________________
मुसापड अभिधानराजेन्द्रः।
मुसावाय तस्स तप्पत्तियं सावज ति आहिजइ, छठे किरियट्ठाणे इयाणिं मुसावात (द) परिसवणा दप्पकप्पेहि भएणति मोसावत्तिए ति पाहिए ॥ २२ ॥
तत्थ वि पुब्वं दप्पिया पडिसेवणा भणतिअथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते- दुविधो य मुसावातो, लोइम लोउत्तरो समासेणं । तत्र च पूर्वोक्तानां पश्चानां क्रियास्थानानां सत्यपि क्रिया- दव्वे खत्ते काले, भावंमि य होइ कोधादी ॥ २६० ।। स्थानत्वे प्रायशः परोपघातो भवतीति कृत्वा दण्डसमादान
दुविहो-दुभेदो, मुसा-अनृतं, वदनं-वादः, अलिअवयणसंक्षा कृता, षष्ठादिषु च बाहुल्येन न परब्यापादनं भवती
भासणेत्यर्थः । लोइय त्ति-असंजयमिच्छादिट्ठिलोगो घेप्पति। त्यतः क्रियास्थानमित्येषा संशोच्यते । तद्यथानाम क
उत्तरग्गहणात्संजतसम्मदिदिग्गहणं कज्जति । समासो-संखे श्चित्पुरुषः स्वपक्षावेशाद्-आग्रहादात्मनिमित्तं यावत् परि
वो, पिंडाथैत्यर्थः । यसहो मूलभेदावधारणे, पुणो पक्केको वारनिमित्तं वा सद्भूतार्थनिह्नवरूपमसद्भूतोद्भावनस्वभा
चउभेदो-दब्वे,खेत्ते, काले,भावमिय। यसहो समुच्चये। कोव वा स्वयमेव मृषावादं वदति । तद्यथा-नाहं मदीयो वा
हाति । आदिसहातो-माणमायालोभा। एत्थ लोइतो ताव कश्चिच्चौरः, स च चौरमपि सद्भूतमप्यर्थमपलपति । त
चउठिवहो भएणति। था-परम्-अचौरं चौरमिति वदति । तथाऽन्येन मृषावाद
तत्व वि दवे पुवंभाषयति,तथाऽन्यांश्च मृषावादं वदतः समनुजानीते । तदेवं
विवरीयदवकहणे, दयम्भूयो य दबहेऊ वा। खलु तस्य योगत्रिककरणत्रिकेण मृषावाद बदतस्तत्प्रत्ययिकं सावधं कर्म,आधीयते-संबध्यते । तदेतत्षष्ठं क्रिया
खत्तणिमित्तं जंमि व, खित्ते काले वि एमेव ॥ २६१ ॥ स्थानं मृषावादप्रत्ययिकमाख्यातमिति । सूत्र०२०२०।
दब्बस्स प्रणाहारणी जा भासा सादव्वमुसावाओ भरणति । मुसावाइ-मृषावादिन-पुं० । असत्यवतरि, श्राचा०२ श्रु०१ कहं पुण दवणाहारणीएभरणति?,विवरीयदव्वकहणे। वि
वरीयं-विपर्यस्तं, कहणं-आख्यान, यथा गाम् अश्वं कथयति चू०४ अ० १ उ० । अलीकभाषणशीले,उत्त०५ अ०। प्रश्नका
जीवमजीवं ब्रवीति, दब्वभूतो णाम-अणुवउत्तो भावस्तथेमुसावाय-मृषावाद-पुं० । मृषा-मिथ्या, वदनं बादः ।
त्यर्थः, सो जं अलियं भासति तो दव्वमुसाबाओ, वा-विउदोन्सृषि ॥८।१ । १३६ ॥ इति ऋत उत् । प्रा०।
कापसमुश्चये दव्वं हिरण्णादि हेऊ-कारणं, दव्वकारणत्थी अलीकभाषणे , स्था० १ ठा० । अनृताभिधाने , ध० २ मुसं वदति त्ति वुत्तं भवति । जहा-कोइ दव्वं लभीहामि त्ति अधि० । सूत्र० । पा० । असद्भतार्थभाषणे , सूत्र०१ अलियं संखेज वदति । वाकारो विकप्पसमुचये गतो दब्बश्रु. ३ अ० ४ उ० पा० | आव० । दर्श० । असदभि
मुसावातो। धानं मृषेति वचनात् । स च द्रव्यभावभेदाद् द्विधा । स्था० १
इदाणं खत्ते भएणति-खेत्तं लभीहामि त्ति मुसावातं टा०नि००।अभूतोद्भावनादिभेदाचतुर्दा । स्था०१ ठा० ।
भणति, जंमि वा खेत्ते मुसावायं भासति सो खेत्समुसावातो, पा। मृषावादश्चतुर्विधः । तद्यथा-सद्भावप्रतिषेधः, असद्भावोद्भावनम् , अर्थान्तरम् , गर्दा च । तत्र सद्भावप्रति
वाकारो विकप्पदरिसणे । इमो विकप्पो-विवरीयं वा खेतं षेधो यथा-नास्त्यात्मा, नास्ति पुण्यं, पापं च इत्यादि।
कहेति, अणुवउत्तो वा खेत्तं परवेति, एसो खेत्तमुसाबातो।
इदारिंग काले भरणति-काले वि एमेव त्ति-जहा खेत्ते, तअसद्भावोद्भावनं यथा-अस्त्यात्मा सर्वगतः, स्यामाकतन्दुलमात्रो वा इत्यादि। अर्थान्तरम्-गामश्वम् अभिदधत इत्यादि।
हाकाले वि गवरं कालणिमित्तं तिरिण घडा। गर्हा-काणं काणमभिदधत इत्यादिः । पुनरयं क्रोधादिभावो
इदाणि भावमुसावातो भएणति-भावमुसावातस्स भहबाहु पलक्षितश्चतुर्विधः । तद्यथा-द्रव्यतः, क्षेत्रतः, कालतो, भा
सामिकता पक्खाणगाहावतश्च । द्रव्यतः-सर्वद्रव्येष्वन्यथाप्ररूपणात् । क्षेत्रतो-लोका
कोधाम्म पिता पुत्ता, माणे धर्म व माय उवधी य । लोकयोः । कालतः-राध्यादौ । भावतः-क्रोधादिभिरिति । द्र- लोभमि कूडसक्खी-णिक्खवगमादिणो लोगे ॥२६२॥ व्यादिचतुर्भङ्गी पुनरियम्-"दब्वश्रो णामेगे मुसावाए, णोभा- कोहंमि-पितापुत्ता उदाहरणं,माणे-धरण उदाहरणं,मायाए वो । भावो णामेगे,णो दव्वो। एगे दबश्रो वि,भावो | उहि उदाहरणं, लोभंमि, कूडसक्खित्तं-उदाहरणं,जे लोभावि । एगे णो दव्वओ णो भावो । तत्थ कोइ कहिं चि हिं- भिभूता दव्वं घेत्तूण कूडसक्खित्तं करेंति एस लोभनो भावमुसुजो भणड-इश्रो तए पसुमिणाहणो, दिट्ठ त्ति, सो द- सावाश्रो।चोदगाह-गणु दव्वनिमित्तं एस दब्बे भणितो। याए दिट्ठा वि भणइ, ण दिट्ठ त्ति, एस दवो मुसावाओ, श्राचार्याह-सत्यं, तत्र तु महती द्रव्यमात्रा द्रष्टव्या । इह तु णो भावो। अवरो मुसंभणीहामि त्ति परिणो सहसा सञ्चं लोभाभिभूतत्वात् स्वल्पमात्रा एव मृषं ब्रवीति । किंच-जे भणइ, एस भावो, न दवभो । अवरो मुसं भणामि ति वणियादयो लोगे शिक्खवगं णिक्खित्तं लोभाभिभूता अवलपरिणी, मुसं चेद भणति, एस दवो वि, भावमो थि। चंति एस वि लोभतो भावमुसावातो दट्टब्यो । आदिसहाचरिमभंगो पुण सुगणा" । दश० ४ ० । जीत० ३१ गा- श्रो वि वीसंभमप्पियमप्पगासं अवलति जे । पश्चाई व्याथाकीचूर्णि।
ख्यातमेव। मुसावायं--सुहुमं, वायरं च। तत्थ सुहम-पवलाउल्ला पुब्बद्धस्स पुण सिद्धसेणायरिओ वक्खाणं करेति । मरुए एवमादि, बादरो-कन्नालीगादि । महा०३ अ०।। कोहेण ण एस पिया, मम त्ति पुत्तो ण एस वा मन्झ । आ० चू० । दश।
हत्थो कस्स व हुस्सति, पूएसु घरा छुभति घण्वं ॥२६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org