतो नियमातद्भिर्भ, कर उच्यते-फासुगमहयात् । पश्चाई ख्याल्यातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org