________________
मुलकम्म
( ३३८) मूल
अभिधानराजेन्द्रः। २५ श०७ उ०। महावताना मूलत आरोपणे, पञ्चा०१६ कचिद् ग्रामे कोऽपि गृहपतिः, तस्य पुत्रिका वयःप्राप्ता, विव० । ग०। जाध०। (मूलाहप्रायश्चित्तं 'मूलारिह' शब्दे ततः कोऽपि साधुर्भिक्षार्थ प्रविष्टः सन् दृष्टा तन्मातरमेवव्याख्यास्यामि) समीपे, श्रा० म०१०। "निसनं तरु-| मभिदधाति, तव दुहिता वयःप्राप्ता-यौवनं प्राप्ता, तद्यमुलम्मि, सुकुमालं सुहोचियं ।" उत्त०२० अ०।
दि सम्प्रति न परिणी (णाय्यते ) यते, तर्हि केनापि तरुणेमलकम्म-मलकर्मन-न । मलं दशप्रायश्चित्तानां मध्येऽष्ट न सहाकार्य समाचर्य कुलमालिन्यमुत्पादयिष्यति । तथामें तत्प्राप्तिनिबन्धनं कर्म गर्भधातनाद्यपि मुलकम्मे । मूलानां (धम्मो ति) लोके एवं श्रुतिः-यदि कुमारी ऋतुमती भवा बनस्पत्यवयवानां कौषध्याधर्थ छेदनादिक्रिया मूलक- वेत् तर्हि यावन्तस्तस्या रुधिरविन्दवो निपतन्ति तावतो म। षोडश उत्पादनादोषे, ग०१ अधि० । ध० । प्रश्न। पं० वारान् तन्माता नरकं याति । तथा क्वचिद् प्रामे कस्यापि चू० प्रथा पश्चा० । यदापुत्रादिजन्मदूषणनिवारणार्थ मघा- कुटुम्बिनः पुत्रं यौवनिकामधिगतमवलोक्य साधुस्तन्माज्येष्ठाश्लेषामूलादिनक्षत्रशान्त्यर्थ मूलैः स्नानमुपदिश्याहारा- तरमेवं ब्रूते । यथा-कुलस्य गोत्रस्य कीतैश्च सन्तानो निदिकं गृह्णाति तदा षोडशो मूलकर्मदोषः । उत्त० २४ अ०।
बन्धनमेष तव पुत्रो यौवनं च प्राप्तः, ततः किं न सम्पति सम्प्रति 'मूल'त्ति व्याचिख्यासुराह
परिणाय्यते?, अपि च-परिणीतः सन् कलत्रस्नेहेन स्थिरो
भवति, अपरिणीतश्च कयाऽपि स्वच्छन्दचारिण्या सहोत्थाय अधिई पुच्छा आस-न विवाहे भिन्नकन्नसाहणया।
गच्छेत् , पश्चादपि चैष परिणाययितव्यः तत्सम्प्रत्यपि कआयमणपियणोसह-अक्खयनजीवअहिगरणं ।५०६।
स्मान्न परिणाय्यते ? इति । जंघापरिजियसड्डी, अद्धिइाणिजए मम सवत्ती। सम्प्रति " दो दंडिणीश्रो श्रायाणपरिसाडे " इत्यवयवं जोगो जोणुग्घाडण-पडिसेहपोसउड्डाहो ॥ ५०७ ।। । व्याचिख्यासुराहक्वचित्पुरे धननाम्नः श्रेष्ठिनो भाया धनप्रिया , तस्य दु- किं अद्धि इत्ति पुच्छा,सवित्तिणी गम्भिणित्ति मे देवी । हिता सुन्दरी, सा च भिन्नयोनिका , परमेनमर्थ माता जा. गब्भाहाणं तुज्झवि, करोमि मा अद्धिई कुणसु ॥५१०॥ नाति , न पिता । सा च पित्रा तत्रैव पुरे कस्यापीश्वरपुत्र- जह विसुत्रो मे होही,तह वि कणिट्ठो त्ति(इ)यरो जुवराया। स्य परिणयनाय दत्ता. समागतः प्रत्यासन्नो विवाहो, मातु:
देइ परिसाडणं से, नाए य पोसपत्थारो ॥ ५११ ।। श्चिन्ता बभूव । एषा परिणीता सती यदि भर्ना भिन्नयो
संयुगं नाम नगरं, तत्र सिन्धुराजो नाम राजा , तस्य निका शास्यते,ततस्तेनोज्झिता वराकी दुःखमनुभविष्यति ।
सकलान्तःपुरप्रधाने द्वे पत्न्यौ, तद्यथा-शृङ्गारमतिः, जअत्रान्तरे च समागतः कोऽपि संयतो भिक्षार्थ , तेन
यसुन्दरी च । तत्रान्यदा बभूव शृङ्गारमतेर्गर्भाधानम्, इतरा सा पृष्टा , तया कथितः सर्वोऽपि वृत्तान्तः । ततः साधुनो कम्-मा भैषाः, अहमभिन्नयोनिकां करिष्यामि । तत श्राच.
च जयसुन्दरी नूनमस्याः पुत्रो भविष्यतीति विचिन्त्य मामनौषधं पानौषधं च तस्यै प्रदत्तं, जाता अभिन्नयोनिका।
त्सर्यवशादधृतिं कुर्वत्यवतिष्ठते, अत्रान्तरे च समागतः तथा-चन्द्राननायां पुरि धनदत्तः सार्थवाहस्तस्य भार्या च
कोऽपि साधुः, तेन सा पपृच्छे-किं भद्रे ! त्वमधृतिमती -
श्यसे ?, ततः सा तस्मै सपत्न्या व्यतिकरमचकथत् , न्द्रमुखा, तयोश्चान्यदा परस्परं कलहः प्रवृत्तः । ततोऽभिनिवेशेन तन्नगरवास्तव्यस्यैव कस्यापीश्वरस्य दुहिता धन
साधुरयव्रवीत्-मा कार्षीरधृति, तवापि गर्भाधानमहं दसेन परिणयनार्थ वृता, ज्ञातश्चायं वृत्तान्तश्चन्द्रमुखया ,
करिष्ये, ततस्तयोक्नं भगवन् ! यद्यपि युष्मत्प्रसादेन मे पुत्रो
भावी, तथापि स कनिष्ठत्वेन यौवराज्यं न प्राप्स्यति, किंतु ततो बभूव महती तस्या अधृतिः, अत्रान्तरे च जङ्घापरिजितनामा साधुरागतो भिक्षार्थ, दृा तेनाधृति कुर्वती
सपत्न्या एव सुतः, तस्य ज्येष्ठत्वात् । ततः साधुना तस्या
भेषजमेकं गर्भाधानाय दत्तम् , अपरं तु दापितं सपत्न्या चन्द्रमुखा, ततः पृणा-किं भद्रे ! त्वमधृतिमती दृश्यसे ? , ततः कथितस्तया सपत्नीव्यतिकरः, ततः साधुना सम
गर्भशातनायेति । सूत्रं सुगमम् । नयरमेतन कर्त्तव्यं, यतो र्पितं तस्या औषधं , भणिता च सा कथमपि तस्या भ
गर्भशातने साधुकृते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरनस्य पानस्य मध्ये देयं येन सा भिन्नयोनिका भवति ,
स्यापि प्रस्तार:-विनाशः । ततः स्वमर्ने निवेदयेः , येन सा न परिणीयते , तथैव कृतं,
सम्प्रति सर्वस्मिन्नपि मूलकम्मणि दोषान्न परिणीता सा भāति । सूत्रं सुगमम् । नवरम्-' जज्जी
प्रदर्शयतिवम् ' इति यावजीवमाधिकरण-मैथुनप्रवृत्तिः , 'पडिसेहि'
संखडिकरणे काया, कामपवित्तं च कुणइ एगत्थ । इति साऽभिनवा परिणेतुमारब्धा भिन्नयोनिकेति शात्वा
एगत्थुड्डाहाई, जजियभोगंतरायं च ।। ५१२ ॥ प्रतिषिद्धा । अयं चेदर्थस्तया ज्ञातो भवेत् , तर्हि तस्याः
संखडिकरणे-मा ते फं(भ)सेज कुलं, तथा-'किं न ठविजई' साधु प्रति महान् प्रद्वेषो भवेत् , प्रवचनस्योडाहः । इत्यादि गाथाद्धयोक्ने वीवाहकरणे 'कायाः' पृथिव्यादयो सम्पति 'विवाहे' इति पदं व्याख्यानयनाह
विराध्यन्ते , एकत्र पुनरक्षतयोनिकत्वकरणे गर्भाधाने च मा ते फंसेज्ज कुलं, अदिज्जमाणा सुया वयं पत्ता।
कामप्रवृत्ति करोति , गर्भाधानाद्धि पुत्रोत्पत्तौ प्राय इष्टा धम्मो य लोहियस्स, जइ बिंद तत्तिया नरया ॥५०८॥
भवति, ततः काम्या जायते, इति मैथुनसंततिः। एकत्र पुनः किंन ठविजइ पुत्तो, पत्तो कुलगोत्तकित्तिसंताणो।
गर्भपातने उड्डाहादि-प्रवचनमालिन्याऽऽत्मविनाशादि, एकत्र
पुनः-क्षतयोनिकत्वकरणे यावजीवं भोगान्तरायः, चशम्दापच्छा विय तं कजं, असंगहो मा य नासिजा॥५०६॥ दुवाहादिच,तदेवमभिहितं मूलकर्म । पिंजी० । आचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org