________________
मूलगुणद्वारा
--
मूलगुणड्डाण मूलगुणस्थान-१०। प्राणातिपातादिनिवृत्ति रूपे संयतैरारूढे स्थाने, श्राचा० १ श्रु० २ श्र० १ उ० । मूलगुणपच्चक्खाण -- मूलगुणप्रत्याख्यान - न० । प्रत्याख्यानगुणभेदे, आ० क० ४ ० ( ' पच्चक्खाण' शब्दे पञ्चमभागे पृष्ठे उदाहरणम् ) मूलगुरूपडियाय- मूलगुणप्रतिपात पु० लच्छेये, "मूलच्छेज्जं ति वा मूलगुणपडिवाड त्ति वा एगट्ठा " श्र० चू० १ ० । मूलगुणपडिसेवना - मूलगुणप्रतिसेवना - स्त्री०। प्राणातिपाता दिप्रति सेवनायाम्, मूलगुणाः- श्राद्यगुणाः, प्रधानगुणा इत्यथः, तेसु पडिसेपणा जा सा हट्टाला भवति स डाले भवति नि भणियं होति, ताणि य इमाणि पाणादिवाश्र १, मुसावाच २, दत्तादा ३ मे ४ परि ५, रातिभोयं च ६ । नि० चू० ।
( ३४० ) अभिधानराजेन्द्रः ।
"
Jain Education International
तत्थ जा सा मूलगुणपडि सेवा साइमामूलगुले खड्डाणा, पढने ठाणम्मि णवविधो भेदो । सेसेसुकोसमज्झिम- जम्पदव्वादिया चउहा ॥ ६ ॥ ब्यास्या - मूलगुला आद्यगुणाः, प्रधानगुणा इत्यर्थः । तेसु पडिसेबला आसापाला भवति वसु ठाणेषु भवति निभलिये होति तानि यमादि-पासादिवाओं, मुसावा, अ दत्तादाणं, मेहुणं, परिग्गहो, रातीगोयणं च । एत्थ पढमं ठां-पाणातिवातो तत्थ रावविहो भेश्रो, सो य इमो-पुढविक्काओ, आउक्काओ, तेऊ-वाऊ-वणस्सइ - वेइंदिय-ते इंदि
1
- चउरिदिय-पंचिदिया। 'सेसेसु त्ति' मुसावाश्रो० जाव रा. तीभोपण। पर्सि एवं तिविदंति व हमे विभेदा उफो सो, मज्झिमो, जहरणों। 'दव्वादिया चउह त्ति'- उक्कोसमुसा वाश्रो चउव्विहो- दव्वश्रो, खेत्तश्रो, कालो, भावश्रो । मरिमो वि चउब्विहोदयादि । एवं जहर पि बडव्विहोण्याति एवं अदत्तादागमवि वालसभेदं । मेहुणं पि । परिग्गहो वि। रातीभोजं पि दुवालसभेदं । उको पुरा दव्वं एवं भवति - बहुत्ततो, सारतो वा, मुल्लो या एवं चितिथि मेदा जसेवि तिति मदा कोदाला-कोसो मुसावातो, ममिभिम जसे- जो दादाशादिसु वि जोय ओ ने अधि-ममिमं वा कालोजत्य काले अधितं ममं जहर वा भावओो विवरणादिगुणेहिं - उक्कोसं मज्झिमं जहरणं वा । एवं बुद्धीप लोपउं जोया कायया अहवा सेसेसको समझिमजहरण सि'जेरा साया अभिडियण पारंचियं भवति एस उ कोसो मुसावाओ जरा इस रारंदिवाति जाव अणय एस मज्झिमो । जेण पंच राइंद्रियाणि एस जहराणो । एवं अदत्तादावि० जाय रातीय विवादस्वादिया चहति। (नि००) ब्रहचा एवं पदं एवं पढिजति दप्यादिया चउहा जे ते मूलगुणे बट्टाणा पर दप्पादि चउहा पडिसेवणाए पडिसेवेति ।
सा य इमा दप्पे कप्पे दारगाहादप्पे कप्प पमाद--उपमनऽणाभोग- इम्बतो परिमा ।
मूलगुणपडि ० पडिलोमपरूवणता, अत्येयं होति अणुलोमा ॥ ६० ॥ दप्पपडि सेवा, कप्पपडिसेवा, पमायपडिसेवा, श्रपमायपडि सेवा । जा सा पमन्तपडिसेवा, सा दुविहा- अणा भोगा, यहव्य य परिमा साम अप्पमत्तपडिसेवा, एताि कमो वगणरथा अप्पमत्तादिपडिलोमपरूचला कायच्या, अत्थे पुरा एसा चैव अनुलोमपरूवण्या एस अक्सरस्थो । इदाणि वित्थरो भएराति -चोदकाह-जति पाणातिवायादिछट्ठाणस्स दव्वादिचउहा पडिसेवा कता, तो जा पुयं भणिया 'दप्ये सकारमिव दुविहा, '
डए । जइ दुहा चउहा ग घडए, श्रह चउहा तो दुहा ग घडए । एवं पुव्वावर विरोहो । पन्नवगाह-नो-न घडए ?, घटत एव, कथम् ? उच्चते
एसेव चतुह पडिसे - वणा तु संखवतो भवे दुविधा । दप्पा तु जो पमादो, एगत पुहच - अप्पम तस्स ॥ ६१ ॥ सेवा पुण्यभगिता चउहा- चउरो भैया, दप्पादिया, तु पूरणे। संखेवो-समासो, न वित्थारो नि भणिय भवेज दुहा दुभेया कहे, इप्याओ को जो पमाओ-सो दप्पो तम्हा एगन्ता-एगा, दप्पा पडिसेवणा। कप्पा पुरा अप्पमत्तस्स अप्पमातो कप्पो भएपति, तम्हा पगत्ता एगा कप्पिया पडिलेवणा । एवं दो भरांति । श्रहवा-कारणकजमवेक्खतो गतं पुहतं वा भवति । पमाया दप्पा भवति, अप्पमाया क प्पा भवति । जहा तंतुओ पहोतं कारणं, पडो क ज म्हा कारणंतरमावरा तय एव पडो लम्हा तंतुपा एग जम्हा पुण तंतू िपटो कजति तदा अरुणनं, एवं पमाददप्पाणं एत्तं, पुहत्तं वा । श्रप्पमायकप्पा वि एगतं पुह था जो एवं तदा दुबिहा पडिसेपणा चउबिहा वाण एत्थ दोसो |
9
या सीखो पुच्छति कई पमादप्पो, अन्यमाओ वा कप्पो ?, गुरू भरणति सुरासु जहा भवति
सो विमो, आयजति तध वि सो भवे वधभो । जह अप्पमादसहिओ, आवस्मो वी अवहओ उ ॥६२॥ श्रतिवातलक्खणो दप्पो, अनुपयोगलक्खणी प्रमादः, गाणातिकारणावेक्स प्रकल्प सेवाको उपयोगपुण्यकरकि यालक्षणो श्रप्रमादः, एवं सरुवट्टितेसु गाहत्थो श्रपयारिजति इति से, सम्य इति अपरि सेसे. पती- पमायभावे तो जति। पाणतिवार्य जति वि व सो पमादभाये व प्रमाणो पाणातिषार्थ साविति तदा यि सो विमा भ वे वहश्र । सीसो पुच्छति - पालाइवायं श्रणावरणो कहं वहश्रो ? गुरुराह - पत्थ वि श्ररणो दितो कजति, जह माजा जेण पगारे अप्पमायसहिओ अन्यमाययुक्रेत्यर्थः ''पाणातिवा 'अवगो' भ वति, भणियं च - "उच्चालियम पादे० " गाहा । 66 रण य तस्स तरिणमितो०" गाहा। जहा एस सति पाणातिवाए अप्पमतो अपो भवति एवं असति पाणातिवार पम तो वहगो भवति, अश्रो एवं तम्हा चउहा पडि सेवणा दुबिहा भवति दविया कणिया य दप्पप्पा कमो वरणत्थां । पुव्वं कप्पियवक्खाणं भणामि । चोदगाद१- इग्बो - सहसाकारेण |
6
3
3
For Private & Personal Use Only
www.jainelibrary.org