________________
terered o
सद्भूतार्थनिह्नवरूपाणि ( असंतगाई ति ) असन्ति सद्भूतार्थानि यच्चनानीति गम्यते । अशोभनानि वा अशास्तानिया-अनुपशमप्रधानानि जपन्ति (दासहस ति) हायन्त:-परिहासकारिणः, परिभवकारणं व हास्यम् अपमाननाहेतुरित्यर्थः परपरिवादः - अन्यदूषणाभिधानम् प्रियः - इष्टो यत्र तत्तथा तद्विधं च हास्यं परपीडाकारकं च हास्यमिति व्यक्तम् ( भेयविमुक्तिकारकं च त्ति ) भेदः चारित्रभेदोः विमूर्तिश्व- विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा तच्च हास्यम् । अथवाराजदन्तादिदर्शनाद्विमुक्तेः - मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तम्, अन्योऽन्यजनितं च परस्परकृतं च भवेतास्वं यतस्ततोऽन्योऽभ्यगमनं च-परस्परस्याभिगमनीयं च भवेत् — मर्मप्रच्छनपारदार्यादिदुश्रेष्टितं तथाऽन्योन्यगमनं च-- परस्पराभिगम्यं न भयेकम्मे लोकनिन्यजीवनवृत्तिरूपं (कंदप्याभियोगगम च ति) कन्दर्पान्धकान्यपिका देवविशेषा दास्यकारिणो भाण्डप्राया अभियोग्याश्च -- अभियोगार्हा श्रादेशकारिणो देवाः, पतेषु गमनं गमनहेनुर्वन्तत्तथा तच भवेदास्यम्, अयमभिप्राय - हास्यरतिसाधुश्चारित्रलेशप्रभावाद्देवेवृत्पद्यमानः कान्दर्पिकेषु अभियोगिकेषु चोत्पद्यते न महर्द्धिकेपिति हास्यमनधायेति श्राह -
6
( ३३२ ) अभिधानराजेन्द्रः ।
-
+6
1
जो संजओ वि, प्यासु श्रप्पवत्थासु बढ्इ कहिं चि । तो त, नियमा भयो चरणो ॥ १ ॥ " ( एयासु ति) कन्दर्पादिभावनास्विति तथा--( श्रसुरियं स च जगेज हासं ति ) ( आसुरि ति ) असुरभावम्, (फिसितं ति) चाण्डालयायदेवविशेषत्वं वा विकल्पे, जनयेत् प्रापयेत् जन्मान्तरहास्यकारि चारित्रजीवम् हास्य-हासः यस्मादेवं तस्माद्धासं न सेवितव्यमिति । श्रथैतन्निगमनमाह-एवमुक्तेन हासवजेनप्रकारेण मौनेन - वचनसंयमैन, भावितो भवत्यन्तरात्मा संयतादिविशेषणः एवमिण मित्याद्यध्ययननिगमनं पूर्वाध्ययनवद् व्याख्येयमिति । प्रश्न० २ संव० द्वार | मुसुर-भञ्ज-धा० महे मजे मय-मुसुर-मूर-सर-ड
"
Jain Education International
,
विर- पविरअ - करञ्ज-नीरञ्जः ॥ ८ । ४ । १०६ ॥ भञ्जरेते नवादेशा भवन्ति । मुसुमूरह । प्रा० ४ पाद । मुसुरिअव भग्न० चूर्णिते, “मुल"
66
पाइ० ना० १८२ गाथा ।
सोचएम गृषोपदेश - पुं०] पण अलीकं तस्योपदेशो पोष देशः। इदमेवं च मूहि त्वमेयं याभिदध्याः कुलगृहेत्यादि असत्याभिधानशिवे, प्रच० मृषा अलीकं तस्योपदेशो सृ पोपदेशः, इदम् एवं एवं मूहि त्वम् एवं च एवं च अभिध्याः, कुलगृहेष्वित्यादिकमसत्याभिधानशिक्षाप्रदानमित्यर्थः । इद्द व्रतसंरक्षखबुद्धधा परवृत्तान्तकथनद्वारेण मृत्रोपदेशं यच्छतः पञ्चमोऽतिचारः । प्रव० ६ द्वार ।
कारणे श्रोभासेजाऽवि । गाहाबितियपदं उड्डाहे, संजमहेउं व बोहिए तेथे ।
खेते वा डिणीए, सेहे वा वादिमादीसु ॥ ७० ॥ उड्डाहर
के
लाखो
-
मुहतब
देसो ए व त्ति, वत्तव्यं संजमहेउ अस्थि, ते केति मिया दिट्टा, दिवि नदिनि वलयं याधितामिच्छसि भी भ सिज्ज एसो बंधायारो पनि त तेरो एस समत्यो पति नि अवसरह । खेत्ते धायारभाविए बंभणो अहमित्ति भासए जत्थ वा साहू न नज्जति तत्थ पुच्छितो भगति से य परि व्वायगामे कोइ य कस्सइ साहुस्स पदुट्टो सो व तं न जागति ताहे भज्जा । नाहं सो, वा जाणे, परदेस वा गोति भणेज्जा, सेह वा संणायगा पुच्छति तत्थ भणिज्ज । नत्थे रिसो, ख जाणे मतो या परदेस यादे असंतेावि परचादि निगिन्हिज्जा । नि० चू०२ उ० मोसुवते से परिव्वायगो मणुस्वं भवति किं फिलिस्सासि ? अहं से आदि रूपयति सिगो चेव दव्वं विढवावेमि, जहि किराडयं उच्छिरणं मगाहि, पच्छा कालुद्दे सेहिं मग्गेज्जासि, जाधेय वाउलो जसदायगहण ताथे सोधे भगति जा विसंवदति ताधे ममं सउिति एवं कर श्रो हारितो जितो (म) वापितोय आव० ६ ० मोसोदेसो नाम मोर्स उवदिसंति, जहा - पर्वत्रमोसभासणे पगारं इंसेति सिमोसोदेसे उदाहरणं-बोरे - यं, सिंदियावत्तेहिं, वितियदिवसे तत्थ लोगो मिलितो चोरकम्मं पसति, बोरो
9
तत्थ एगो परिष्वा गोभति किं बोरेस्स मुफ्त पसह, ताई चोरे विरहे सो परिव्वायश्रो पुच्छि कहं मुक्खो, ताहे भराति एवं करेंतो वज्भेज वा मारेज वा, उवाएणं तं कज्जति जेण जीवेज इति, को उवाश्रो नि, भरणति श्रहं कहेमि, के राई दामग्गणबाउले मज्जादि, ताहे सो बाउलत्तणेण पडिवणं तदेदिति तां कालुदेसे दालग्गह वाडलं चैव प्रतिदिवसं भणेज्जासि देहि तं ममं देहि तं ममंति । बहुज आहे भगत किंचि वि धमि ताहे मए सखि उव दिसिजाहि, एवं करणे ओसारिश्र दवावितो य । श्रा०० ६ श्र० ।
मुहमुख न० वदने, शा० १ ० १६० वजे तं० ॥ प्रति० । श्रस्ये स्था० ६ ठा० । प्रश्नः । नि० चू० । तुराडे, तं० । अभागे, सू० प्र० ४ पाहु० ॥ खं०प्र० । द्वारे, कल्प० १ अधि० २ क्षण । उपरितने भागे, तं० । स्था० ।
64
-
वयणं मुहं च श्राणं " पाइ० ना० ११६ गाथा । मुहच्छाया-मुखच्छाया खी० मुखकान्ती, प्रा० १ पाद मुहांतय-मुखानन्तक--न० । मुखस्यानन्तकं वस्त्रं मुखानन्तकम् | मुखवस्त्रिकायाम्, प्रच० २ द्वार । ( मुखानन्तकस्य प्रमाणं मुहपोत्तिया शब् करिष्यते )
गाद्दा
मुहतगस्स गहणे, एमेव व गंतुनिसिलगडणं । संमृतिरेण वि गलते गहितो मया दो वि ॥ ३६४|| एगेण साहुखा अतीय लई गुहत आणि तगुरु गडियं एत्थ विच्यं पुत्रक्वारागसरिसं नवरं तं मुहतव पश्चपित जीते गोराया सा धुविरहं लभित्ता मुहणंतगं गिरहसि त्ति, भतो गाढं गपति स मूडेरा गुरु विसो गहितो दोऽचि मता । नि० चू० ११ ३० । जीत० । श्राव• ।
" य
For Private & Personal Use Only
,
www.jainelibrary.org