________________
४३) मूलगुणपडि. अभिधानराजेन्द्र:।
मूलगुणपडि. दगाह-अत्थतो ताव ठाणणिमओयणं इदं ताव माउमि- तिब्वो अणुबद्धो गृहीतेत्यर्थः, तिब्वेण वा रोसेण अणुच्छामि कहमपत्तियमुष्पराणं ।
बद्धो अप्पा जस्स सो तिव्वाणुबद्धरोसो अवमतो असक्वंपराणवगाह
तो धरेतुमिति, खेमिओ, भावकुशलतित्थकरा पडिसिद्धो सहसा व पमादेणं, अप्पडिवंदे कसाइए लहुओ। णिवारितो कोह इति वयणं दट्टब्वं, एवं सो तेण तिब्वेण अहमवि यण वंदिस्सं, असंप० संपत्ति लहुगुरुओ।१०६।।
रोसेणाणुवद्धो जेण सेसहअहिकरणसमुप्पराणं तं पासितु एगेण साहुणा साह अभिमुहो दिट्टो, सो य तेण वंदिओ,
मसकंतो गणातो वञ्चितुमारद्धो । 'तिराहं पगतराए त्ति'-बतेण य अगणकिरियावावारोवयुत्तेण, अरणतरपमायसहितेण
क्खमाणं अंतरा इति मूलगुणातो णिग्गयस्स एणं गणं चा, अप्पडिवंदे ति, तस्स साहुस्स बंदमाणस्स पडिवंदणं जं
अपार्वतस्स अंतरं भवति दोस इति विराहणा। तं पडिवंदणं-न पडिबंदणं अपडिवंदणं अप्पणेणं व ण
'तिएहमेगतराए' ति पदस्त वक्खाणं संयमातविबंदिशो एवं तमापत्तियमुप्पएणं, याणि णियोजणा तस्सेवं
राहण' गाहाकसातियमेत्तस्स चेव लहुओ, तदुत्तरं कसातितो एवं चिते
संजम पातविराधण, उभयं तत्तियं व गंधपच्छितं । ति-जया एसो बंदिस्सति-तदा अहमपि चेयं, न पडिबंदिस्सं णाणादितिगं वावि, अणवत्थाईतिगं वावि ॥ ११५ ॥ तस्स असंपत्तीए-मासलहूं, संपत्तीए-मासगुरुं, अक्खरत्थो संजमो सत्तरसविहो, तस्स वा जाव सत्तरसभेयस्स वा कंठो।
विराहणं करेइ, आत इति-अप्पा तश्विराहणं वा, वालुएमेवऽसंखडे वा, असंप० गुरुओ लहुग संपत्ते । क्वाणुकंटादीर्हि वा, उभयं णाम-संजमो, प्रायविराहणा, निच्छुभणमसंपत्ते, लहुय च्चिय णीणिते गुरुगा ॥११०॥
विराहणासहो पत्तेयं । अहवा तिगं संजमविराहणा तत्तिगं असंखडे-असंपत्तीए-मासगुरुं, संपत्तीए-व्ह,णिच्छुभणे श्र
से पच्छित्तं भवति । अहवा-तिगं णाणविराहणा सुत्तत्थे संपत्तीए-व्ह, संपत्तीए-णीणितो णाम-णिच्छ्डो धाडितेत्य
अगेराहतस्स विस्सरियं वा अपुच्छंतस्स , दंसणविराहणा र्थः-व्ह ।
अपरिणतो चरगादीहिं बुग्गाहिजति, चारित्तविराहणा ए
गागी इत्थिगम्मो भवति । अहवा-तिगं अणवत्थादितिगं वा उवधीहरणे गुरुगा, असंप० संपत्तियो य छल्लहुया ।
वि, एवं सो गणाओ णिग्गो , अराणो वि साह चिंतेति-अहं पंतावणसंकप्पे, छलहुया अचलमाणस्स ॥ १११॥ पिणिग्गच्छामि । अणवत्थीभूतो गच्छधम्मो, न जहावाइउहि हरामि वा, हारे (हराधे ) मि वा असंपत्तीए-व्ह, णो तहाकारिणो, मिच्छत्तं जणेति । अहिणवधम्माणं विसंपत्तीए-व्ह, पंताचणसंकप्पो णाम-जट्टिमुष्टिकोप्परप्पहारे- राहणा । श्रायसंजमे श्रायविराहणा ।' खाणुकंटगादीसु सं हिं हणामि त्ति चिंतयति, अवलमाणस्स ति-तदवत्थ- जमविराहणा इमा। म्सेव कार्याकार्यमयुजंतस्स-ठह ।
अथवा वायो तिविहो, एगिदियमादि जाव पंचिंदी । गाहा
पंचएह चउत्थाई, अहवा एकादिकल्लाणं ॥ ११६ ॥ पहरण मग्गण छग्गुरु, छेदो दिट्ठमि अट्टम गहिते ।
अहव नि-विकप्पदरिसणे अ, वातो-दोसो, तिविहो तिओग्गिणदिएणअममए, णवम उद्दावणे चरिमं ॥११२॥ एगिदिया वातो, विगलिदिया वातो, पंचेदिया वातो। श्रइनो प्रहरणं लउडादि मम्गिउमारद्धो तत्थ से-व्ह, तेण य हवा-वातो तिविहो त्ति-पच्छित्ता वातो, सो य पगिदियामग्गंतेण दिटुं चक्खुणिवाये कयमेत्ते चेव छेदो, गंतूण दि . जाव पंचेंदिएसु वा वातिएसु भवति, सो इमो 4हत्थेण गहियं पच्छा से अट्ठमं, मासलहुअातो गणिज्जंतं- चराह त्ति एगेंदिया जाव पंचेंदिया। 'चउत्थादि त्ति' चउत्थं मूलं अट्ठमं भवति । जस्स रुसियो तस्स उदिएणं पहरणं णव- आदि काउं जाव वारसमं । एगेंदिए चउत्थं, वेइंदिए छटुं, में भवति , दिरणपहारे जति ण मतो तहा वि एवमं चेव तेइंदिए अट्ठमं, चउरिदिए दसमं, पंचेंदिए वारसम, एको श्रा'श्रणवटुणं ति' भणिय होति, पहारे दिन्ने मतो सिया चरि- एसो। अहवा एगिदिए एगकल्लाणयं जाव पंचेंदिये पंच कमें , चरिमं णाम-पारंची, चरिमावस्थितत्वात् , पढमविति- लायं । बितिो आदेसो-एतेसु जे पगिदिएसु पच्छित्ता यततियादेसाणं "सामराणलक्षणा" गाहा।
वाश्रो सो जद्दरणो, विगलिदिएसु मज्झिमो, पं.दिएसु उविसेसो पढमा एसस्सिमा गाहा
कोसो, एस तिविहो पच्छित्ता वाश्रो। एए दो श्रादेसा दाणअप्पत्तियादि एवं, असंपसंपत्ति संगुणं दस उ ।
पच्छितं भणितं । अहवा-एए दो वि इमो ततिओ । श्रा
वत्तिपच्छित्तण भएणति । कोधुप्पादणमेव तु, पढमं एकारस पदाणि ॥११३॥ अप्पत्तियपदं आदि काउं जाव पंतावण ताव पंच पदा। ए
छक्काय घउसु लहुगा, परित्तलहुगा य गुरुगसाहारे । ते असंपत्तिसंपत्तिपदेहिं गुणिता दस भवंति । एयं तिराहं वि
संघट्टणपरितावण, लहु गुरु अतिवायणे मूलं ॥११७॥ श्रादेसाण सामरण । इमं पढमादेसे वइसेसयं । कोहउप्पायण- छकाय ति-पुढवादी जाव तसकाइया । चउसु त्तिमेव उ पढमं । पतेण सहिता पक्कारस पदा भवंति । सेसं कंठं।
एएसि छरहं जीवणिकायाण चउसु पुढवादिवाउकाइयंएवं कोवि अहिकरणं काउं
तेसु संघट्टणे लहुगो, परितावणे गुरुगो, उद्दबणे चउलहुगा,
परित्तवणस्सइकाइए वि, एवं चेव । साहारणवणस्सति तिव्वाणुबद्धरोसे, अवमंतो धरेतु कुसलपडिसिद्धं ।
काइए संघट्टणे मासगुरु, परितावणे-ह, उद्दवणे-ठह, संघतिएहं एगतराए, वच्चंते अंतरा दोसा ।। ११४ ॥
दृणपरितावणे त्ति वयणा, सुत्तत्थे लहुगुरुगाई ति-चउलढुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org