________________
मुसावाय हुया पुट्ठो जो! तुमं भणासि मम पथकवा ? सो भगति 'किं च' पच्छद्धं पाणातिपातादिपंचविद्या श्रविरती, सा मम पश्चक्खाया इतिं । पञ्चक्खाण ति दारं गयं । इया गम सि अस्य व्याख्या चितियारमाहार ततिय पादो पडिश्रक्खियगमति पडियारक्खित्ता ण गच्छामि नियुतं भवति । एवमभिधाय पुरचि खिम्मम । 'मुसायायो' ऽस्यैवार्थस्य सिद्धसेनाचार्यः व्याख्यानं करोति वचसि गाई बचे, तक्ख-वसंत पुच्छि भगति । सिद्धतं विजाणसि, राणु गंमति गम्ममाणं तु ॥ ३०४|| कोति य साहुणा चेतियवंदगादिषयोयणे वञ्च्चमाणेण श्ररणो साहू मणितां वच्चसि ? सो भगति णाहं बच्चे । वच्च तुमं । सो साधू पयात इतरो तिरो तखादे पाती तेण पुण पुत्र्वपयायसामिणेण श्ररणो साधू भरणति- पुणो पुच्छितो कहं ण वच्चामि त्ति भणिऊण वचसि ? सो भगतिसिद्धं विजाराह । कहम् उच्यते राखु गंमति गम्म माणं तु गम्ममा गमागम्यमाणं, जंमिय समय तुमे अहं पुट्ठो तंमिय समय वा त्यर्थः गमति दारं गये। इयाणि परिताए निदस एतस्स व मज्झ व पुच्छितो परियाग वैति तु छलेण । मज्झ एवत्तिय वंदित, भणाति ते पंचगा दसओ ।। ३०५ ॥ कोई साहुखा वंदिकामेण पुच्छिश्रो कति वरिसाणि ते परिता ? सो एवं पुच्छितो भगति एयस्स साहुस्त मज्झ य दस वरिसाणि परियाओ । एवं छलवाय मंगीकृत्य ब्रवीति । सो पुच्छंतगसाहू भणति मम एव वरिसाणि परियाओ । एवं भरि यदि ताहे सोयिसा भणति विवसह भंते! तुझे बंदणिजा, सो साह भगति कहं मम नव वरिसाणि ?, तुज्भं दस वरिसाणि-सो छलवाई साहू भगति गु वे पंचगा दस उ । मम पंच वरिसाणि परितात । एयस्स य साहुणो पंच वरिसाणि चैव परिश्रा श्र । एवं वे पंचगा दसश्री परियाए ति गतं ।
( ३३ ) अभिधान राजेन्द्रः ।
इदाणी समुद्देस त्ति
वट्टति तु समुद्देसो, किं अत्थह कत्थ एस गमम्मि | बति व संखडी उ, घरेसु रागु आउखंडणता || २०६ ॥ कोति साहू कातिभोमादिविग्गतं आदिष्य परिवेस परिवियं दट्ठूण ते साहवो सत्थे अत्थमाणा तुरियं भयंति वहति समुदेखो कि अत्यह उह गच्छामो । ते साह श्रलियं भासति त्ति गहियभासणा उट्ठिता उट्ठिता पुच्छति - कत्थ सोमो । छलवादी भरपतिएस गम मग्गम्मि आदिच्च परिवेसं दर्शयतीत्यर्थः । समुदेति गये।
संखडित्ति पच्छद्धं । कोइ साहू पढमालियपाणगादिशिरंगतो, पचागश्री भगति – इज से पराओ खडी श्रो, ते य साहवो गंतुकामा पुच्छति, कत्थ ताओ संखडीओ वति?, सो छलवाई साहू भगति-वहंति संखडीओ घरेसुप्पणपणसु ति बुत्तं भवति । ते साहवो भांति --कथं ता श्रसिद्धा संखडीओ भरांति-सो छलवायसाह भरगतिगु] आखंडल्या | आसंकिता, थावधारणे पति
Jain Education International
-
मुसावाय जाइ य तमाउं भरगति-जमि वा ठियस्स सव्वकमाणि उवभोगमागच्छंति तमाउं भरणति, तस्स खंडणा - विनाशः सा ननु सर्वगृहेषु भवतीत्यर्थः । सबंदि चि गतं ।
दाण खुइति
ग
खुट्टा ! जगणी ते मता य, रुमे जियइ ति एव भणितंमि । माइला सव्वजिया भवितु तेथेसा मता ते ॥ २०७ ॥ कोई साह उपस्थयसमीचे ददहून मयं सुलीमगाति - खुड़ग ! जगणी ते मता खुट्टो वालो, जगणी माता मया जीवपरिक्षा ताहे सो खुट्टो तं दद सो साहू भगति -मा रुय जियइ प्ति, एवं भणियस्मिखुड्डो रणे य साह भांति । किं खुडं तुमं भणसि जहा म या, सो मुसावायसाह भगति - एसा जा साणी मता एसाय तुज्झ माया भवति, खुड्डो य भगति -- कहं एसा - ज्झ माता भवति, सो भवति-मादिना भि तीतकाले शासीदित्यर्थः भणिये च भगवता " एमगस्स । भंते! जीवस्स सव्वजीवा मातित्तार पियसार भातित्ताए भज्जत्ताए पुत्तत्ताए धूयत्ताए भूयपुव्वा । हंता गोयमा ! एगमेगस्स जीवस्स एगमेगे जीवे मादिलाए० जाव भूयपुब्वत्ति " तेण ते एसा साणी माता भवतीत्यर्थः । खुडे त्ति दारं गयं ।
9
2
दाणि परिहारिय सि
सम्पेद, दिडा परिहारिय नि लहुकरणे | कत्थुजा गुरुओ अदिदिट्ठेमु लघु गुरुगा ॥ ३०८ ॥ कोइ साह उणादिसु ओसो पद आगंतू भराति मर दिडा - परिहारिगनि सो ले कहयति । इतरे पुण साहू जाति, जहा - परिहरितवावरणा अणेण दिट्ठा इति तस्स एवं छलाभिप्पायतो कहंतस्सेव मासलहुं पायछत्तं भवति । पुणो ते साहुगो परिहरियसाह दरिसोसुगात करते दिट्ठा, सो कहपति खाये एवं कहितस्त्र मास दिन परिहारियोगा लिया जाव ण पासंति ताव तस्स कहेंतस्स चउलहुगा, दिट्ठेसु श्रोसरणेसु कहंतस्स चउगुरुगा ।
"
,
छलहुगा ययिते, आलोए तंमि छग्गुरू होंति । परिहरमाणा वि कहं, अप्परिहारी भवे छेदो ॥ ३०६ ॥ ते साहु ने कहयंतस्त्र एलदुगा भवति ते साहवो दरियावहियं पडिकमि गुरुण गमागम थालोएंति भरांति - श्रप्पासिया अण साहुणा, एवं तेसु आलोय तर गुरुगा भवति सो उत्तरं दाउमा रोप परिहरतीति परिहारगते परिहारमा क अपरिहारंगा एवं उत्तरप्पयाणे छेदो भवति । ते साहवो भसति किं ते परिरंति ? जेण परिहारगा भरांति । उच्यते
For Private & Personal Use Only
खानुगमादी मूलं सच्चे तुम्भेगऽहं तु अणवट्टो । सच्चे व बाहिरा वा, पवयण तुभे तु पारंची ॥ ३१० ॥ उडाय व टिगं कई खाणुभति दिखातो कंडरागड्डादि परिहरति । तेरा ते परिहारमा भगवंति एवं उत्तरपाले मूलं भवति। ततो तेहिं संवेग
साहमिति थ
www.jainelibrary.org