________________
मुसावायवे० अभिधानराजेन्द्रः।
मुसावायवे. ततृणादिषु दद्यमानेषु व्यवहारात् गिरिव्ह्यत इति, भावस- एवं अणुवीतिसमितिजोगेण माविमो भवति अंतरप्पा स्यं यथा-सत्यपि पञ्चवर्णत्वे शुक्लत्वलक्षणभावोत्कटत्वात्- संजयकरचरणनयणवयणो सूरो सच्चवज्जवसंपत्रो। शुक्ला बलाकेति, योगसत्यं यथा-दण्डयोगाद्दण्ड इत्यादि, | 'इमंचे' त्यादि-इमं च प्रत्यक्ष प्रवचनमिति योगः, श्रश्रीपम्यसत्यं यथा-समुद्रवनडाग इत्यादि, तथा-(जह भ- | लीकम्-असद्भतार्थ, पिशुनं-परोक्षस्य परस्य दूषणाविष्करणिय तह य कम्मुणा होइ ति) यथा-येन प्रकारेण, भणितं
रणरूपम् , परुषम्-अश्राव्यभाष, कटुकम्-अनिष्टार्थम् , चपभणनक्रिया , दशविधसत्यं सद्भतार्थतया भवति, तथा- लम्-उत्सुकतया उसमीक्षितम् , यद्वचनम्-वाक्यं, तस्य पतेनैव प्रकारेण, कर्मणा वा, अक्षरलेखनादिक्रियया समृता- रिरक्षणलक्षणो योऽर्थस्तस्य भावस्तता तस्यै च अलीकपिर्थशापनेन सत्यं दशविधमेव भवतीति, अनेन चेदमुक्नं भव- शुनपरुषकटुकचपलवचनपरिरक्षणार्थतायै,प्रावचनम्-प्रषति-न केवलं सत्यार्थ वचनं वाच्यम् , हस्तादिकाप्यव्य- चन, शासनमित्यर्थः, भगवता श्रीमन्महावीरेण सुष्ठु कथितं भिचार्यर्थसूचकमेव कर्तव्यम् , उभयत्राप्यव्यभिचारितया प- सुकथितमित्यादि, 'पररक्खणट्रयाए 'त्ति यावत् पूर्ववत् । राव्यसनस्याकुटिलाध्यवसायस्य च तुल्यत्वादिति, तथा- नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः ,(पढ( दुबालसविहा य होइ भास त्ति ) द्वादविधा च भवति मंति) प्रथम भावनावस्तु अनुविचिन्त्य समितियोगलक्षभाषा, तथा च
णम् , तश्चैवम्-श्रुत्वा-आकर्य सहरुसमीपे ( संवर; ति) "प्राकृतसंस्कृतभाषा, मागधपैशाचसौरसेनी च । संवरस्य-प्रस्तावेन मृषावादविरतिलक्षणस्य , अर्थ:-प्रषष्ठोऽत्र भूरिभेदो, देशविशेषादपभ्रंशः॥१॥"
योजनं, मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वा अर्थ:-अभि इयमेव षविधा भाषा गद्यपद्यभेदेन भिद्यमाना द्वादशधा धेयः,संवरार्थस्तम् , श्रवणाय (परमटुं सुटु जाणिऊणं ति) भवतीति, तथा बचनमपि षोडशविधं भवति, तथाहि- परमार्थ-हेयोपादेयवचनैदम्पर्य सुष्टु-सम्यक् मात्वा, न"अयणतियंलिङ्गतियं६,कालतियंहतह परोक्खपश्चक्खं११।। नैव, वेगितम्-वेगवत् , विकल्पव्याकुलतयेत्यर्थः , वक्तव्यउवणीयाइचउक्कं१५,अज्झत्थं १६ चेव सोलसम॥१॥" मिति योगः। न त्वरितम् ,वचनचापल्यतः,न कटुकम् अर्थतः, तत्र वचनत्रयम्-एकवचनद्विवचनबहुवचनरूपं , यथा | न परुष,वर्णतः,न साहसं साहसप्रधानमतर्कितं वा, न च पवृक्षः, वृक्षौ, वृक्षाः । लिङ्गत्रिकम्-स्त्रीपुंनपुंसकरूपम् , यथा- रस्य जन्तोः पीडाकर,सावद्यम्-सपापं यत् ,वचनविधि निषेकुमारी,वृक्षः,कुण्डम् ।कालत्रिकम्-अतीतानागतवर्तमानका. धतोऽभिधाय । साम्प्रतं विधित श्राह-सत्यं च-सद्भूतार्थ, लरूपम् ,यथा-अकरोत् ,करिष्यति,करोति । प्रत्यक्षं यथा-अय हितं च-पथ्यं , मितम्-परिमिताक्षरं , ग्राहकं च-प्रतिपाद्यम, एषः। परोक्ष यथा-सा । तथा-उपनीतवचनम् गुणोपनय- स्य विवक्षितार्थप्रतीतिजनकं , शुद्धम्-पूर्वोक्तवचनदोषरहितं नरूपं, यथा-रूपवानयम् । अपनीतवचनं-गुणापनयनरू, सङ्गतम्-उपपत्तिभिरबाधितम् , अकाहलं च-अमन्मनाक्षरं, यथा-दुःशीलोऽयम् । उपनीतापनीतवचनम्-यत्रैकं गुणमुप- समीक्षितम्-पूर्व बुद्ध्या पर्यालोचितं , संयतेन-संयमवता, नीय गुणान्तरमपनीयते, यथा-रूपवानय किंतु-दुःशीलः। कालच-अवसरे, वक्तव्य, नान्यथा , एवम्-उक्नेन भाषविपर्ययेण तु अपनीतोपनीतवचनं, तद्यथा-दुःशीलोऽयं किं पप्रकारेण , (अणुवीइयसमितिजोगेणं ति) अनुविचिन्त्यतु रूपवान् । अध्यात्मवचनम्-अभिप्रेतमर्थ गोपयितुकामस्य | पालोच्य , भाषणरूपा या समितिः-सम्यक्प्रवृत्तिः, सा सहसा तस्यैव भणनमिति, ( एवमिति ) उनसत्यादिस्वरू अनुविचिन्त्यसमितिः तया योगः सम्बन्धः तद्पो वा पावधारणप्रकारेण अईदनुशातं समीक्षितं, बुद्धया पर्यालो- व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भाविता भवति, अचितं, संयतेन संयमवता, काले च अवसरे, वक्तव्यम्, न तु | न्तरात्मा-जीवः, किंविध इत्याह-संयतकरचरणनयनवदजिनाननुझातमपर्यालोचितमसंयतेनाकाले चेति भावना ।। नः शूरः सत्यार्जवसंपन्न इति प्रतीतमिति ॥१॥प्रश्न० २ श्राह च
संव० द्वार। "बुद्धिए निपऊण, भासेजा उभयलोगपरिसुद्धं ।
__ अहावरं दोच्चं महव्वयं पच्चखामि सव्वं मुसावायं वसपरोभयाण जं खलु, न सव्वहा पीडजणगं तु ॥१॥" | तिदोसं से कोहा वा लोहा वा भया वा हासा वा णेव सर्य
एतदर्थमेव जिनशासनमित्येतदाह पश्च भावना:- मुसं भासिज्जा, वऽमेणं मुसं भासावेजा, आम पिइमं च अलियपिसुणफरुसकडुयचवलवयणपरिरक्खणऽ- मुसं भासंतं ण समणुजाणेजा तिविहं तिविहेणं मणसा याए पावयणं भगवया सुकहियं अत्तहियं पेच्चा भावियं वयसा कायसा , तस्स भंते ! पडिकमामि० जाव वोसिआगमेसि भदं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सम्बदुक्ख- रामि , तस्सिमाओ पंच भावणाश्रो भवंति , तत्थिमा पावाणं विउसमणं, तस्स इमा पंच मावणाओ बितियस्स पढमा भावणा-अणुवीयिभासी से णिग्गंथे णो अणणुवयस्स अलियवयणस्स वेरमणपरिरक्खणट्ठयाए पढम सो- वीयिभासी, केवली व्या०-अणणुवीयिभासी से निग्गंथे ऊण संवरहूँ परमटुं सुटु जाणिऊण न वेगियं न तुरियं | समावज्जिज्जा मोसं वयणाए, अणुवीयिभासी से णिग्गथे न चवलं न कडुयं न फरुसं न साहसं न य परस्स पी-| यो अणणुवीयिभासि त्ति पढमा भावणा । अहावरा दुचा लाकरं सावजं सञ्चं च हियं च मियं च गाहगं च सुद्धा मावणा-कोहं परियाणा से निग्गंथे नो कोहसे सिया,केव संगममळालं च समिक्खितं संजतेण कालंमि य वत्तम्ब ली ब्रूया-कोहप्पते कोहनं समावइजा मोसं वययाए,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org