________________
( ३२७ ) अभिधान राजेन्द्रः ।
aerated o
मुसावापवे० अथ द्वितीयं संवरद्वारं मृषावादविरत्यात्मकम् - जंबू ! बितियं च सच्चवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिट्टं सुपतिट्ठियं सुपतिट्ठियजसं सु संजमियवयणबुइयं सुरवरनरवसभपवरबलवगसुविहियज
समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत् स च मृषावादः पञ्चविधः प्रशप्तः - पञ्चप्रकारः प्ररूपितः, तीर्थकर गणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतम् - श्रभिन्नकन्यकामेव भिन्नकन्यकां वक्ति, विपर्ययो वा एवं गवानृतम् - अल्पक्षी रामेव गां बहुक्षीरां वक्ति, विपर्ययो वा, एवं भूम्यनृतम्-परसत्कामेवात्मसत्कां वक्ति, व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारस्यैव कस्यचिद्भागाद्यभिभूतो वक्ति - श्रस्येयमाभवतीति । न्यस्यते - निक्षिप्यत इति न्यास:रूप्यकाद्यर्पणं, तस्यापहरणं न्यासापहारः । श्रदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति ?, उच्यते - श्रपलपतो मृषावाद इति । कूटसाक्षित्वम् उत्कोचमात्सर्याद्यभिभूतः प्रमाणीकृतः, सन् कूटं वक्ति, श्रविधवाद्यनृतस्यात्रैवान्तर्भीवो वेदितव्यः । मुसावादे के दोसा ? अकजंते वा के गुणा ?, तत्थ दोसा, करणगं चे प्रकरणगं भणते भोगंतराबदोसा, पट्टा वा श्रतघातं करेज, कारवेज वा, एवं सेसेसु वि भारिणयष्वा । णासावहारे य पुरोहितोदाहरणम्-सो जधा रामोकारे गुणे उदाहरणं- कोकणगसावो मगुस्सेण भणितो, घोडए णासंते श्रहणाहि त्ति, तेरा श्राहतो मतो य, करणं शीतो पुच्छितो-को ते सक्खी ?, घोडगसामिए भणियं, एतस्स पुतो मे सक्खी, तेरा दारयण भणितं सच्चमेतं ति, तुझ पूजितो सो, लोगेण य पसंसितो, एवमादिया गुणा मुसावादवेरमणे । इदं चातिचाररहितमनुपालनीयम् । तथा चाह -( धूलगमुसावादवेरमणस्स ) व्याख्या-स्थूलकमृषावादविरमणस्य श्रमणोपासकेनामी पञ्चातिचाराः शातव्याः शपरिशया, न समाचरितव्याः । तद्यथेति पूर्ववत् सहसा - अनालोच्य अभ्याख्यानं सहसाऽभ्याख्यानम्, अभिशंसनम्–असदध्यारोपणं, तद्यथा चौरस्त्वं पारदारिको वेत्यादि । रहः -- एकान्तः, तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानं रहस्याभ्याख्यानम् एतदुक्तं भवति एकान्ते मन्त्रयमाणान् बक्लि—एते हीदं वेदं च राजापकारित्वा - दि मन्त्रयन्ति । स्वदारे मन्त्रभेदः स्वदारमन्त्रभेदः - स्वदारमन्त्र ( भेद) प्रकाशनं-- स्वकलत्रविश्रब्धविशिष्टावस्थामन्त्रितान्यकथनमित्यर्थः, कूटम् - असद्भूतं, लिख्यत इति लेखः, तस्य करणं-क्रिया कूटलेखक्रिया- कूट लेखकरणम्, श्रन्यमुद्राक्षरविम्वस्वरूपलेख करणमित्यर्थः । एतानि समाचरन्नतिचरति द्वितीयासुव्रतमिति । तत्रापायाः प्रदर्श्यन्ते--सहसम्भक्खाण खलपुरिसो सुरोज्जा सो वा इतरो वा मारिज्जेज वा, एवं गुणो, वेसि त्ति भए अप्पाणं तं वा विरोधजा, एवं रहस्सन्भक्खाणेऽवि । सदारमंतभेदे जो अप्परो भज्जाए सद्धि जाणि रहस्से वोल्लिताणि ताणि श्ररणेसिं पगासेति । पच्छा सा लज्जिता अप्पा परं वा मारेजा । तत्थ उदाहरणम् - मथुरावाणिगो दिसीयत्ताए गतो, भज्जा सो जाधे व पति ताघे बारसमे वरिसे अरण समं घडिता ।
बहुमयं परमसा हुधम्मचरणं तवनियमपरिग्गहियं सुगति पहदेसियं च लोगुत्तमं वयमिदं बिजाहरगगणगमणविजाण साहणं सग्गमग्गसिद्धिपहदेसियं अवितहं तं सचं उज्जयं अकुडिलं भूयत्थं प्रत्थतो विसुद्ध उज्जोयकरं पभासकं भवति, सव्वभावाण जीवलोके अविसंवादि, जहत्थमधुरं पच्चक्खं देवयं व जंतं अच्छेरकारकं अवत्थंतरसु बहुएसु माणुसाणं सच्चेण महासमुहमज्ये वि मूढाणिया विपोया सच्चेण य उदगसंभमंमि विन वुज्झति न य मरंति थाहं ते लभंति । सच्चेण य अगणिसंभमंमि विन डज्मं ति, उज्जुगा मरणूसा सच्चेण य तत्ततेल्लतउलोहसीसकाई छिवंति घरेंति न य डज्यंति, मरणूसा पव्वयकडकाहिं मुञ्चति न य मरंति । सच्वेण य परिग्गहिया असिपंजरगया समराओ व इिंति । अमहा य सच्चवादी वहबंधभिश्रोगवेरघोरेहिं पमुच्चति य अमित्तमज्झाहिं निईति
महाय सच्चवादी सादिव्वाणि य देवयाओ करेंतिसच्चवयणे रतां । तं सच्चं भगवं तित्थगरसुभासियं दसविहं चोदसपुत्रीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिष्मं देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्जासाहणत्थं चारणगणसभणसिद्ध विज मणुयगणाणं वंदणिज्जं अमरगणाणं च अवणिजं असुरगणाणं च पूयणिजं अगपासंडिपरिग्गहियं जं तं लोकम्मि सारभूयं गंभीरतरं महासमुदाय थिरतरगं मेरुपव्ययाओ सोमतरगं चंदमंडलाच दित्ततरं सूरमंडलाओ विमलतरं सरयनहतलाओ सुरभितरं गंधमायणाश्रो जे वय लोग अपरिसेसा मंता जोगा जत्रा य विजा य जंभका यत्थायि सत्थाऽणि य सिक्खाओ य भागमाय सव्वाई विताई सच्चे पइट्टियाई । सच्चं पिय संजमस्स उवरोहकारकं किंचि न वत्तव्यं, हिंसामावअसंपत्तं भेयविकहकारकं अणत्थवायकलहकारकं श्रणजं
वायविवायसंपत्तं वेलंबं प्रोजधेजबहुलं निल्लअं लोयह दुद्दि दुस्सुयं अमुखियं अप्पणो थवणा
सो आगता, रन्ति श्रन्नायवेसेण कापडियत्तणेण पवि- |परेसु निंदा, न तं सि मेहावी, ण तं सि धप्पो, न तं सि पिय
सति, ताणं तद्दिवसं पगतं, कम्पडिश्रो य मग्गति, तीए, य बहितव्वगं खज्जगादि, ताधे सियगपतिं वाहेति श्ररणातच जाए ताघे पुणरवि गंतुं महता रिद्धिए श्रागतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सव्वं क धेति, ताए अप्पा मारितो । श्राव० ६ ० । ( अत्रत्यमन्यद् 'मोसोवएस' शब्दे वक्ष्यते )
धम्मो, न तं कुलीणो, न तं सि दाणपती, न तं सि सूरो न तंसि पडिवो, न तं सि लट्ठो, न पंडिओ, न बहस्सुश्रो, न विय तं तवस्सी, ण याऽवि परलोगनिच्छियमती सि, सव्वकालं जातिकुलरूववा हिरोगेण वाऽवि जं होइ वजणिअं दुह उवचारमतितं एवंविहं सच्चं पि न बत्तव्वं ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org