________________
मुत्ति
अभिधानराजेन्द्रः।
मुत्ति न च शरीरादिनिमित्ताभावे तदनुपपत्तिः , पूर्वपूर्वविशि- । सर्वथोपगमे च स्या-त्सर्वदा तदुपस्थितिः॥ १६ ॥ पक्षणानामेव तद्धेतुत्वाद्विशिष्टभावनात एव तेषां विसभा- अथेति-अथैतन्मुक्तिसुखे, नित्यत्वमनादित्वं चेत्तथापि न गपरिक्षये प्रवृत्तेः । तेषामन्वयिनं त्रिकालानुगतात्मलक्ष- एष नयोऽस्तु संसारदशाया कर्माच्छन्नस्यापि सुखस्य द्रणमाधारं विना एषा मुक्तिः कदर्थना । सन्तानस्यावास्त- व्यार्थतया शाश्वतात्मस्वभावत्वात् । सर्वथोपगमे च-एकान्तवत्वेन बद्धमुक्रव्यवस्थानुपत्तेः । सर्वथाऽभावीभूतस्य क्षण- तोऽनादित्वाश्रयणे च, सर्वदा-संसारदशायामपि, तदुपस्थिस्योत्तरसदृशक्षणजननासामर्थ्यादिति ॥ ६ ॥
तिर्मुक्तिसुखाभिव्यक्तिः, स्यात् । अभिव्यञ्जकाभावेन तदा विवर्तमानज्ञेयार्था--पेक्षायां सति चाश्रये ।
तदभिव्यक्त्यभावसमर्थने च घटादेरपि दण्डाद्यभिव्यङ्गयत्वअस्यां विजयतेऽस्माकं, पर्यायनयदेशना ॥१०॥
स्य सुवचत्वे साङ्ख्यमतप्रवेशापातात् ॥ १६ ॥ विवर्तमानेति-विवर्तमानाः-प्रतिक्षणमन्यान्यपर्यायभा- वेदान्तिनस्त्वविद्यायां, निवृत्तायां विविकता। जो ये शेयार्थास्तदपेक्षायामाश्रये चान्वयिद्रव्यलक्षणे सति ।
सेत्याह साऽपि नो तेषा-मसाध्यत्वादवस्थितेः ॥१७॥ अस्याम्-उक्नमुक्ती अस्माकं पर्यायनयदेशना विजयते प्रतिक्षिप्तध्यस्य बौद्धसिद्धान्तस्य परमार्थतः पर्यायार्थिकनया
वेदान्तिनस्त्विति-वेदान्तिनस्तु, अविद्यायां निवृत्तायां, विन्तःपातित्वात् । तदुक्तं संमती (३ काण्डे)-"सुद्धोश्रणतण
विकता-केवलारमावस्थानं, सा-मुक्तिरित्याहुः । साऽपि नो यस्स उ परिसुद्धो पज्जवविअप्पो" (४८) ॥१०॥
तेषां युक्नेति शेषः । अवस्थितेर्विज्ञानसुखात्मकस्य ब्रह्मणः
प्रागण्यवस्थानादसाध्यत्वात् , कण्ठगतचामीकरन्यायेन भ्रस्वातन्त्र्यं मुक्तिरित्यन्ये, प्रभुता तन्मदः क्षयी ।
मादेव नात्र प्रवृत्तिरिति तु भ्रान्तपर्षदि वक्तुं शोभत इति अथ कर्मनिवृत्तिश्चेत , सिद्धान्तोऽस्माकमेव सः ॥११॥
भावः ॥ १७॥ खातन्त्र्यमिति-वातव्यं मुक्तिरित्यन्ये वदन्ति । तत् स्वा
कृत्स्नकर्मक्षयो मुक्ति-रित्येष तु विपश्चिताम् । . तन्न्यं यदि प्रभुता तदा मदः, सच क्षयी। अथ चेत् कर्मनिवृ त्तिस्तदाऽस्माकमेव स सिद्धान्तः ॥ ११ ॥
स्याद्वादामृतपानस्यो-द्वारः स्फारनयाश्रयः ॥१८॥ पुंसः स्वरूपावस्थानं, सेति सांख्याः प्रचक्षते ।
कृत्स्नति-कृत्स्नानां कर्मणां ज्ञानावरणादीनां क्षयो मुक्तिः, तेषामेतदसाध्यत्वं, वज्रलेपोऽस्ति दूषणम् ।। १२॥ ।
एष तु विपश्चिताम्-एकान्तपण्डितानां स्याद्वादामृतपानस्यो.
द्वारः स्फारा ये नयास्तत्तत्तन्त्रप्रसिद्धार्थास्तदाश्रयः षड्दर्शपुंस इति-पुंसः पुरुषस्य,स्वरूपावस्थानम्-प्रकृतितद्विकारो |
नसमूहमयत्वस्य जैनदर्शने संमतत्वात् ॥ १८ ॥ पधानविलये चिन्मात्रप्रतिष्ठानं सा मुक्तिरिति सांख्याः प्रचक्षते। तेषामेतस्य मुक्केरसाध्यत्वं दृषणं वजलेपोऽस्ति एकान्त
नयानेवात्राभिव्यक्तिनित्यात्मरूपायास्तस्या नित्यत्वादुपचरितसाध्यत्वस्याप्रयो- ऋजुसूत्रादिभिनि-सुखादिकपरम्परा । जकत्वात् ॥१२॥
व्यङ्गथमावरणोच्छित्त्या, संग्रहेणेष्यते सुखम् ॥१६॥ पूर्वचित्तनिवृत्तिः सा-ग्रिमानुत्पादसंगता ।
ऋजुसूत्रादिभिरिति-ऋजुसूत्रादिभिनयानसुखादिकपरइत्यन्ये श्रयते तेषा-मनुत्पादो न साध्यताम् ॥१३॥
म्परा मुक्तिरिष्यते शुद्धनयस्तैरुत्तरोत्तरविशुद्धपर्यायमात्रापूर्वेति-अग्रिमानुत्पादसंगताऽग्रिमचित्तानुत्पादविशिष्टा पू
भ्युपगमात् शानादीनां क्षणरूपतायाःक्षणसत्तयाऽपि सिद्धेः, चित्तनिवृत्तिः सा मुक्तिरित्यन्ये, तेषामनुत्पादः साध्यतां
तस्याः क्षणतादात्म्यनियतत्वात् , क्षणस्वरूपे तथादर्शनात् म श्रयत इति मुफ्तेरपुरुषार्थत्वापत्तिरेष दोषः ॥ १३॥
संग्रहेण संग्रहनयेनावरगोच्छित्या व्यङ्गयं सुखं मुक्तिरिष्यसात्महानमिति प्राह, चार्वाकस्तत्तु पाप्मने ।
ते । तद्धि जीवस्य स्वभावः सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपा
बरणेनाच्छाद्यते, प्रदीपस्यापवारकावस्थितपदार्थप्रकाशकत्व तस्य हातुमशक्यत्वा-त्तदनुद्देशतस्तथा ॥ १४ ॥
स्वभाव इव तदावारकशगवादिना तदपगमेनु प्रदीपस्येष सेति-श्रात्महानं सा-मुक्तिरिति चार्वाकः प्राह । तत्तु वचनं जीवस्यापिविशिष्टप्रकाशस्वभावोऽयत्नसिद्ध पवेति । शरीराथ्यमाणमपि पाप्मने भवति । तस्यात्मनो हातुमशक्य- भावे ज्ञानसुखाद्यभावोऽप्रेर्य एव । अन्यथा शरावाद्यभावे प्रदीत्वादसतो नित्यनिवृत्तत्वात् , सतश्च वीतरागजन्मादर्शन- पादेरभावप्रसङ्गात्। शरावादेः प्रदीपाद्यजनकत्वानोक्तप्रसङ्ग न्यायेन नित्यत्वात् , सर्वथा हानासिद्धः । तथा---पर्यायार्थ- इति चेत्र, तथाभूतप्रदीपरिणत्यजनकत्वे शरावादेस्तदनातया तद्धानावपि तदुद्देशत आत्महानानभिलाषात् । मुक्ति- वारकत्वप्रसङ्गादिति ॥ १६॥ पदार्थस्य च निरुपधीच्छाविषयत्वात् ॥ १४ ॥
क्षयः प्रयत्नसाध्यस्तु, व्यवहारेण कर्मणाम् । नित्योत्कृष्टसुखव्यक्ति-रिति तौतातिता जगुः ।
न चैवमपुमर्थत्वं, द्वेषयोनिप्रवृत्तितः ॥ २०॥ नित्यत्वं चदनन्तत्व-मत्र तत्संमतं हि नः ।। १५ ॥
क्षय इति-व्यवहारेण तु प्रयत्नसाध्यः कर्मणां क्षयो नित्येति-नित्यम् , उत्कृष्एं च-निरतिशयं,यत्सुखं तद्वयक्तिर्मु- मुक्तिरिष्यते , अन्वयव्यतिरेकानुविधानेन तत्प्रवृत्तेः किरिति तौतातिता जगुः । अत्र मते नित्यत्वमनन्तत्वं चेत्त- ज्ञानादीनां कर्मक्षये तदनुविधानात् । न चैवं कर्मक्षयस्य मुसदा,नः-अस्माकं, हि-निश्वितं, संमतम् । सिद्धसुखस्य साथ | क्तित्वाभ्युपगमेऽपुमर्थत्वं, मुक्तद्वेषयोनिप्रवृत्तितः साक्षाद् पर्यवसितत्वाभिधानात् । तस्य च मुक्तावभिव्यक्तः ॥ १५ ॥ दुःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थत्वाविरोधाअथानादित्वमेतच्चे-तथाप्येष नयोऽस्तु नः।
गर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org