________________
मुसावाय
कंदप्पा परबन्धं
6 वत्था ' इति श्रस्य व्याव्यामेऊसां ग साहती पुड्डो ।
जं वा सिग्गह पुट्टो, भगि दुईतरप्या वा ॥। ३१८ ।। पुग्वद्धं गतार्थ । यवहारदिसाखेत्त पदाएं सामन्नत्थव्याख्या पच्छद्धं - जं वा वयणं संवज्झति, निग्गहो- निश्चयः, पुट्ठो-पुच्छितो, भोजभासेज, दु-कलसियं अंतरण्या-चिनं, इति एग या चिप्पा एच बाद मुसाचात भवति नियकालेऽपि पृष्ठे दुष्टान्तरात्मा भूत्वा यद्वचनमभिधते स बादरो मृषावादी भवतीत्यर्थः ।
( ३२५ ) अभिधानराजेन्द्रः ।
'कोहादी सेवती जं व' त्ति, अस्य व्याख्याकोहेण व मागेण व, मायालोभेण सेवियं जं तु । सुमं व बादरं वा सव्वं तं वादरं जाय ।। ३१६ ॥ सेवितं तु मुसावार व संवरभति तं सु बाबाद था। कोहादीहिं भातियं सम्यं बादरं भवतीत्यर्थः। 'णिकाइए' नि, जा गाहा एत्तिए गाहाए जे अवराहपदा तेसु पच्छितं भरगति
लहुगो लडुगा गुरुगा, अखवटुप्पो व होड़ आएसो । तिरहं एगतराए, पत्थारपसजसं कुजा ।। ३२० ॥
ओनिडुममुसावाले लिगति वायरमुसावाते प्रच्छिन- लहुग ति । दिसावहारे - चउगुरुगा पायच्छित्तं, साहम्मियतेणे वि चउगुरुगा चेव । श्रहवा-साहमिथलेसे- श्रणव हो । आदेसो नाम-सुत्ताएसो, तेण श्रणवट्टो भवति । तं चिमं सुत्तं "तत्रो णवटुप्पा पत्ता । तं जहा-सा मिया करेमा गम्मिया करेमाने हत्थ लदलेमाणे " तिराहे ति तिविहो माया हो म
कोसो रथ मासलहं भवति सेोमुखावातो । जत्थ मासगुरुं स मज्झिमो, जत्थ पारंचियं स उक्कासी । गराए बिजहरणमसावानं पढमतो भरणतिभासति त तो पत्थरपसजणं कुजा । श्रहवा-मज्झिमं पढमं भासति ततो प्रत्थारपसजण कुजा । श्रह उक्कोसं पढ़मतो भासति ततो पत्थारपसज्जं कुज्जा । प्रस्तारो - विस्तारः, प्रसञ्जनं--प्रसङ्गः कस्मिचारोपयदित्यर्थः। श्रहवा-तिरहं ति-दिसाबहारं, खतं, फोहाती से पूर्ववत् अहया-तिरहं मासलहु, चउलहु, चउगुरुगं, एतेसि एगतरातो पत्थारपसज्जणं कुजा । केति पढमं ति चउराहं एगतराए ति -- चउराहं कोहादी एगतरेणावि मुयमावस्य पत्धारदोसो भवतीत्यर्थः। एसा मुसावादप्रिया पडिसेवा गता ।
इयरिंग कप्पिया भरणति । दारगाहाउड्डाहरखट्ठा, संजमहेउं व वोहिके तेथे । खत्तंमि व पडिणीए, सेहे वा सेहलोए वा ।। ३२१ ॥ उड्डाहरड़ा मुसावानं भासति संजमहेडं वा मुसायातं भासत बोहितेहिं वा महितो मुसायातं भासति । डिणीयखेत्ते वा मुसावातो भासियो । सेहणिमित्तं वा मुसावात भयो। सेहस्स वा लोयणिमितं मुसायातो भासिजति उड्राइसेजमोहिते पक्वाति ।
दारगाष्टा
जामो कमगादिसु मिगादि विपास अहव तुतिशीए । अस्य मूलस्य व्याख्या अवटुप्प शब्दे प्रथमभागे २६२ पृष्ठे गता ।
,
=२
Jain Education International
मुसावाय
बोहिगगह दियाती, तेणेसु व एस सत्थो चि ॥ ३२२ ॥ जति धिजातियादयो पुच्छंति-तुज्भे कत्थ भुंजह, ताहे दशव्यं भुजामो कमदगादिसु कमडगं साम- करोडगागाएं, अगेण कञ्जति । आदिसात करोड वेव पेप्यति । एवं उड्डारा मुसावातो बत्तव्यो संजमहे तिजा केह लुगादी पुच्छति तो एत्थ भगवं दिट्ठा मिगादी, आदिसहातो सूराति, ताहे दिट्ठेसु विवत्तव्वं न विपासे त्ति-न दिट्ठ त्ति वृत्तं भवति । श्रहवा-तुसिणीओ अच्छति - भराति वा न सुमि त्ति । एवं संजमहेउं मुसावातो । वोहियप
बोहिया गहितो भाति दिवादित्ति ब्राह्मणोऽपि ब्राह्मणोऽहमिति प्रधीनि तेखेषु वा गहितो भणाति । एस सत्यो त्ति चोरे भगति - णासह णासह त्ति, घेप्पह ति खे तंमि, पडिणीते प्रत्यनीकभाविते क्षेत्रे इत्यर्थः । तं च खेत्तं । दारगाहा
भिक्खुगमादि उवासग, पुट्ठो दाणस्स यत्थि खासो नि । एस समत्तो लोओ. सको अभिधारती छत्तं ॥ ३२३ ॥ भिगमा सि-पढ़ा. आदिसहातो परिब्वायादिर्दि भावियं जं खन्तं तत्थ उवासगा पुच्छति । सठा ते परमत्थे वा भगवं ! जम्हे भिक्खुगादीश्राणं दाणं दलयामो तस्स फलं कि स्थिति सो एवं पुट्ठो भगति -दावर नत्थि वासोति, जति व सदाफले तहा येवं भणाति मा ते उट्ठरुट्ठा धाडेहंतीत्यर्थः । सेहो त्ति सेहो पवज्जाभिमुहो श्रागतो, पव्वतितो वा तं च सयणसगासे पुच्छंति-तत्थ जाता विभ रांति ण जाणामो, ण वा दिट्ठो त्ति, सेहस्स वा श्रणहियासस्स लोए कज्जमा बहु एव अत्थमाणे एवं वत्तव्वं एस समत्यो सो यो अति एव साहुस्स लोए कमायें तत्र स्थित एव शो देवराजानमभिधारयतीत्यर्थः । गता मुसावायरस कपिया पडि सेवा गतो मुसावातो। नि००१ उ०
,
----
चतुर्विधेष्वपि मृषावादेषु जयन्तो ऽतिचारे सत्येकाशनफम्, मध्यमेऽतिचारे श्राचामाम्लम्, उत्कृष्टे क्षपणम् । जीत० । पाणे व गाइवाजा, अदिनं पिव खादए।
सादियं ण मु वूया, एस धम्मे उसी ॥१॥ सूत्र० १ श्रु० ८ श्र० ।
मुसावायं वहिदूं च, उग्गयं च अजाइ य ।
सत्या दाणाई लोगंसि तं वि परिजाणिया ॥ १ ॥ सृपा- ब्रसद्भूतो वादो मृषावादस्तं विद्वान् प्रत्यास्थानपरि ज्ञया परिहरेत् । सूत्र० १ ० ६ श्र० । तीर्थनानुसारेण यदतो मृषावादो न भवतिवरं ण मोक्खर पाणं, मुसावायं व आवई । अर्थ - रागं दो च मोहं व भयछेदाणुवत्तियं । तित्थंकरण यो भूषा, गो भवेजा उ गोयमा ! | मुसावायं न भासतो, गोयमा ! तिरथंकरे उ जैणं तु — केवलनाणे तेसिस पच्चखं जगं । भूयं भव्यं भविस्सं च पुत्रं पावं तहेव य किंचितिसु लोए, तं सव्वं तेसि पायडं ।
For Private & Personal Use Only
www.jainelibrary.org