________________
मूलगुणपडि.
(३४२) मूलगुणपडि.
अभिधानराजेन्द्रः। दिया, किं तर्हि-संपुराणा, जहा असणिणो परिफुडत्थप- परिस्फुटं, 'अबंधी सो उ' तुसद्दो अवधारणे । गया अप्प रिच्छेइणो ण भवति त्ति भणियं भवति । एरिसे अत्थे एवं मायपडिसेवणा। वयणं ण भवति, इमं तु पंच ण पुजति त्ति भणियं भवति, ___ इयाणि अवससानो तिरिण । एतासिं कतरा पुग्वं भासिद्वींद्रियादारभ्य यावत् चउरिदियेत्यर्थः । सो कुलिंगी । लिंग | यव्वा ?, उच्यते-अल्पतरत्वात्तृतीया वक्तव्या। पच्छा पढमा, मिति जीवस्य लक्षणे, यथा-अप्रत्यक्षोऽप्यग्निधूमेन लिङ्ग्यते बितिया य । एगट्ठा भरिणहि ति । सा य पमायपडिसेवणा शायतेत्यर्थः, एवं लिगाणिदियाणि अतो आत्मा लिङ्गमस्या- पंचविहा। स्तीति लिंगी। आत्मा लिंगी कई घेप्पते ? । तेहिं इन्द्रियै
दारगाहरित्यर्थः । चोदगाह-कहं पुण सो अप्पमत्तो विराहेति ।। कसायविकहवियडे, इंदियणिद्दप्पमाय पंचविहे । परणवगाह-'असिमि विसमे वा' एयस्स वक्खाणं- कलुसस्स य णिक्खेवो,चउव्विधो कोहादि एक्कास१०४॥ असिकंटकविसमादिसु. गच्छंतो सिक्खिो वि जत्तेणं । कसायपमादो, विगहापमादो. विगडपमादी, इंदियपमादो, चुका एमेव मुणी, छलिज्जती अप्पमत्तो वि ॥१०॥ णिद्दापमादो। कलुसस्स यति' कसायपडिसेवणागहिता, असी-खग्ग, जहा तस्स धाराए गच्छंतो सुसिक्खियो चसघाउ कसाया चउब्विहा-कोहो, माणो, माया, लोभो। वि पाउत्तो वि छिजति, कंटगागिराणो वा जो पहो तेण एतेसिं पक्केकस्स णिक्खेवो चउविहो दव्वादी कायव्यो। गच्छंतस्स आउत्तस्स वि कंटो लग्गति, विसम-णिराणो
सो य जहा श्रावस्सते तहा दट्टयो,तत्थ कोहं तवे भणामि । णतं, श्रादिसदाश्रो णदीतरणाइसु जत्तण-प्रयत्नेन,चुक्कति कोहादि एक्कारे ति-कोहुप्पत्ती जा तं आदि काउं एक्कारस छलिजति, एस दिट्टतो. इण मत्थो वराणश्रो, पवमवधारणे
मेरो भवति ।
ते य एक्कारस भेयामुणी-साह, इरियासमिती गता । इदाणी भासासमिती-कोनि साहु सहसा सावज भासं भासेज, रण य सकियो णि
अप्पत्तिए असंखडि, णिच्छुभणे उवधिमेव पंतावे । ग्घेतुं वाउगो पधं भासासमितीए सहसक्कारो सो भत्थवि
उद्दावण कालुस्से, असंपती वेव संपत्ती ॥ १०५ ॥ सोहीए सुद्धो चेव । एल्थ भासासमितीसहसकारो भएणति ।। अप्पत्तियं-पच्चामरिसकरणं, असंखडं वावि गो कलहो अस्संजयमतरते, वट्टइ तं पुच्छ होज भासाए।
तसुवायं करेति जेण सगच्छातो णिच्छुभति , उवकरणं
वा वोहि घेत ति हारावेति वा । पंतावणे-लगुडादिभिः,उद्दवट्टति असंजमो से, मा अणुमति केरिसं तम्हा ॥१०॥
वर्ण-मारणं, कालुस्से-कासश्रोप्पत्ती घेप्पति । अप्पत्तियाति असंजतो-गिहत्थो, अतरंतो-गिलाणो, तं साह पुच्छेज
जाव पंतावणा असंपत्ति संपत्तीहिं गुणिया दस । आदिकसहसकारेण वति ति लद्धति । तं च किं असंजमो
साउप्पत्तीए सहिता एते एकारस। असंजमजीवियं वा एत्थ साहुणो सुहुमवायजोगेहिं श्र
इमं पच्छित्तंगुमती लम्भति, एवं होज-भासाए ति-भासासमितीए,
लहुओ य दोसु दोसु अ, गुरुगो लहुगा य दोसु ठाणेसु। से सहसकारो वट्टति । श्रसंजमों से गयत्थं मा अणुमती भविस्सति तम्हा एवं वत्तव्यं-केरिसं इह बयणे अत्थावत्ति
दो चउ गुरु दो छल्लहु, अणबढेक्कारस पदा तु ॥१०६॥ पभोगेण विहुमो वि अणुमतीदोसण लब्भति । गता भासा
गाहासमिती।
अहवा लहुगो गुरुगो, गुरुगा गुरुगा य दोसु चउगुरुगा। दाणी तिगिण समितीश्रो जुगवं भराणति
दो छल्लहु अणवट्ठो,चरिमं तह एकारस पयाणि ।।१०७।। दिट्ठमणेसियगहणे, गहणणिखेचे तहा णिसग्गे वा।। लहुओ य दोसु गुरुओ,लहुगा गरुगा य दोसु ठाणेसु । पुव्याइट्ठो जोगो, तिएणो सहसा ण णिग्धेनुं ॥१०२॥ दो चउ गुरु दो छल्लङ,छग्गुरु अछेद मूल दुर्ग ।।१०८।। दिद्वमणेसियगहणे त्ति-एसा एसणासमिती । गहाणखये आदिकसाउप्पत्तीए-लहुश्रो, असंप्पत्तीए-लहुगो,संप्पत्तीए ति-श्रादाणणिक्खेवणासमिती। तहा णिसग्गे त्ति-एसा मासगुरूं, असंप्पत्तीए असंखडे-मासगुरुं, संपत्तीए-व्ह,णिपरिट्ठावणियासमिती । पच्छद्धेण तिरह वि सरूवं कंठं। एस- स्छुभणे असंप्पत्तीए-व्ह, संप्पत्तीए-व्ह, उपकरणस्स हारवणासमितीए उवउत्तो ण दिट्ठमणेसणिजं,पच्छा दिटुं, ण सक्कि- णे असंप्पत्तीए-व्ह, संप्पत्तीए-व्ह, पंतावणस्स असंप्पनीएयो गहणजोगो णि यत्तेउं, एवं सहसकारो एसणासमितीए व्ह, संपत्तीए-अणवटुप्पो । एवं उद्दवरणवजा एकारस पदा। भवति । एवं गहणणिक्खेवसु वि, पुवाइट्ठोण सक्कितो जोगो अहवा-एक्कारस पदा आदिकसाउम्पत्तीकारणं वज्जेऊण णिग्घेत्तुं तहा णिस्सग्गे वि भणिो सहसकारो। एवं अणा- उद्दावणसहिया एकारस इमा जयणा अप्पत्तीए-असंप्पत्तीप भोगेण वा सहसकारेण वा पडिसेविए वि बंधोण भवति । मासल हुं, संपत्तीप-मासगुरुं, असंखडे असंपत्तीए-मासगुरूं, जतो भएणइ
संप्पत्तीए-व्ह, णिच्छुभणे असंप्पत्तीए-व्ह, संपत्तीए-ह, पंचसमितस्स मुणिणो,आसज विराधणा जदि हवेजा। उपकरणहारवणस्स असंपत्तीए-व्ह, संत्तीए-व्ह,पंतावणस्स रीयंतस्स गुणवतो, सुबत्तमबंधो सो उ।। १०३ ॥ असंपत्तीए-बह, संपत्तीए-अणवटुप्यो, उद्दवणे-पारंची। श्रह
वरणो-श्रादेसो भएणति-लहुओ य दोसु०' गाहा-पए पंचहिं समितीहि समियस्स, जयंतस्सेत्यर्थः । मुणिणो-सा. धोः, प्रासजति परिसमयत्थं पप्पपाणिविराहणा भवति । पराणरस पाया
परणरस पायच्छित्ता एतेसिं ठाणणिोयणा भएणति । चो. रीयंतस्स-कायद्याने पवत्तस्त, गुणवतः-गुणात्मनः, सुश्चत्तं । १-हत पूर्ववदिलथे संकेतितमिव प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org