________________
मुहत्थढी
(३३३ )
अभिधानराजेन्द्रः। महत्थदी-देशी-मुखेन पतने, दे० ना०६ वर्ग १३६ गाथा । मुहलरव-मुखररव-पुं० । वाचालशब्दे, “तुमुलं मुहलरवो" मुहपोत्तिया-मुखपोत्तिका-स्त्री० । मुखपोत्तिका मुखपिधाना- पाइ० ना० २४० गाथा । य पोतं वस्त्रं मुखपोतं, तदेव इस्वं चतुरडलाधिकवितस्ति-मुहवाम-मुखवणे-पुं० । परतीर्थिकप्रशंसायाम् , नि००। मात्रप्रमाणत्वान्मुखपोतिका । मुखवत्रिकायाम् , पिं०। प्र- जे भिक्खू मुहवामं करेइ करतं वा साइजइ ।। १७६ ॥ व० । व्य० । पं० व । ही।
मुहं ति पवेसो तस्स चउब्विहो नामातीश्रो णिक्वेचो। णाम मुखवस्त्रिकाप्रमारामाह
ट्ठवणातो गतातो, दम्बमुहं-गिहादिवत्थुपवेसो, तिन्नि सट्ठा चतुरंगुलं विहत्थी, एवं मुहणंतगस्स उ पमाणं ।
पावा दुयसया, भावमुहस्स वन्नं आदत्ते गृह्णातीत्यर्थः ।
कथं पुण सो मुहवन्नं करेति ?, गाहावितियं पि य प्पमाणं, मुहप्पमाणेण कायव्वं ।।
कुतित्थेसु कुसत्थेसु, कुधम्मकुव्वयकुदाणम्दीसु । चतुरङ्गुलं चत्वार्यङ्गुलानि वितस्तिः चैका एतन्मुखानन्तक
जे मुहवामं कुजा, उम्मग्गे आणमादीणि ॥ ७२ ।। स्य-मुखस्त्रिकायाः प्रमाणम् , द्वितीयमपि प्रमाणं भव
वितियगाहाए जहासंखं उदाहरणं गाहाति-किमित्याह-मुखप्रमाणेन मुखानन्तकं वक्तव्यम् , किमुक्तं भवति-वसति प्रमार्जयन् रजःप्रवेशरक्षणार्था , कोणद्वये
गंगाती-सक-मल्ल-गणधम्मादी य गोव्बयादीया। गृहीता नासिका मुखं च प्रच्छाद्य कृकाटिकायां यावत् वा भोमादीदाणा खलु, तिलि तिसट्ठा उ उम्मग्गा ॥७३॥ प्रन्थि शक्नोति तावत्प्रमाणा मुखवत्रिका कर्तव्या । वृ०३ गंगा आदिग्रहणातो पहास प्रयाग अपरखडसिरिमायकेउ०। “सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे।। यारादिया एते सव्वे कुतित्था । शाक्यमतं कपिन्नमतं ईसरतेषां रक्षानिमित्तं च,विज्ञेया मुखवस्त्रिका ॥१॥" उत्त०३ १०।। मतादिया सव्वे कुसत्था। मल्लगरणधम्मो सारस्स य गणमुहमंगल-मुखमङ्गल-न० । चाटुवचने, ज्ञा० १ श्रु० १ अ०।
धम्मो कृपसभादिया सब्वे कुधम्मा । गोव्वयादि सापे
क्खिया पंचग्गितावया पंचगव्वासणिया एवमादिया सव्वे मुहमंगलिय-मुखमाङ्गलिक-पुं० । मुखे मङ्गलं येषां ते मुख
कुब्वया । भूमिदाणं गोदाणं आसहत्थिसुवनादिया य सब्वे माङ्गलिकाः । चाटुकारिषु, औ० । ।भ० । कल्प० । शा। कुदाणा । कुत्सितार्थाभिधारणे खलुशब्दः। तिन्नि तिसट्टा पामुखे मङ्गलानि-प्रशंसावाक्यानीदृशस्त्वं त्वादृशस्त्वमित्येवं वा दुयसया जतिण वज्जा सेसा सव्वे उम्मग्गा। जो जत्थ भषदैन्यभावमुपगतो वक्ति। सूत्र० १ थु०७ अ०।
न्तो तदणुकूलं भासंतस्स श्राणादिया दोसा,चउगुरुगं पच्छि मुहमंडव-मुखमएडप-पुं०। मुखद्वारे आयतनस्य मण्डपा | तं, मिच्छत्ते य पवत्तीकरणं, पवयणे ओभावणया,पते अदिन
दाणपाणाइवाए ते चाटुकारिणो एतद्दोसपरिहरण ऽत्थं, तमुखमण्डपाः । पट्टशालासु, स्था० ४ ठा०२ उ० । जी।।
म्हा णो कुतित्थियाण मुहवन्नं करेज्ज । मुहमकडिया-मुखमर्कटिका-स्त्री०। मुखतिर्यक्त्वकरणे, शा०
गाथा१ श्रु०८ अ०।
असिवे ओमोयरिए, रायढे भए व गेलमे। मुहमहुर-मुखमधुर-पुं०।मुखे पादौ मधुरा महाकामरसोत्पा- एएहि कारणेहि, जयणाए कप्पती काउं ।। ७४ ॥ दकाः । परिणामासुन्दरेषु, तं० ।
सपक्खपंतासिवे परलिंगपडिवनो पसंसति । अहवा-अमुहर-मुखर-त्रिका मुखमतिभाषणमतिशयेन वदतीति मुखरः ।
सिवो मे सुअसंधरते तद्भावियखेत्तेसु वल्लीसु वा पसंसेज्ज,
परलिंगी चा जोरायद्दुटुं पसंसेज्जा तदणुवत्तिते पसंसेज्जा, स्था०६ ठा० ३ उ० । मुखमस्यास्तीति मुखरः । अनालोचित
रायभया वोहिभंगभरण वा सरणोवगतो पसंसेज्ज, अन्नभाषिणि, वाचाटे, प्रव०६द्वार । उत्त० ।
तो गिलाणपाउग्गे अलभंते तेसु चेव लब्भति पसंसेज्जा । मुह(हा)रि-मुखारि-पुं० । मुखमेवाऽरिः शत्रुरनर्थकारित्वाद्
गाहायेषां ते मुखारयः । असमीक्षितप्रलापिषु, अपर्यालोचितानर्थ- परमवणे च उवेहं, पुट्ठा वा माति बाहरं नेत ।। कवादिषु, प्रश्न०२ आश्र० द्वार।
आगाढे व अपुठ्ठो, भणेज्ज लठो तहा धम्मो ।। ७५॥ मुहरोग-मुखरोग-पुं० । मुखगते रोगे, पञ्चषष्टिर्मुखरोगाः | कारणे चरगादिभावितेसुखेनेसु ठियस्स जति ते चरगासप्तस्वायतनेषु जायन्ते, तत्रायतनानि-ओष्ठी दन्तमूलानि
दिया बहुजणमझे ससिद्धतं पन्नवेति तत्थ उहं कुदन्ता जिह्वा तालु कराठः सर्वाणि चेति । तत्राष्टावोष्ठयोः, प.
ज्जा, मा पडितहकरणे खेत्तातो णीणिजेज्ज, उवासगादिपुट्ठो ञ्चदश दन्तमूलेष्वी दन्तेषु पञ्च जिह्वायां, नव तालुनि, सप्त
अत्थि ण एतेसिं भिक्खुयाणं वये वा णियमे वा ताहे तेसिं दश कराठे , त्रयः सर्वेष्वायतनेष्विति । प्राचा०१ श्रु०६
दाणसहयाणं अणुयुत्तीए भणिज्ज, पते वि बंभब्वयं धरैति, अ० १ उ०।
आदिसहातो जीवेसु दयालुया। अन्नत्तरे वा आगाढे गिमहरोमराई-देशी-भ्रवि, दे० ना० ६ वर्ग १३६ गाथा।
लाणादिकारणे भणज्ज, इमा पसंसणे जयणा।
गाहामुहल-मुखर-पुं० हरिद्रादी लः ॥ ८।१।२५४ ॥ इत्यसंयु- जे जे सरिसा धम्मा, सव्वाऽहिंसादि तेहि उ पसंसे । क्लस्य लः । मुहलः । वाचाटे, प्रा०१ पाद । दे० ना। एपसिं पिहुयाता, अस्थि य णिच्चोकुणति व ति॥७६॥
८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org