________________
मूलगुणपटि
दरिया पविणा भगत-शादिसहातो कपिया वि पृथ्वीगत पुवि दवियं भवामि, पाकपियं केसु पुडासु पिया. कपिया या संभवति । भति जं तं हा भणियं मूलगुणउत्तरगुणे मूलगुगे पाणातिवानासु, उत्तरगुणे पिंडविसोहादिसु ताथ मूल पदमे पाणातिवाने वसु ठाणेसु पुढवातिसु सट्टा सट्टा वीसा " दुविहा दुविहा य तिरिए दुगा । "
एएस तिराह वि दुगाणं इमा वक्खारागाहादुविधा दप्पे कप्पे, दप्पे मूलुत्तरे पुणो दुविधा | कप्पंमि व दुविकप्पा, जनगणा जतथा य पटिसेवा । १४४। पढमदुगे - दपिया, कप्पिया य। वितियदुगे-एक्केका मूलुत्तरे पुणो दुविहा । ततियदुगे जा सा कप्पिया, मूलुत्तरे सा पुणो दुविहा जयणा जयरणासु, जयणाजयणा णामतिपरियां काऊ अप्पप्पाने पच्छा परागादिपडणाए पडि सेवति, एसा जयणा । श्रहवा पुढवाइसु सट्टा सट्टा दुविहा- दप्पे कप्पे य दुतियदुगं वीप्साप्रदर्शनाथम्। ततिदुर्ग मुलुसरे पुणो दुबिहा पडिवणा हवाश्रापुविग्गणा पुढवाईकाया गहिता, तेसु य दुबिहा पडिसे-मूलगु था, उत्तरगुले वा पढमसाहसेण मूलगुणा महिता दुतियखद्वाणगहण उत्तरगुणा । मूलगुणे दुविहा- दप्पिया, कप्पिया य । उत्तरगुणे वि-दप्पिया कप्पिया य । मूलगुणे जा कप्पिया उत्तरगुणे य जा कपिया, एताओ दो वि दुविहा- जयणाए य, अजयणाए य । एवे तनियदुर्ग जे सट्टामा पुढवादी अत्थती अ श्र मिहिता ते दुप्पो परिसेवमाणस्स उपरि पायरि दिज।
,
"
3
( ३४५ ) अभिधानराजेन्द्रः । तत्थ पाय
पुढवी उक्काए, तेऊ वाऊ वणस्सती चेव ।
39
वियतिय चउरो पंचि - दिएसु सट्ठाणपच्छित्तं ॥ १४५ ॥ एतेसु सट्टासु पायच्छित्तं इमं “छक्काए उसु लहुगा० गाहा । एसा गाहा जहा पुग्यं वन्निया तहा दट्टव्वा । पुढवा इससे पायत्तिमभिहियं ॥
इया पुढचा के पिसे पाय भएराति तत्थ पढमं पुढविकाओ सो इमेसु दारेसु अणुगंतव्वो ।
-
वाह हत्थपंथे, शिक्खि सचित्तमी सपुढवीए । गमणाइपप्पदंगुल, पमाणगहणे य करणे व ।। १४६ ॥ दस दारा । एतेखि द्वारा संखेच पाया पंचादित्थपंथे शिक्खेने लहुयमासि मीसे । कट्टो कोलकरणे, लहुगा पप्पडए चैव तसपाणा १४७ पंचादिति-सरवादि सोरद्वावसाशा वारस पुर्दापका हत्था । एतेसु जो आदिससरक्वहत्थो तंमि परागं, सेसपुढविकास पंधे व मासल, सचिते विकार अन्तर रिक्खिते लहुगा । जत्थ जत्थ मीसो पुढविकाओ तत्थ तत्थ मासलहुं, मीस पुढविक्कायदरिसणं इमं कट्टोल्लकट्ठे - मेहलादिणा बाहियं, उल्लं णाम - श्राउक्कापण सो मीसो भवति, आउल्लगमादिकरणे-चउलढुगा, पप्पड व चउलहुगा, वसहाओ गम अंगुक्षप्यमाणगह से ब-चडलडुगा, पप्पड राती तसा पवितिदिज्जति का
',
८७
Jain Education International
1
3
मूलगुणपरि० पाणी सरकसादि इस दारा पत्ते प यं पाया विपरिजति तत्थ पदम दारं-ससक्यादिभि सर आदियस्य गणस्य सोऽयं स सरवादी गो, कः पुनरसी गएः उच्यते पुरेकम्मे, उद समिणि ससरखे महिलाऊसे, हरियाले हि गुलप, मणोसिला, अंजणे, लोणे, गेरुय, वरिणय, सेढिय, सोषि, पि, कुकुस, कंचेच ते अट्ठारस कायकिरणा पिडेमलाए भणिया हस्थो तर जे पुढविकत्था ि इह पण जे आउवस्तीकावहत्था तो पुवीकायाथासेसकायस्था, एय विभागपरित्य
"
1
भरगति ।
समसिद्ध दुद्दाकम्मे, रोद्धो, कुडे व कुंड एते ।
मोत्तू संजांगे, सेसा सव्वे तु पच्छिन्वा ।। १४८ ॥ हत् संविति तं ससिद्धिं दुदकम् ति पुरेकम्मः पच्छाकामं च उदउलं एत्थेव टुवं ते आ उक्कायथा रोटी नाम- लोटो लयाजोदो भवति । भरगति - उक्कुट्टो गाम- सचित्तवणस्स तिपत्तं कुरुफलाखि वा उक्केल बुति, तेहि हत्थो लित्तो एस उक्कुट्टहत्थो भरणति, कुंडगं णाम- सराहतंदुलकणियाओ, कुक्कुसा य कुंडगा भरांति एते चरासतिकायहत्था 'पंत मोतृ संजोगे' एते उचलरसहि मां संजोगो ग्राम- सह - रथो जुज्जति स संजोगो भगवति । अतो पते इत्यर्सजोगे मोनू, सेसा सव्वे उपच्छिवा - पुढविकायहरथ भिणिय भवति, ते इमे ससरवादिदत्था आदिगणातो महियादि० जाव सोरट्टिय त्ति एकारस हत्था |
"
"
तेहिं हाधिकारी तो भरणति
करमचे संजोगो, सरक्खपणगं तु मासिलोयादि । अत्थंडिलसंकमणे, करहा य पमज्जणे लहुगा ॥ १४६ ॥ करोति हत्थो, मत्तो य-भायणं, संजोगो णाम - चउक्कभंगो कायो, सो य इमो - ससरक्खे हत्थे, ससरकले मते, लोहस्थे गमने आदिभंगे संजोगे पाय दो गा वितियततियेसु एक्केकं परागं, चउत्थो भंगो सुद्धो । मासलोखादिति सीसो पुच्छति कहं सरदारंहिपादत्थं मोरा लोणादिग्ाहणं कति ?, परिय आइवयं से सहस्थास मज्भग्गह कथं अहया-पंधालुलोमा कर्ज इतरहा महियारहस्याभावा तेसु प पके करमि
भेगो को पढमभंगे दो मासल, वितियततिरसु-प केकं मासलहुं, चरिमो सुद्धो । सरक्खादिहत्थे ति दारं गये । इदा पंथेचिदारं-पंथे तो थंडिताम्र अडिल संक्रम ति श्रचित्तभूमीतो सचित्तभूमी संक्रमति त्ति भणियं भवति । करतभूमी या गीलभूमी संक्रमति । एत्थ प्रविधि विडिए, इरिस भंगा। ते हमे अपने सि पडिलेडेति सप मज्जति १, ण पडिलेहेइ पमजइ २, पडिलेहेति ण पमज्झति ३, भंगे-दो विकरोति, रापरं दुष्पटिलेहियं पुण्यमखियं, ४. दुपहिये मजिये ५ सुप्पडिलेहियं दुप्पमनियं ६, पडिलेयिं सुमतिसु मंगेषु मासलहू पढमेत काललाई, चितिए-तबल, कालगुरुचो,
For Private & Personal Use Only
www.jainelibrary.org