________________
मुसावायवे
(२२८) मुसावायवे.
अभिधानराजेन्द्रः। श्रथ कीदृशम् तत्
दिग्गमनाप्रत्ययम् ( अणिय ति) अग्रम्-तुण्डम् , अअह केरिसकं पुणाई सच्चं तु भासियव्वं ?, जंतं दब्वे- | नीकं वा-तत्प्रवर्तकं जनसैन्यं येषां ते तथा, तेऽपि,पोताहिं पञ्जवेहि य गुणेहिं कम्महिं बहुविहेहिं सिप्पेहिं आ- |
बोधिस्थाः, तथा सत्येन च उदकसम्भ्रमेऽपि-सम्भ्रमकागमेहि य नामक्खायनिवाअोवसग्गतद्धियसमाससंधिपदहे
रणत्वादुदकलवः उदकसम्भ्रमस्तत्रापि (न खुज्झइ त्ति)
वचनपरिणामानोह्यन्ते-नप्लाव्यन्ते, न च नियन्ते, स्ताघ उजोगियउणादिकिरियाविहाणधातुसरविभत्तिवनजुत्तं ति
च-गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमे ऽपि-प्रदीपकन्लं दसविहं पि सच्चं जह भणियं तह य कम्मुणा नकेऽपि न दह्यन्ते, ऋजुका-प्रार्जवोपेताः, मनुष्या-नराः होइ दुवालसविहा होइ भासा, वयणं पि य होइ सोलसवियं, सत्येन च तप्ततैलत्रपुलोहसीसकानि प्रतीतानि (छिवंति त्ति) एवं अरहंतमणुन्नार्य समिक्खियं संजएण कालंमि य व
छुपन्ति-धारयन्ति, हस्ताअलिभिरिति गम्यते, न च दह्यन्ते
मनुष्याः, पर्वतकटकात्-पर्वतैकदेशाद् विमुच्यन्ते न च तन्वं । (सूत्र-२४)
म्रियन्ते, सत्येन च परिग्रहीता युक्ता इत्यर्थः, असिपञ्जरे'जंबू' इत्यादि-तत्र जम्बूरिति शिष्यामन्त्रणम् , (विइयं | शक्तिपञ्जरे गताः, खड़शक्तिव्यग्रकररिपुपुरुषवेष्टिता इत्यर्थः, च ति) द्वितीयं पुनः संवरद्वारम् , सत्यवचनम्-सद्भयो- समरादपि-रणादपि, (निति त्ति) निर्यान्ति-निर्गच्छन्ति, मुनिभ्यो, गुणेभ्यः, पदार्थेभ्यो वा, हितं सत्यम् । श्राह च- अनघाश्च-अक्षतशरीरा इत्यर्थः, के इत्याह-सत्यवादिनः" सच्चं हियं सयामिह, संतो मुणो गुणा पयत्था वा” | सत्यप्रतिज्ञाः, वधबन्धाभियोगवैरघोरेभ्यः-ताडनसंयमनबतश्च तद्वचनं सत्यवचनम्, एतदेव स्तुवन्नाह-शुद्धम्-नि- लात्कारपोरशात्रवेभ्यः प्रमुच्यन्ते, अमित्रमभ्याम् शत्रुमध्याहोषम् , अत एव शुचिकं-पवित्रम् , शिवं-शिवहेतुः, सुजा- | निर्यान्ति, अनघाश्च निदोषाः सत्यवादिनः, सादेव्यानि चतं-शुभविवक्षात्पन्नम् , अत एव-सुभाषितं-शोभनव्यनवाग्- | सांनिध्यानि च,देवताः कुर्वन्तिःसत्यवचनरतानाम् । श्राह चरूपं, शुभाश्रितम्, सुखाश्रितं सुधासितं वा, सुव्रतम्-शोभन- "प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने?, . नियमरूपं, शोभनो नाम मध्यस्थः कथः[कथितं] प्रतिपादको गिरं सत्यां लोकः प्रतिपदमिमामर्थयति च । [प्रतिपादयितव्यं ] यस्य तत्सुकथितं, सुदृष्टम् अतीन्द्रि- सुराः सत्याद्वाक्याद्दति मुदिताः कामिकफलयार्थदर्शिभिः, दृढमपवर्गादिहेतुतयोपलब्ध, सुप्रतिष्ठितं-स
मतः सत्याद्वाफ्याद् व्रतमभिमतं नास्ति भुवने ॥१॥" मस्तप्रमाणरुपपादितं , सुप्रतिष्टितयशः-अव्याहतख्यातिकं,
(तमिति ) यस्मादेवं तस्मात्सत्यं द्वितीयं महा( सुसंजमियवयणवुइयं ति ) सुसंयमितवचनैः-सुनियन्त्रि- व्रतं भगवद्-भट्टारकं, तीर्थकरसुभाषितम् जिनः सु. तवचनरुक्तं यत्तत्तथा, सुरवराणां नरवृषभाणां ( पवरब- ठूक्तं दशविध-दशप्रकार, जनपदसम्मतसत्यादिभेदन लषग त्ति) प्रवरबलघतां सुविहितजनस्य च बहुमतं-स- दशवैकालिकादिप्रसिद्धं, चतुर्दशपूर्विभिः प्राभृतार्थवेदिम्मतं यत्तत्तथा, परमसाधूनां-नैष्ठिकमुनीनाम् , धर्मच- | तं-पूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणां च, समयेनरणम्-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगृहीत
सिद्धान्तेन, (पइन्नं ति) प्रदत्तं समयप्रतिक्षा वा-समाचाराम-अङ्गीकृतं यत्तत्तथा, तपोनियमी सत्यवादिन एच स्या
भ्युपगमः । पाठान्तरे-(महरिसिसमयपइन्नचिन्नं ति ) महतां नापरस्येति भावः, सुगतिपथदेशकं च, लोकोत्तमं वृत
निभिः, समयप्रतिज्ञा-सिद्धान्ताभ्युपगमः, समाचाराभ्युपमिदमिति व्यक्तम । विद्याधरगगनगमनविद्यानां साधनं नास
गमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रर्भाषितः-जनानामुस्यवादिनस्ताः सिध्यन्तीति भावः । स्वर्गमार्गस्य-सिद्धिप
क्नोऽर्थः-पुरुषार्थस्तत्साध्यो धादिर्यस्य तत्तथा। अथवा-दे. धस्य च, देशक-प्रवर्तकम् यत्तत्तथा, अवितथम्-बितथ
वेन्द्रमरेन्द्राणां भासितः-प्रतिभासितोऽर्थः-प्रयोजनं यस्य रहितम्, (तं सच्च उज्जुगं ति) सत्याभिधानं यद् द्वितीयं
तत्तथा। अथवा-देवेन्द्रादीनां भाषिताः,अर्था-जीवादयोजिसंवरद्वारमभिहितं,तजुकम ऋजुभायप्रयतितत्थात , तथा
नवचनरूपेण येन तत्तथा,तथा वैमानिकानां साधितं प्रतिपाअकुटिलम्-अकुटिलस्वरूपत्वात् , भूतः-सद्भूतोऽर्थः
दितमुपादेयतया जिनादिभियंत्तत्तथा, वैमानिकैर्वा साधितंअभिधेयो यस्य तद भूतार्थम् , अर्थतः-प्रयोजनतों, विशुद्धं
कृतमासेवितं,समर्थितं वा यत्तत्तथा, महाथ-महाप्रयोजनम् , निहोर्ष, प्रयोजनापन्नमिति भावः, उद्योतकर-प्रकाशकारि,
एतदेवाह-मन्त्रीपधिविद्यानां साधनमर्थः-प्रयोजनं यस्य कथम्?-यतःप्रभापकं-प्रतिपादकं भवति,केषां कस्मिन्नि
तद्विना तस्याभावात्तसथा, तथा चारणगणानां-विद्यास्याह-सर्वभावानां जीवलोक-जीवाधारे क्षेत्रे, प्रभाषक
चारणादिवृन्दानां, श्रमणानां च सिद्धाः विद्या आकाशगमिति विशिनष्टि, अविसंवादि-अभिचारि, यथार्थमिति
मनवैक्रियकरणादिप्रयोजना यस्मातत्तथा, मनुजगणानां च कृत्वा,मधुरं-कोमलं यथार्थमधुरं, प्रत्यक्ष देवमिव देवतेव
वन्दनीयं-स्तुत्यम् , अमरगणानां चार्चनीयं-पूज्यम् , असुरयत्तद, आश्चर्यकारक-चित्तविस्मयकरकार्यकारक, तदीदृशं,
गणानां च पूजनीयम् , अनेकपाण्डिारगृहीतं नानाविकेषु केषामिति ? अाह--श्रवस्थान्तरेषु-अवस्थाविशेषेषु,
धग्रतिभिरङ्गीकृतं यत्तत् ,लोके सारभूतं,गम्भीरतरं-महासमु. बहुषु मनुष्याणां, यदाह
द्रादतिशयेनाक्षोभ्यत्वात् स्थिरतरक-मरुपर्वतात् अर्चाल"सत्येनानिर्भवेच्छीतो, गाधं धत्तेऽम्बु सत्यतः ।
तत्वेन, सौम्यतरं चन्द्रमण्डलात् , अतिशयेन सन्तापोपशनासिश्चिनत्ति सत्येन, सत्याद्रज्जूयते फणी ॥१॥" महेतुत्वात् , दीप्ततरं सूरमण्डलात् , यथावद्वस्तुप्रकाशनात् । पतदेवाह-सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति | तेजस्विनां चात्यन्तानभिभवनीयत्वात् , विमलतरं शरनभन निमजन्ति, (मूढाऽणिया वित्ति) मूढं नियत- स्तलादप्तिनिर्दोषत्वात् , सुरभितरमिव सुरभितरं, गन्धमाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org