________________
मुसादंड
(३२०) मुय
अभिधानराजेन्द्रः। मुद-स्त्री० । मोदनं मुद् । हर्षे , सूत्र० १ श्रु०१३ अ०। मुरुगा-मुरुका-खी० । बीन्द्रियजीवभेदे, जी०१ प्रतिः । मुयंग-मृदङ्ग-पुं० । मर्दले, सू० प्र० १८ पाहु० । लघुमर्दले, जं० मुरुमुंड-देशी-जूटे, दे० ना० ६ वर्ग ११७ गाथा। ३ वक्ष०ारा। विपा।
| मुरुमरिअ--न० । कामचिन्तायाम् , “ मुरुमुरिअं रूरुइअं" मुयंगपुक्खर-मृदङ्गपुष्कर-न० । मृदङ्गो लोकप्रतीतो मर्दल- पाइ० ना० १८२ गाथा। स्तस्य पुष्करं मृदङ्गपुष्करम् । मर्दलस्य चर्मपुटके, रा० । मुलासिअ-देशी-स्फुलिङ्गे, दे० ना०६ वर्ग १३५ गाथा। जं०। जी०।
मुल्ल-मूल्य--न० । अर्धे, नि चू० २० उ०। आव० । “मुल्लाई यग्ग-मदन-पुं० । जीवे विभङ्गशाने, बाह्याभ्यन्तरपुद्गलर- वेणाई" पाइ० ना० १६२ गाथा। चितशरीरो जीव इत्यवष्टम्भवद् , भवनपत्यादिदेवानां बाह्या- | मुब्बिसयंगारवुहाभा--मुद्विषयाङ्गारवृष्टयाभा--त्रिका सुदो हर्षभ्यन्तरपुद्गलपर्यादानतो वैक्रियकरणदर्शनादिति।स्था०७ठा स्य विषयो यस्तस्मिन्नङ्गारवृष्टयाभा अकारवृष्टिसदृशा । मयन-मतार्च-मदर्च-पुं० । मृतेन स्नानविलेपनसंस्काराभा.| पोटाविषयाोशाaar
प्रमोदविषयार्थोपघातकारिण्याम् , पो०१४ विव० । वादा-सनुः; शरीरं, यस्य स मृतार्चः । यद्वा-मोचनं मुद्त-मस--मुष--धा। स्तेये , व्यञ्जनाददन्ते ॥८।४। २३६ ॥ दभता शोभना अर्चा-पद्मादिका लेश्या, यस्य स भवति मु- इति व्यञ्जनान्तधातोरन्तेऽकारः । मुसइ । मुष्णाति । प्रा०। दर्चः । प्रशस्तदर्शलेश्ये, सूत्र० १ श्रु० १३ अ० । अकषायिणि, |
मुसंढि--मुपण्ढि-पुं० । प्रहरणविशेषे, लपेटाभिधाने शस्त्रभेदे, प्राचा० १ श्रु०४ अ०३ उ०।
जी०३ प्रति०१ अधि०२ उ० । प्रश्न । रा०। प्रज्ञा० । स० मुया-मुत-स्त्री०। प्रीती, द्वा०१८ द्वा०।
साधारणवनस्पतिकायभेदे, जी० १ प्रति० । उत्त०। प्रज्ञा० । मुर-स्फुट-धा। हास्येन स्फोटे, हासेन स्फुटेर्मुरः॥ ।४।पसल
मुसल-मुसल-न० । मुहुर्मुहुर्लसतीति मुसलम् । धान्यकण्ड११४॥ हास्येन करणेन यः स्फुटिस्तस्य मुरादेशो भवति । नोपकरणे , अनु० । चतुर्हस्तप्रमाणे ऽवमानविशेष , ज्यो०२ मुरह । हासेन स्फुटति । प्रा०४ पाद।
पाहु०। अनु०. । उत्त। सूत्र० । भ०। प्रश्न० । तिजं०। मुरई-देशी-असत्याम्, दे० ना० ६ वर्ग १३५ गाथा। "छराणउअंगुलिमाणणं धणूनालियाजुगे अक्खे मुसले वि"
स०६६ सम०। मुरंडी-मुरण्डी-स्त्री० । मुरण्डदेशोद्भवायाम् , रा० । सूत्र० ।
मुसलाउह-मुसलायुध-पुं० । बलदेवे, “रामो सीरी मुसलामुरय-मुरज-पुं० । महाप्रमाणे मर्दले, रा० । जं । गलघण्टि-|
उहो बलो कामपालो य" पाइ० ना०२३ गाथा।
मसह-देशी-ममयाकुलत्ये , दे० ना०६ वर्ग १३४ गाथा। भ०६ श०३३ उ० । औ०। मानविशेष, शा०१थु०७०।। वाद्यभेदे, “मुइंगो मुरओ" पाइ० ना० २६६ गाथा । मुसा-मृषा-अब्य० । मृपाशब्दस्त्वव्ययोऽलिङ्गश्चेति । स्था० मुररि-मुररि-पुं० । श्राभरणविशेषे, श्री० भ०।
१० ठा। अचौरे चौरोऽयमित्याख्यानवचन , दश०६
अ०। अन्यथास्थिततत्त्वस्यान्यथाप्रतिपादने , सूत्र० १ श्रु० मरिअ-देशी-त्रुटिते, दे० ना० ६ वर्ग १३५ गाथा ।
१ अ० ३ उ० । मिथ्याऽनृतं मृषेति पर्यायाः । विश० । पमुरियवंस-मौर्यवंश-पुं०। चन्द्रगुप्तवंशे, नि० चू०१६ उ०। ञ्चा० । “असन्तोऽपि स्वका दोषाः, पापशुद्धयर्थमीरिताः।न .
पायै विसंवाद-विरहात्तस्य कस्यचित् ॥३॥" पं०व०४ द्वार । मुरुंड-मुरुएड-पुं० । अनार्यदेशभेदे,सूत्र०१ श्रु०५ १०१ उ०॥
नि० चू० । अलीके , प्रव० ६ द्वार । आतु० । स्था० । नि० प्रव० । प्रज्ञा० । निचू । प्रश्न० । स्वनामख्याते पाटलिपुत्र- चू०। उत्त । मृषेत्यसत्यंभूतनिवादि। उत्त०१ अ । नगरराजे, स्वनामख्याते प्रतिष्ठानपुरराजे च । नं० । 'पाटली. स्था० । सूत्र। पुत्रनगरे, मुरुण्डोऽभून्महीपतिः । श्राचार्यः पादलिताख्य- |
लप्ताख्य- | मुसाणुबंधि(ण)-मृषानुवन्धिन-म० । पिशुनासभ्यासद्भूतघास्तत्र विद्याजलार्णवः ॥१॥" श्रा० क. ३ अ० व्य० । श्रा०
तादिवचनप्रणिधान , ध. ३ अधि० । म० । वृजनि० चू०। ('विजा' शब्दे कथा) मुरुण्डदेशोवे , त्रि० भ०६ श० ३३ उ० । शा०।
मुसादण्ड-मृपादएड-पुं० । अलीकजन्ये बधे, “प्रायट्ट नायमुरुंडजड-मुरुण्डजड-पुं० । मुरुण्डस्य राज्ञो हस्तिति, वृ०
गाईण , वावि अढाइ जो मुसं वयइ । सो मोसपञ्चईश्रो,
दंडो छो हवइ एसो॥१॥" श्राव०४०। ३उ०। मुरुंडदुस-मुरुण्डद्त-पुं० । मुरुण्डस्य राज्ञो दुते, बृ० १ उ०
अहावरे छठे किरियट्ठाणे मोसावत्तिए ति आहिजइ,
से जहाणामए केइ पुरिसे अायहेउं वा णाइहेउं वा अगार३प्रक०। व्य। मुरुक्ख-मूर्ख-पुं०। पद्म-छद्म-मूर्ख-द्वारे वा ॥ ८।२।११२॥
हेउं वा परिवारहेउं वा सयमेव मुसं वयति, अम्मेण विइत्यनेन संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद्वेति खात्पूर्वमुत् । मु- |
मुसंवाएइ मुसं वयंतं पि अामं समणुजाणइ, एवं खलु बसो । मुरुमको । मूहे , प्रा० २ पाद ।
१ अत्र भूषाशब्द; सियाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org