________________
मुसावायवे
(३३)
अभिधानराजेन्द्रः। कोहं परियाणा से निग्गथे न य कोहणे सिय त्ति दुच्चा सौख्यस्य-शीतलच्छायादिसुखहेतोः कृते, तथा शय्यायाभावणा । प्राचा० २ श्रु० ३ चू०।।
वसतेः यत्र वा प्रसारितपादः सुप्यते सा शय्या तस्यै, संवितियं कोहो ण सेवियव्यो, कुद्धो चंडिक्किओ |
स्तारकस्य वा-अर्द्धतृतीयहस्तस्य कम्बलखण्डादेः कृते पा
प्रोम्छनस्य-रजोहरणस्य कृते उपसंहरणाह-अभ्येषु च मणूसो अलियं भणेज, पिसुणं भणेज, फरुसं भणेज, |
पजएवमादिषु बहुषु कारणशतेष्वित्यादि व्यक्तमेव ३ । प्रश्न अलियं पिसुणं फरुसं भणेज, कलहं करेजा,वरं करेजा,| २ संब० द्वार । (अन्यद 'भीय' शब्द) विकहं करेजा, कलहं वेरं विकहं करेजा । सच्चं हणेज, अहावरा तथा भावणा-लोभ परिजाणइ से णिग्गंथे जो सील हणेज, विणयं हणेञ्ज, सच्चं सीलं विणयं हणेज । य लोभणए सिया, केवली बूया-लोभपत्ते लोभी समावेसो हवेज, वत्थु भवेज, गम्मो भवेज, बेसो वत्थु गम्मो वइज्जा मोसं वयणाए, लोभ परिजाणा से णिग्गंथे खो भवेज। एवं अन्नं च एवमादियं भणेज । कोहऽग्गिसंपलि- य लोभणए सिय ति तच्चा भावणा।। तो तम्हा कोहो न सेवियब्बो, एवं खतीइ भावियो भवति तृतीयभावनायां तु लोभजयः कर्त्तव्यस्तस्यापि मृषावादे अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चऽऽज्जवसंपनो।। हेतुत्वादिति हृदयम् । प्राचा०२ श्रु० ३ चू०। ततियं लोभो न सेवियव्यो, लुद्धो लोलो भणेज अलि-1 अहावरा चउत्था भावणा-भयं परिजाणइ से णिग्गंथे यं खत्तस्स व वत्थुस्स व कतेण १, लुद्धो लोलो भणेज णो भयभीरुए सिया, केवली व्या-भयप्पत्ते भीरु समाअलियं कित्तीए लोभस्स व करण२, लुतो लोलो भणेज वदेज्जा मोसं वयणाए भयं परिजाणइ से णिग्गंथे नो अलियं रिद्धीए व सोक्खस्स व कएण३,लुद्धो लोलो भ- भयभीरुए सिया, चउत्था भावणा । अहावरा पंचमा भारोज अलियं भत्तस्स व पाणस्स व कएण४, लुद्धो लोलो वणा-हासं परिजाणइ से णिग्गंथे णो य हासणए सिया, भणेज अलियं पीढस्स व फलगस्स व कएण ५, लुद्धो केवली ब्रूया-हासप्पत्ते हासी समावदेज्जा मोसं बयणाए, लोलो भणेज अलियं सेजाए व संथारगस्स व कएण ६, हासे परिजाणइ से णिग्गंथे णो हासणए सिय ति, पंचमी लुद्धो लोलो भणेज अलियं वत्थस्स व पत्तस्स व कएण भावणा-एतावता दोच्चे महब्बए सम्म कारण फासिए. ७, लुद्धो लोलो भणेज अलियं कंबलस्स व पायपुंछ- जाव प्राणाए पाराहिते यावि भवति दोचे भंते ! महव्वए । णस्स व करण ८, लुद्धो लोलो भणेज्ज अलियं सीसस्स श्राचा०२ श्रु०३ चू०।। व सिस्सीणीए व कएण 8, लुद्धो लोलो भणेज अलियं पंचमगं हासं न सेवियव्वं अलियाई असंतगाई जंपति अनेसु य एवमादिसु बहुसु कारणसतेसु, लुद्धो लोलो | हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च भणेज अलियं तम्हा लोभो न सेवियम्बो, एवं मुत्तीए| हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हास भावित्रो भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो अप्पोम्मजणियं च होज्ज हासं अमोमगमणं च होज्जसच्चअवसपनो।
मम्मं अमोलगमणं च होज्ज कम्मं कंदप्पाभिश्रोगगमणं च (विड्यं ति) द्वितीय भावनावस्तु यत्क्रोधनिग्रहणम् , होज हासं आसुरियं किव्विसत्तं वा जणेज हासं, तम्हा एतदेवाह-क्रोधो न सेवितव्यः, कस्मात्कारणादित्याह-कु- हासं न सेवियब्वं । एवं मोणेण य भाविमो भवति अंतरप्पा शः-कुपितः, चाण्डिफ्यं रौद्ररूपत्वं, सातमस्येति चागिडक्यितो मनुष्योऽलीकं भणेदित्यादि सुगम, नवरं, वै
संजयकरचरणणयणवयणो सूरो सञ्चज्जवसंपामो ५ एवंरम्-अनुशयानुबन्ध, विकथां-परिवादरूपां, शील-समाधि मिणं संवरम्स दारं संमं संवरियं होइ सुप्पणिहियं इमेहिं (वेसो ति) द्वेष्यः-अप्रियो भवेत् एष वस्तु-दोषावास- पंचहिं वि कारणेहिं मणवयणकायपरिरक्खिएहिं णिचं पागम्यः-परिभवस्थानं, निगमनमाह-(एयं ति) अलीकादिकं गृहाते, तदन्यस्य भणक्रियाया अविषयत्वात् , अन्य
मरणंतं च एस जोगो णेयन्बो धितिमया मतिमया अप-उन्नाव्यतिरिक्तमेवमादिकम्-एवंजातीय भणेत् क्रोधा
णासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो ग्निसंप्रदीप्तः सन् · तम्हेत्यादि-संपन्नो ' इत्येतदन्तं सम्बजिणमणुनाश्रो , एवं वितियं संवरदारं फासियं पाव्यक्त्रम् २ । (ततियं ति) तृतीय भावनावस्तु, किं तदि- लियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आरात्याह-लोभो न सेवितव्यः, कस्मादित्यत आह-लुब्धो-लो
| हियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं भवान् लोलो व्रते चञ्चलो भणदलीकम् , एतदेव विषयभेदेनाह-क्षेत्रस्य वा-प्रामादे., कृषिभूमेर्वा, वास्तुनो-गृह
पसिद्धं सिद्धवरसासणमिणं आपवितं सुदेसियं पसत्थं विस्य, (करण सि) कृते-हेतोः, लुब्धो लोलो भणदलीकम् ,
तियं संवरदारं समत्तं ति बेमि ।। २५ ॥ एवमन्यान्यप्यष्ट सूत्राणि नेतव्यानि, नवरं, कीर्तिः-ख्यातिः, (पंचमगं ति) पञ्चमकं-भावनावस्त्विति गम्यते, यदुत लोभस्थ औषधादिप्राप्तेः सते, तथा ऋद्ध-परिवारादिकायाः | हास्यं न मेथितष्य-परिहासो म विधेयः, यता अलीक्रानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org