SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ मूलकरण अभिधानराजेन्द्रः। मूलगुण मूलकरण-मूलकरण-न०। मूलगुणेषु सप्तप्रकारायां शोधौ, मूलगुणातिचारे प्रायश्चिसम्वृ० १ उ० । पश्चानां शरीराणां पर्याप्तौ, सूत्र. १ श्रु०१ अ० एगिदियाण घट्टण-मगाढ-गाढ-परियावणुद्दवणे । १ उ० । मूलकरणं घटादिकं येनोपस्करण--दण्डचक्रादिना निव्वीयं पुरिमऽद्धे-गासणमायामगं कमसो ॥ ३१ ॥ अभिव्यज्यते-स्वरूपतः प्रकाश्यते तदुत्तरकरणं, कर्तुरुपका एकेन्द्रियाणां-पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीना, मनाक् रकः सर्वोऽप्युपस्कारार्थ इत्यर्थः ॥५॥ स्पर्शनं-संघट्टनम् , अत्राह-ननु पृथिव्यादीनां चतुर्णा घटते पुनरपि प्रपञ्चतो मूलोत्तरकरणे प्रतिपादयितुमाह-- संघट्टनम्, अप्कायस्य तुकथं संघट्टनं सम्भवति?, तस्य द्रव्यमलकरणं सरीराणि, पंच तिसु करणखंधमादीयं । रूपत्वेन स्पर्शमात्रेऽपि विना सम्भवात् । उच्यते-घटादिस्थ स्याकायस्यापि मनाकरचरणादिना चालने संघट्टः सम्भवदबिदियाणि परिणा--मियाणि विसोसहादीहि ॥६॥ ति । परितापनं द्विविधा-श्रागाढं, गाढं वा । तत्र संमदैनं च मूलकरणम्-औदारिकादीनि शरीराणि पञ्च तत्र चौदारिक जनाद्यैर्वहुतरपीडोत्पादनं गाढं, बहुतमपीडोत्पादनं चाssवैक्रियाहारकेषु त्रिपुत्तरकरण कर्णस्कन्धादिकं विद्यते, त. गाढम् । उपद्रवर्ण-सर्वथा जीवावनाशनं, तच्च-पृथिव्यथाहि-"सीसमुरोयरपिट्टी दो वाह ऊरुया य अटुंग " ति। म्योरत्यन्तसमर्दनायैः, अप्कायस्य तु वह्नितापनदण्डाद्यभिप्रयाणामप्येन्निष्पत्तिमूलकरणं, करणस्कन्धाद्यङ्गोपाङ्गनि-1 घातनं पानपादादिक्षालना, वनस्पतेः पत्रपुष्पाकुरादित्रोप्पत्तिस्तू तरकरणम्, कार्मणतैजसयोस्तु स्वरूपनिष्पत्तिरेव टनादिः, ततश्चैषां पञ्चानामपि प्रत्येक संघट्टने-निर्विकृतिक मूलकरणम् ,अङ्गोपाङ्गाभावाप्नोत्तरकरणम् ,यदिवा-श्रीदारि- म् , श्रागाढे परितापने-पुरिमार्द्धः, गाढपरितापने-एकाकस्य कर्णवेधादिकमुत्तरकरण, वैक्रियस्य तूत्तरकरणम्--उ शनम् , उपद्रवणे-चाचामाम्ल इति । त्तरक्रियं, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु ग पुरिमाईखमणंतं, अणंतविगलिंदियाण पत्तेयं । मनाद्युत्तरकरणं यदिवा-औदारिकस्य मुलोत्तरकरणे गाथा- पंचिदियंमि एगा सणाइँ कल्लाणगमहेगं ।। ३२॥ पश्चार्द्धन प्रकारान्तरण दर्शयति-द्रव्येन्द्रियाणि,-कलम्बुका- अथानन्तवनस्पतिद्वित्रिचतुरिन्द्रियाणां प्रत्येक संघटनागापुष्पाद्याकृतीनि मूलकरणः तेषामेव परिणामिनां विपौषधा- ढपरितापोपद्रवणेषु यथासंख्यं पुरिमार्दादिक्षपणान्तं तपः प दिभिः पाटवाद्यापादनमुत्तरकरणमिति ॥ ६॥ सूत्र०१ श्रु०१ चन्द्रियसंघट्टस्तदहर्जातमूपकगृहकोलिकादिविषयो द्रष्टव्यः। अ०१ उ०। तत्रैकाशनम् । श्रागाढपरितापे-श्राचामाम्लम् ,गाढपरितापेमूलग--मूलक-पुं० । मूली इति ख्याते कन्दविशेष, स्था०७ चतुर्थ, प्रमादवशाच्चोपद्रवे-एककल्याणं, तभेदम्-निपुणएठा० । प्रब०। प्रशा० । स०। ध० श्राचा०। जी०। भ०। श्राओ" अधिकपदमधिकमक्षरं चाधिकार्थसंसूचकं भवमूलगपत्त-मूलकपत्र-न० । श्राद्ये परिपक्वप्राये पर्णे, कन्दविशे- तीस्यत्रार्थशब्दादधिकादनेकद्वीन्द्रियाद्युपधातप्रायश्चित्तमनुषस्य निस्सारपत्रे, ०१ उ०। क्रमप्येतद्विज्ञेयम्, यथा-"एगाइदसंतेसु, एगाइदसतयं सप च्छित्तं। तेण पर दसम चिय,बहुपसु वि सगलविगलेसु ॥१॥" मूलगवच्च-मूलकवर्चस्-न०। यत्र मूलकं शटितं पतितं त क्वाऽप्यागमोघनदृष्टासामाचारीषु दृश्यते बहुषु युक्तिव विस्मिन् , अाचा०२ श्रु०२चू० ३ ०। भाति पुनलिखिता गाथा, ततोऽत्रैषा एकादिषु दशान्तेषु, मूलगुण-मूलगूण-पुं० । मूलानीव चारित्रकल्पद्रमस्य मूला द्वीन्द्रियादिपूपहतेषु एकादिदशान्ते स्वप्रायश्चित्तं भवति, यन्युसरे च तस्य शाखाद्यवयववद् ये गुणास्ते मूलगुणाः । प- द्यस्य द्वीन्द्रियादेरुपधाते अल जीतकल्पप्रायश्चित्तं भञ्चा०५ विव० । प्राणातिपातादिविरमणेषु, श्राव०५०।। णितमस्ति तत्तस्य स्वप्रायश्चित्तमुच्यते, तदेकस्य द्वीन्द्रिपश्चाणुव्रतानि मुलगुणा उच्यन्ते । श्रावकं धर्मतरोर्मूलकल्प यादेरुपघाते एकं स्वप्रायश्चित्तं भरिणतमस्ति । द्वयोंढे, प्रयात्वात् । ध०र०२ अधिक। श्राव० । महावताणुव्रतेषु, सूत्र०२| णां त्रीणि, यावद् दशानामुपधाते दश। तेनेति पञ्चम्यर्थे कृता श्रु०६०। विशे०। श्राव० । अनु०। पं०व० ग०। स०।। तृतीया । ततः परमेकादशादिषु बहुष्वपि यावदसंख्येयेष्यपि औ० । श्रातु० । पञ्चा। सकलविकलेषु पञ्चेन्द्रियविकलेखूपहतेषु दशकमेव, दशैव स्वपाणातिपातविरमण-मादी णिसिभत्तविरहपज्जंता। | प्रायश्चित्तानि दातव्यानि भवन्तीत्यर्थः। समणाणं मूलगुणा, तिविहं तिविहेण णायचा ॥३०॥ इदानी द्वितीयतृतीयपञ्चमवतातिचारप्रायश्चित्तमाहप्राणातिपाविरमणादयों वधविरत्याद्याः, निशाभक्तविर मोसाइसु मिहुणव-जिएसु दबाइवत्थुभिन्नेसु । तिपर्यन्ताः-रात्रिभोजननिवृत्त्यन्ताः,श्रमणानां-यतीनां मूलगु. हीणे मझुक्कोसे, यासणमायामखमणाई ।। ३३ ॥ णा धर्मलक्षणकल्पवृक्षमूलकल्पा नियमाः, त्रिविधं करणका मृषावादाऽदत्तादानपरिग्रहाश्चतुर्विधा द्रव्यतः, क्षेत्रतः, कारगानुमतिरूपं वधादिक. त्रिविधेन-मनोवाकायलक्षणकरण लतो भावतश्च । तत्र द्रव्यतो मृषायादो-धर्मास्तिकायान,प्रत्याख्यामीति प्रतिशया,सातव्या-शेया, इति ॥३०॥ पञ्चा० दिसबद्रव्यविषयः, अदत्तादानं ग्रामनगराश्रयः, कालत१५ विव० । नं०। स्त्रयो-दिवा बा, रात्रौ या । भावतस्त्रयोऽपि-रागेण वा द्वेषे. मूलगुणा-पंच महव्यवाणि राईभोयणछट्ठाई । महा० ३ ण वा । ततश्चतुर्विधेष्वपि मृषावादादत्तादानपरिग्रहेषु विष येषु हीने-जघन्येऽतिचारे-सत्येकाशन, मध्ये-मध्यमे ऽतिचारे अ० । उत्तरगुणाणं पि भंगं नेढे, किं पुण मूलगुणाणं ।। श्राचामाम्लभ , उत्कृष्ट क्षपणं, मैथुनाभिचारप्रायश्चित्तं च महा० ४ अ०॥ मुलपास्यायो भणिष्यते। जीता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy