________________
मुसावाय
पायालं अवि उद्धमुहं, सग्गं पजा अहोमुहं रणं । तित्थयरम्हभणियं वयणं होऊ न अमहा ॥ नाणदंसणचारितं तवं घोरं सुदुकरं । सुग्गरमग्गो फुडो एस, परूवंती जहडिओ ॥ अमहा न य तित्थयरा, वाया मणसा य कम्मुखा । भति जाव भुवणस्स, पलयं हवइ तक्खणा | जं हियं सव्वजगजीव - पाणभूयाण केवलं । तमणुकंपा तित्थयरा, धम्मं भाति अवितहं ॥ जेणं तु समउविभेणंदोहग्गदुक्खदारिद्द-रोगसोगकुगइभयं । ण भविजा उ विइएणं, संतो वच्चेव तं तहा ॥ महा० ६ ० ।
( ३२६ ) अभिधानराजेन्द्रः ।
मृषावादपरिहारे कथा
'कोङ्कणः श्रावकः कोऽपि पुंसा केनाप्यभण्यत । मश्यन्तं प्रहरार्वन्तमेतं तेनाहतो मृतः ॥ १ ॥ घातकं करणे नीत्वा ऽकथयत्तुरगाधिपः । पृष्टः कारणिकैः सोऽथ, साक्षी कस्तेऽत्र सोऽवदत् ॥ २ ॥ yarsस्यैव स पृष्टोऽवक, सत्यमेतत्ततः स तैः । सत्कृत्याऽभ्यर्च्य निर्दोषो, मुक्तो निर्द्धाटितः परः ॥ ३ ॥ " आ० क० ६ ० ।
66
अत्रोदाहरणम् ('अलियवयण ' शब्दे प्रथमभागे ७७३ पृष्ठे ) ( कारणे सति मृषावादं वदेदिति ' मुसोवएस ' शब्दे वक्ष्यते )
मुसावायवत्तिय - मृषावादप्रत्ययिक- पुं० । मृषावाद श्रात्मपरोभयार्थमलीकवचनं तदेव प्रत्ययः कारणं यस्य दण्डस्य स तथा । स० १३ सम० । श्रात्मार्थ परेषां वा नायादीनामर्थाय यो मृषा वदति तस्मिन् क्रियास्थाने, नपुं० । प्रब० १२१ द्वार । श्रातु० । ('मुसादण्ड' शब्दे सूत्रं दर्शितम् ) मुसावायवाय-मृषावादवाद-पुं० । मृषावादसत्के विकत्थने,
मुसावायरस वायं वयमाणे कप्पस्स पत्थारे भवइ " मृषावादस्य सत्कं, वादं विकथनं, वार्त्ता वा वदति साधौ प्रायश्चि प्रस्तारो भवतीति । स्था० ६ ठा० । मुसावायविरह- मृषावादविरति - स्त्री० । सर्वस्मान्मृषावादाद् विरती, महा० । “अलियवयणस्स विरई सावज्जं सव्वमवि न भासिज्जा " महा० १ चू० । मुसावायवेरमण-मृषावाद विरमण-न० । श्रलीकवचनान्निवृत्तौ, अहावरे दोच्चे भंते! महब्वए मुसावायाओ वेरमणं, सव्वं भंते! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वएजा नेवन्नेहिं मुसं वायावे, संवार्य विन्नेन समणुजाणामि जावजीवाए तिविहं तिविहेणं मरणेणं वायाए कारणं न करेमि न काखेमि करंतं पि श्रनं न समजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दुच्चे भंते!
Jain Education International
For Private
arrao
महव्व उवडिओ मि सव्वाओं मुसावायाओ वेरमणं २ | ( सूत्र - ४ )
अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरम, सर्व भदन्त ! मृषावादं प्रत्याख्यामीति पूर्ववत्, तद्यथाक्रोधाद्वा लोभाद्वेत्यनेनाद्यन्तग्रहणान्मानमायापरिग्रहः भयाद्वा हास्याद्वेत्यनेन तु प्रेमद्वेषकलाहाभ्याख्यानादिपरिग्रहः । (व सयं मुसं वदेज ति) नैव स्वयं मृषा वदामि, नैवान्यैर्मृषा वादयामि, मृषा वदतोऽप्यन्यान्न समनुजानामीत्येतत् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । दश० ४ ० । ( मुसावायशब्दे चतुर्विधोऽयं व्याख्यातः ) ( स्थूलान् मृघावादाद् विरमणं द्वितीयमणुव्रतम् 'अलियवयण' शब्दे प्रथमभागे ७७३ पृष्ठे गतम्) एतहुतफलं विश्वासयशः स्वासिद्धिप्रियाऽऽदेयाऽमोघवचनतादि, यथा
" सव्वा उ मंतजोगा, सिज्भंती धम्मश्रत्थकामा य । सच्चेण परिग्गहिया, रोगा सोगा य नहसंति ॥ १ ॥ सच्चं जसस्स मूल, सच्चं विस्सासकारणं परमं । सच्च सग्गद्दारं सच्चं सिद्धीइ सोपाएं ॥ २ ॥ " एतदग्रहणेऽतिचरणे च वैपरीत्येन फलम् - "जं जं वश्च जाई, अपिश्रवाई तर्हि तहिं होइ। न सुइ सुहे सुसद्दे, सुराइ अ सोअव्वर सद्दे ॥ १ ॥ दुग्गंधो पूरहो, वियणो अ फरुसवयणो जडण्डमूश्रमम्मण - अलिश्रवयणजंपणे दोसा ॥ २ ॥” इहलोए चित्र जीवा, जीहाछेश्रं वहं च बंधं वा । श्रयसं धणनासं वा, पार्वती अलियवयरणाश्रो ॥ ३ ॥ " इत्यादि ॥ २६ ॥ ध० २ अधि० । पञ्चा० । श्रा० ।
।
अथ द्वितीयव्रतस्य तान् ( श्रतिचारान् ) श्राहसौ द्विधाऽणुस्थूलाभ्यां तत्राद्यः प्रचलादितः । द्वितीयः क्रोधलोभादे - भिंथ्याभाषा द्वितीयके ॥४६॥ द्वितीयके - मृषावादविरतिरूपेऽसावतिचारः, अणुस्थूला भ्याम् - सूक्ष्मवादराभ्यां प्रकाराभ्यां द्विधा-द्विप्रकारो, भवतीति शेषः । तत्र - आद्यः सूक्ष्मः, प्रचलादितो निद्राविशेषादेर्भिथ्याभाषा-असत्यभाषणं भवति, यथा- प्रचलसि किं दिया ? इत्यादि चोदितः प्राह - नाहं प्रचलामि इत्यादि । क्रोधादेःक्रोध लोभहास्यभयैर्मिथ्याभाषा द्वितीयो बादरः परिणामभेदाद्भवतीति, यतः पञ्चवस्तुके-" बिइश्रमि मुसावाए, सो सुहुमो वायरो अ गायव्वो । पयलाइ होइ पढमो, कोहादभिभासं विश्र ॥ ६५६ ॥ " ध० ३ अधि० । द्वितीयं व्रतमुच्यते
धूल मुसावायं समणोवासय पच्चक्खाइ, से य मुसावाए पंचविहे पन्नते, तं जहा - कन्नालीए गवालीए भोमाfe नासावहारे कूडसक्खि (ते) जे । धूलगमुसावायवेरमणस्स समोवासरणं इमे पंच अइयारा जाणियच्या भासियन्त्रा । तं जहा सहसभक्खाणे रहस्सन्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकर || २ ||
मृषावादो हि द्विविधः - स्थूलः, सूक्ष्मश्च । तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीतस्त्वितरः । तत्र - स्थूल एव स्थूलकः स चासौ मृषावादश्चेति
Personal Use Only
www.jainelibrary.org