________________
( ३२२ ) श्रभिधान राजेन्द्रः ।
मुसावाय
पुसो पिउसो रुट्टो भणाति-नएस पिया ममं ति अहं पिया था। पुचस्स पिया रुट्ठो भगति एस या मोि को िपिता स ति गतं । 'धराणं माणं पि' अस्य व्याख्याइत्थोपच दुखण कुपी विवातो हरथो करम बहुसह सि, इत्यो हसत्यनेन मुखमावृत्य इति हस्तः । कस्स ति पेट, ममं मो फरसऽराणस्स बसति हरयो भवेज्ज, इतरो वि एमेव पश्चाह । श्रहवा कस्स तित्ति संसतवाती तुज्यं मज्यं वा ण राज्जति । बहुसं इति बहुधन्नकारी, एवं तेसिं विभत्यपुरसच सरिसं या जा ते ते मलते तेसु परिपूता परिसोहिता सर्वमलापनीतानीत्यर्थः । 'घरा बुभति धरण त्ति " तत्थेगो मानावपुण्यो मा जिचे गृहात् धान्यमानीय खलधान्ये प्रक्षिपति, मीयमाणेषु तस्यातिरेकत्वं संयुतं मम बस्स नि त्यो नि, एस माणतो भावमुसावातो । धरणं माण त्ति दारं गतं । इयादिमादिमिति मापदि नि उहिरिति उपकरणं, साणि य बत्थाणि तेहि उवलक्खियं-उदाहरणं भरणति, अण्णे पुणायरिया एवं भांति जहा मायत्ति वा उवहि त्ति वा एगट्ट सि, एत्थ उदाहरणं भरणति ।
66
19
4
ससगेलासागटभ मूल देव खंडा व जिजाये। सामत्थणे को भत्तं अक्खातं जे प सहहति ॥ २६४ ॥ वि०६० १ ३० । (पार्थे धूर्तास्यानम पुत्तस्या' शब्दे चतुर्थभागे २७५६ पृष्ठे गतम्) गतो लोइओ मुसावातो। इयान सोडतरियो व्यादिचन्ोि मुसावात भरणति-यव्वे ताव सचित्तं, श्रचित्तं, भरणति । धम्मदव्वं श्रधम्यदम्य पचति अधम्म वा धम्मरूपेण एवं
साथि चिदव्याणि येसं लोगागासं लोगागासकयेहिं पचति लोगं या लोगपञ्जभिरतंयमवपतपहिं परूपयति हेमच या भवेपिवइ । एवं साणि खेत्ताणि । काले-उस्सप्पिणीं श्रसप्पिणीपज्जवेहिं परूदह । श्रसप्पिणि वा उस्सप्पिणिपजवहिं परूवया । एवं सुसमसुसमाहिं कालविवच्चासं करोति । समयादिवाकरे मां को वा, मारो वा माया वा, सोमेण वा. अभिभूतो वय भगति परिसो भावमुसावातो । श्रह वा - लोउत्तर भावमुसावातो दुविहो । जो मरणति ।
1
गाद्दा
सुमो व चादरो वा दुविधो लोउत्तरो समासेणं । सुमो लोउत्तरित्र, गायत्रो इमेहि ठाणेहिं ॥ २६७॥ सुतुमबायरसरूवं वक्खमाणं, समासो-संखेवो, इमेहित्तिवक्खमारोह, पयलादीहिं, ठाणेहिं ति-पदेहिं, दारेहिं ति वृत्तं भवति ।
लागि मणि ठाणाणि दारगादापला उले मरुए, पञ्चक्खाणे व गमण परियाए । समुदेखी सु-इए य परिहारिय मुहीओ ॥ २६८ ॥ अवस्सगमणं दिसासु, एगगुले चेव एगदव्वे य । पडियाय, जय पयलासि किं दिया था।। २६६ ॥ पतातो दोरिण दारगाहातो ।
पयल त्ति दारं । गाहापलानि यलडुओ, दोन्द शिरले पुणो गुरुओ ।
Jain Education International
मुसावाय
मदा इति हिवणे, लहुया गुरुगा बहुतराणं ॥ ३००॥ कोइ साहू पयलाइ दिवा, श्ररणेण साहुणा भरणति, पयलासि किं दिवा, तेरा पडिए पलामि एवमवलयंतस्स पढवारा मासलहुं । पुणो वि से उंघेउं पवत्तो, पुणौ वि ते साहुणा मा पयलाहि त्ति । सो भगति - पयलामि त्ति । एवं वितियवाराप दोच्च गिराहवे गुरुगोत्ति | बितियवाराण हिर्वेतस्स मासगृरु भवतीत्यर्थः । अरणदा इति गिरये लगति । ततो रवि पलामि निचहुगं भवति । गुरुगा बहुतरगाणं ति - तेण साहुणा दुति - गाणं दंसिश्र, पुणरवि गिरहवेति तेल से चउगुरुगा भवंति । हिवणे च्छित्तं, ढेत्ति तू हि जा सपदं । लहु गुरु मासे सुमो, लहूगााती बादरे होंति ॥३०१ || पुव्वऽद्धं कंठं । वरं समुदायत्थो भरणति - पंचमवारा ि रावेंतस्स छ लहुश्रं । छट्ठीए छ गुरुश्रं । सत्तमवाराए छेदो । अट्टमवाराए मूलं । एवमवाराए श्रणवट्ठो । दसमवाराण पारंची। चोदकाह - एस सव्वो सुद्दुममुसावातो । श्रायरियाहलद्गुरुमा मोति जन्थजन्य मासस मासगुरु या तस्थ तत्थ सुमो मुसावातो भवति चलदुगादी वा यरो मुसावातो भवतीत्यर्थः । पयले ति दारं गये ।
3
3
इदाणि ' उल्लेत्ति' उल्लमिति वासं । गाहाकिं वच्चसि वासंते, गच्छे खणु वासविंदतो एते । भुंजंतिणीह मरुगा, कहिं ति गणु सव्वगेहेहिं | ३०२ | कोइ साहु वासे पडिमा अस्तरपञ्चोपट्टि - ओ अर साहुणा भरगति किं वचसि वासंते, किम् इति परिप्रश्ने' व्रजसीत्यर्थः, वासंते वर्ष, तेरा पतिसाहुणा भरगति, वासंतेऽहं ण गच्छे' एवं भणिऊण वासंते चैव पट्टियो ते साडुा भएतिरा चलिये, इतरो पश्चाह, ण, कहं, उच्यते-राणु वासं बिंदवो एते रागु-संकितावहारेण वा पाणी तस्स पर दिवो चितुमिति चिनुकं। सीसो पुच्छर पत्थ कतरो मुसावा ?, गुरुराह जो भगति पाई वासते गये, पस मुसाचातो छलवादोपजीवित्वाच्च । जो पुरा भगति किं वचसि वासंते, एस मुसावातो ण भवति । कहं उच्यते - " करेजवा से वासंते " इति वचनात् । उल्लेत्ति दारं गये । इदाणि 'मरूप' ति व्याख्या-मुंजति पच्कोर साहू कारले विि मगतो उबस्यमागतूण साह भवति-शी-सिगद, भुंजंति मरुा । अम्हे वि तत्थ गच्छामो । ते साहू उग्गहियभायणा भगति । कहिं ते मरुया भुंजंति ?, तेण भणियं
सव्वगेहिं । मरुप त्ति गयं । ' पश्चक्खाणे य' अस्य व्याख्या । वितिषदारगाहा से परिमो पापडिया दिक्त्तिये भुंजण्यंति, ते पडिया तिक्खित्ताणुभुंजामि ति निषिद्धेत्यर्थः । पुनरपि भोगे मृषावादः । अस्यैवार्थस्य स्पष्टता सेनाचार्यः करोतिभुंजसु पचखातं, ममं ति तक्खण पभुंजती पुट्ठो । किं च इमे पंचविधा, पञ्चक्खाता अविरती उ ॥ ३०३ ॥ कोह साह के य साहुया उबग्गहभोय मंडलिये लाकाले भणितो - एहि भुंजसु तेण भणियं भुंजह तुज्झे, पञ्चखायं ममं ति, एवं भणिऊण मंडलिवेलाए तक्खणादेव भुंजतो तेरा सा
For Private & Personal Use Only
-
www.jainelibrary.org