________________
मुसावायवेक अभिधानराजेन्द्रः।
मुसावायवेक नाद्-गजदन्तकगिरिविशेषत् , सहृदयानामतीव हृदयाव- पेक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः , ( आई ति ) जकत्वात्. येऽपि च लोके ऽपरिशेषा-निःशेश, मन्त्राः- वाक्यालंकारार्थः , ( सच्चं तु त्ति) सत्यमपि भाषितव्यं , हरिणेगमेपिमन्त्रादयः, योगाः-वशीकरणादिप्रयोजनाः, द्र- वक्तव्यं , यत्तद् द्रव्यैः-त्रिकालानुगतिलक्षणः पुनलादिभिव्यसंयोगाः,जपाश्च-मन्त्रविद्याजपनानि, विद्याश्च-प्रज्ञल्या- वस्तुभिः , पर्यायैश्च-नवपुराणादिभिः , क्रमवर्तिभिर्धर्मः, दिकाः, जम्भकाश्च-तिर्यग्लोकवासिनो देवविशेषाः, अस्त्रा-| गुणैः-वर्णादिभिः सह भाविभिर्द्धमैरेव , कर्मभिः-- णि च-नाराचादीनि क्षेप्यायुधानि, सामान्यानि वा, शा- प्यादिव्यापारः , बहुविधैः , शिल्पैः-साचार्यकैश्चित्रकर्मास्त्राणि च-अर्थशास्त्रादीने, शस्त्राणि वा-खगादीनि, अक्षप्या- दिभिः क्रियाविशेषः , आगमैश्च सिद्धान्तार्थयुक्तमिति सयुधानि, शिक्षाश्च-कलाग्रहणानि, अागमाश्च-सिद्धान्ताः,
श्व-कलाग्रहणानि, श्रागमाश्व-सिद्धान्ताः, म्बन्धः कार्यः , यनशब्दस्योत्तरत्र समनिर्देशेऽपि प्राकृसर्वाण्यपि तानि सत्य प्रतिष्ठितानि, असत्यवादिनां न केऽपि | तशैलीवशाद् द्रव्यादियुक्तत्वं वचनस्य तदभिधायकत्वाद् , मन्त्रादयोऽर्थाः स्वसाध्यसाधकाः प्रायो भवन्तीति भावः, |
अथवा-द्रव्यादिषु विषये द्रव्यादिगोचरमित्यर्थः । तथा तथा-सत्यमपि सद्भतार्थमात्रतया संयमस्योपरोधकारकं | 'नामाख्यातनिपातोपसर्गतद्धितसमाससन्धिपदहेतुयोगिको बाधकं किश्चिद् अल्पमपि न वक्तव्यं, किंरूपं तदित्याह-हि- णादिक्रियाविधानधातुस्वरविभक्निवर्णयुक्तम्' इति-(असया-जीववधेन, सावधन च पापेन, पालापादिना सम्प्रयुक्तं
स्य व्याख्या) तत्र नामेति पदशब्दसम्बन्धानामपदमेवमुयत्तत्तथा, श्राहच
त्तरत्रापि , तश्चाव्युत्पन्नेतरभेदाद् द्विधा । तत्र व्युत्पन्नम्तहेव कारण काणि त्ति, पंडगं पंडग त्ति य ।
देवदत्तादि , अव्युत्पन्नम डित्थेत्यादि , पाण्यातपद-- वाहियं वा वि रोगि ति, तेणं चोरि त्ति नो वए॥१॥ साध्यक्रियापदं, यथा-अकरोत् , करोति, करिष्यति, तत्तदभदः-चारित्रभेदस्तत्कारिका,विकथाः-सत्रादिकथाः,तत्का- द्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निपाताः तत्परकं यत्तत्तथा,तथा अनर्थवादो-निष्प्रयोजना जल्पः,कलहश्व- दं निपातपदं, यथा-च वा खल्वित्यादि , उपसृज्यन्ते-धाकलिः,तत्कारकं यत्तत्तथा,अनार्यम्-अनार्यप्रयुक्तम् ,अन्याय्यं तुसमीपे नियुज्यन्त इत्युपसर्गास्तद्पं पदमुपसर्गपदम्-अपरा च अन्यायोपेतम्, अपवादः-परदूषणाभिधानं,विवादो विप्र- अप इत्यादिवत् , तस्मै हितं तद्धितमित्याद्यर्थाभिधायका ये तिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्ब-परेषां विडम्बनकारि, प्रत्ययास्ते तद्धिताः, तदन्तं पदं तद्धितपदं,यथा-गोभ्यो हि
ओजो-बल, धैर्य च-धृष्टता, ताभ्यां, बहुलं, प्रचुरमोजोधै- तो गव्यो देशः, नाभेरपत्यं नाभय इत्यादि,समसन-समासः, र्यबहुलं, निलजम्-अपेतलज्ज, लोकगर्हणीयं-लोकनिन्द्यं, पदानामेकीकरणरूपः, तत्पुरुषादिः, तत्पदं-समासपदं, दुई एम्-असम्यगीक्षित, दुःश्रुतम्-असम्यगाकर्णितं,दुर्मु- यथा-राजपुरुषः इत्यादि,सन्धिः -सन्निकर्षः,तञ्च तत् पदं, णितम्-असम्यग्ज्ञातम् , अात्मनः स्तावना-स्तुतिः, परेषां यथा--दधीद, तद्यथेत्यादि, तथा हेतुः-साध्याविनाभूतत्वनिन्दा-गर्दा, निन्दामेवाह-(नसि त्ति ) नासि-न भवसि, लक्षणो, यथा-अनित्यः शब्दः कृतकन्वादिति, यौगिक-यत्वमिति गम्यते, मेधावी-अपूर्वश्रुतदृष्टग्रहणशक्तियुतः, तथा देतेषामेव द्वयादिसंयोगवत् ,यथा-उपकरोति सेनयाऽभियान त्वमसि, धन्यो-धनं लब्धा, तथा नासि-न भवसि , ति अभिषेणयतीत्यादि, तथा-उणादि-उरणप्रभृतिप्रत्ययान्तं प्रियधर्मा-धर्मप्रियः, तथा न त्वं कुलीनः-कुलजातः, पदं, यथा-श्राशु,स्वादु, तथा-क्रियाविधान-सिद्धक्रियातथा न असि-न भवसि दानपतिः दानदातेत्यर्थः, तथा न विधिः, काउन्तप्रत्ययान्त [कृत्प्रत्ययान्त ] पदविधिरित्यर्थः, त्वमसि सू(शू)र:-चारभटः, तथा न त्वमसि-न भवसि प्र- यथा-पाचकः पाक इत्यादि, तथा-धातवो-भ्वादयःक्रितिरूपो-रूपवान् , न त्वमसि लष्ठः-सौभाग्यवान्, न परिष्ट- याप्रतिपादकाः, स्वरा-अकारादयः, षड्जादयो वा सप्त , तो-बुद्धिमान , न बहुश्रुतः-आकर्णिताधीतबहुशास्त्रः, ब- क्वचिद्रसा इति पाठः, तत्र रसाः-शृङ्गारादयो नव, यथाहुसुतो चा-बहुपुत्रो बहुशिष्यो वा , नापि च त्वं तप- "शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । खी-क्षपकः, न चापि परलोकविषये निश्चिता-निःसंशया बीभत्साद्भुतशान्ताश्च,नव नाट्ये रसाः स्मृताः॥१॥" मतिरस्यति परलोकनिश्चितमतिः, असि-भवसि , सर्वका- विभक्तयः-प्रथमाद्याः सप्त, वर्णाः-ककारादिव्यञ्जनानि, एलम्-आजन्मापीति, किंबहुनोक्नेन ?, वर्जनीयवचनविषय- भिर्युक्तं यत्तत्तथा,अथ सत्यं भेदत आह-त्रैकाल्यं-त्रिकालविमुपदेशसर्वस्वमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति, षयं दशविधमपि सत्यं भवतीति योगः, दशविधत्वं च सत्यइह जात्यादीनां समाहारद्वन्द्वः, ततो जात्यादिना निन्दिते- स्य जनपदसम्मतसत्यादिभेदात् , आह चन परचित्तपीडाकारित्वाद्यद्भवेद, वर्जनीयं-परिहर्त्तव्यं , "जणवय १संयम २ठवणा ३,नामे४ रूवे५ पडश सच्चे य ६॥ तदेवंविधं सत्याप न वक्तव्यमिति वाक्याथः । तत्र जा- ववहार ७ भाव - जोगे ,दसमे ओवम्मसञ्चे य१०॥१॥"त्ति। तिः-मातृका पक्षा, कुलं-पैतृकः पक्षः, रूपम्-श्राकृतिः, जनपदसत्यं यथा-उदकार्थे कोकणादिदेशरूच्या पय इति व्याधिः-चिरस्थाता कुष्ठादिः, रोगः-शीघ्रतरघाती ज्वरा- वचनं, समतसत्यं यथा-समानेऽपि पङ्कसम्भवे गोपालादीदिः, वा-विकरणे, अपिः-समुच्चये, ( दुहिल ति ) द्रोहवत् नामपि सम्मतत्वेनारविन्दमेव पङ्कजमुच्यते, न कुवलयादीति पाठान्तरेण-" दुही ति" द्रव्यतो भावतश्च । उपचारं-- स्थापनासत्यं-जिनप्रतिमादिषु जिनादिव्यपदेशः , नामसपूजाम् , उपकारं वा प्रतिक्रान्तम् , एवंविधं तु-एवंप्रकारं, त्यं यथा-कुलमवर्द्धयन्नपि कुलवर्धन इत्युच्यते, रूपसत्य यपुनः सत्यमपि-सद्भूततामात्रेण आस्तामसत्यं, न वक्त- था-भावतोऽश्रमणोऽपि तद्पधारी श्रमण-इत्युच्यते, प्रतीव्य-न वाच्यम् , (अथ केरिसगं ति) अथशब्दः परिप्रश्ने, तसत्यं यथा-अनामिका कनिष्ठिका प्रतीत्य दीर्घत्युच्यते , कीडशकं-किंविधम्-(पुषा ति) इह पुनरपि पूर्ववापा. सैव मध्यमा प्रतीत्य हस्वेति, व्यवहारसत्यं यथा-गिरिग
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org