________________
मूलगुणपडि०
-
1
चउगुरुं च गहितं । सेसा पच्छित्ता अत्थतो दटुव्वा । पंचिदियसंघट्टणे दग्गुरुगा, परितावेत्ति छेश्रो, उद्दवे त्ति मूलं, दोसु षट्टो, तिसु पारंची एस अक्सर इमो वि स्थरओ अरथोपुषि आउ तेड याड परिवारसतिकाए य ते संघट्टमास परिता मासगुरु अतिकाये संघले मागुरुं परिता यदि चल आदराति तेरदिप बडगुरु, आदगुरु अति उरिदिया - आदराति पंचेदिया दग्गुरुमा, आदर्श मूले ठाति एस पदमा सेवा तो परं अभिक्सासेवा-मिक्सासेवा द्वारा मुध्यति उपरि एवं पट्टिजति पुदवाति बजाव परितवरणस्सकाइयाण । वितियबाराए मासगुरुगाति चउगुरुने ठाति एवं जाय अट्टमवारा परिमं ( पारंची ) पावति । एवमवाराण परितावणे चेव रिमं, दसमवारा संघट्टणे चेव चरिमं । एवं सेला वि सट्टाातो चरिमं पायेय एस फोटो मगियो । सेसक सापसु वि यथासंभवं भाणियव्वं । कसाए ति दारं गये । ० ० १ (अत्र स्वीकथाद्वारम् इन्धिका शब्दे द्वितीयभागे ५८५ पृष्ठे गतम् ) ( अत्र भक्तकथाद्वारम्भतकहा ' शब्दे पञ्चमभागे १३४२ पृष्ठे गतम् ) (देशकथाद्वार म् 'देसकहा ' शब्दे चतुर्थभागे २६२८ पृष्ठे गतम्) (अत्र राजकथाद्वारम् ' रायकहा ' शब्दे वक्ष्यामि ) दादा
च
4
(a) अभिधानराजेन्द्रः ।
निर्मर्यादं विनयरहितं नित्यदोषं तथैव । निःसारानं निर्मित केन पुंसा,
Jain Education International
3
fars frees वियरति, परियाभाए तहेव परिभुंजे । लडुगा चतु जमलपदा, मददोस अगुत्ति गेही य ॥ १३१ ॥ विषमतं सह पराओ आवसाओ या गेदर केवल एवं वितियपदं वितरह सिकेरा साया बायरियाती कोर पुरतो ब्रहमासर्व गेराहामि सो भइ एवं करेहि, एवं वितरणं, एतं पढमपयं । वितियपयं बंधारणुलोमा गेरह पदपदात पापं परियाभार तिदेति परिवेपतीस्वर्थः पततियं पये परिभुजति अभ्यवहरतीत्यर्थः बडरथं परं । कमसी तराणि पच्छन्तं भवति लगानि चउलडुगा, ते चउरो भवंति । कहं वितरमाणस्स चउलहुं मेरहमाणस्स चि चडल परियाभारमागरम पिचडल परिभुजमासस्य वि बडल जमलपई साम तबकालो हि विसेसाहिया कांति-पदमपर दोहिं वि लहुं, वितियपदे कालगुरुं ततियपदे तवगुरुं चत्थे दोहिं पि गुरु । दोसदरिस भए "मददोस अगुत्तिगेही य" - मददोसो नाम । "मयं नाम प्रचुरकलहं निर्गुन
ह
उद
शीघ्रं पीत्वा ज्वलितकुलिशो याति शको नाशम् |१| वैरु व्याधिपिः स्वजनपरिभवः कार्यकालानिपत विद्वेषो ज्ञाननाश: स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीच सेवा कुलबललनाधर्मकामार्थदानि,
कं भो षोडशैते निरुपचयकरा-मद्यपानस्य दोषाः ||२||" अगुत्ती णाम श्रगाणि विप्लवति वायाए, कारण गच्चति, मणसा बहुचितागुलो भवति, गेही-नाम श्रत्यर्थमासकिमयेन विना स्थातुं न शक्नोति 'विडये ति दारं गर्म
मूलगुणपरि०
इदाणिं इंदिए त्ति दारं
रागेतरगुरु लहुगा, सद्दे रूवे रसे य फांसे य । गुरुगो लहुगो गंधे, जं वा आवजती जत्तो ॥ १३२ ॥ मायालोभडितो रागो भवति फोटो माहिती दोसो भयति सदे रुवे रसे फासे व पसु च इंदियत्धेस रागं फरतस्स बउगुरुगा पत्तेर्य ग्रह तेसु दोर्स करेति तो चल । हुये पत्ते, गंधे रागं करेति मासगुरुं दोर्स कति मासल अह सचितपट्टि गंधे जिग्यति मासगुरुं श्रचित्तपट्टते मांसगुरु, लडुं वा आवरजति सि जिग्यमाणो जे संघट्टप रितावं करेति तरिणप्फरणं दिज्जति । श्रहवा-जं वत्तिअनिर्दिष्टस्वरूप आवज्जति पावति । किं च तं संघट्टणादीयं जसो त पनिदियां०जाय पंदिया एत्थ पतिं दाय "छक्काये उसु लहुगा० " गाहा। इंदिए ति दारं गयं । इदाणि सिंह ति दारं सा पंचविद्या गिद्दा, निदानिदा, पवला पवलापयला, श्रीणडी, । नि० चू० १ उ० । ( अत्र निद्राद्वारम् 'सदा' शब्दे चतुर्थभागे २०७२ पृठे गतम् ) ( निद्रान्तर्गतत्यायुदाहरणम् श्रीजिशब्दे चतुर्थमांग २४१२ पृष्ठे उक्तम् । तत्रैवोक्ता सव्याख्या गाथा इहापि किञ्चिद् व्याख्यायते ) केसवो वासुदेवो जं तस्स बलं तब्बलाउं श्रद्धयबलं धीराद्धिो भवति । तं च पढमसंघरिणो य इदाणी, पुणे - सामरणवला दुगुणं तिगुणं चउगुणं वा भयति से अ एवं दत्तो मा गच्छे विणाज्ज, तम्हा सो लिंगपारंची कायव्वो । सो य सायं भरणति - मुय लिंगं रात्थि श्रहचरणं, जति एवं गुरुणा भवितो मुतो सोह, अह ए मुपति तो समुदितो घो भवति हरति एगो मा एगस्स पयसं गमिस्सति । पदुट्टो य वावादस्सिति ।
4
I
ण
लिंगावद्दारणियमणत्थं भगगति
अत्रि केवलमुप्पाडे, ग य लिंग देति अगति से सांसे । देसवत दंसणं वा गिह असित्थे पलानंति ॥ १४२ ॥ श्रवि संभावणे, किं संभावयति-इमं जति वि तेणेव भवग्गहण केवलमुप्पाडेति तह वि से लिंगं दिजति । तस्स वा, श्रृग्णस्स वा । एस यिमो श्रणसइणो, जो पुण
वहिणाणादी सति सो जात, ण पुरा एयस्स श्रीणद्विगिहोदयो भवति । देति से लिंग इतरहा ण देति । लिंगावहारे पुरा कज्जमागे श्रयमुबदेसो- देसवड त्ति सावगो होहि । धूलगपाणातिवायाइयित्तो पंच श्रणुव्वयधारी, ताग यास तस इंस गेट, इंससायगो भवाहि ति भणियं भवति य एवं पि अजिमालोनि लिंग मोतुं ता हरो उ मोनुं पलायतिः बेसांतरं गच्छतीत्यर्थः । पमापसिवे ति दारं ग
--
इदाणीं पुत्रापुविकमेण कपिया पडिवणा पत्ता, मा पुरा पत्ता वि स भवति, कम्हा ? उच्यते सा सिस्सस्सेवमहट्टाहिति, पुत्र्मगुरुणा पच्छा पडिले हो- श्रतो पुत्रवं पढि सेहो भरसति पच्छा अगुणा भरिदिनि ।
दुष्पादी परिसेवण, पच्छा उ होति आणुपुत्रीए । साये सहाणे, दुविधा दुविधा य तिथि दुगा ॥ १३ ॥
For Private & Personal Use Only
www.jainelibrary.org