________________
मुत्ति
मुत्ति
अभिधानराजेन्द्रः। स्मान्यकालवृत्ति-दुःखध्वंसप्रतियोगिनि दुःखे विद्यमानत्वा- नैवं शमादिसंपत्त्या, स्वयोग्यत्वविनिश्चयात् । त् सैवेति संपूर्णम् । श्रात्मकालपदेन तदुपाध्योरपि ग्रहाच्च
न चान्योऽन्याश्रयस्तस्याः, संभवात पूर्वसेवया ॥५॥ न तस्यास्तादवस्थ्यम् ॥१॥
नैवमिति-एवं न यथोनं विपक्षबाधकं भवता, शमादीसत्कार्यमात्रवृत्तित्वात ,प्रागभावोऽसुखस्य यः । नां शमदमभोगाभिष्वङ्गादीनां मुमुक्षुचिह्नानां संपत्त्या । तदनाधारगवंस-प्रतियोगिनि वृत्तिमत् ॥ २॥
स्वयोग्यत्वस्य विनिश्चयात्-तेषां तदव्याप्यत्वात्। न चान्यो
न्याश्रयो योगप्रवृत्तौ सत्यां शमादिसम्बत्तिस्ततश्चाधिकारसदिति-असुखस्य-दुःखस्य, यः प्रागभावस्तदनाधारो
विनिश्चयात्सेति संभावनीयम् , तस्याः-शमादिसंपत्तेः पू. महाप्रलयस्तत्र गच्छति यो ध्वंसो दुःखी यस्तत्मतियो
सेवया योगप्रवृत्तेः प्रागपि, सम्भवात्-योगप्रवृत्तेरतिशयिगिनि दुःखे वृत्तिमदिति साध्यम् , वृतिमदित्युक्नो सिद्धसा
तशमादिसम्पादकत्वेनैव फलवत्त्वात् । सामान्यतस्तु तत्र कधनं, दुःखत्वस्य दुःखे विद्यमानत्वात् । प्रतियोगित्तित्वो
मविशेषक्षयोपशम एव हेतुरिति न किश्चिदनुपपन्नम् ॥५॥ कावपि दुःखात्यन्ताभावप्रतियोगिवृत्तित्वेन, त«सेत्याधु
शमाद्युपहिता हन्त, योग्यतैव विभिद्यते । कावपि दुःखध्वंसाङ्गीकारासदेव । प्रागभावानाधारवृत्तित्व. स्य ध्वंसविशेषणत्वे दृष्टान्तासिद्धिः । प्रदीपावयवानां
तदवच्छेदकत्वेन, संकोचस्तेन तस्य न ॥ ६ ॥ प्रदीपप्रागभावाधारत्वात्तदर्थ दुःखत्यादि । प्रदीपावयवास्तु
शमादीति-शमादिभिर्मुमुक्षुलिङ्गैरुपहिता हन्त योग्यतैष दुःखप्रागभावा (ना) धारभूता इति दृष्टान्तसंगतिः । दुः
विभिद्यते । सामान्ययोग्यतातः समुचितयोग्यतायाः प्राग् खानधिकरणेत्यादिकरणे खण्डप्रलयेनार्थान्तरता स्यादिति
भेदसमर्थनात् । तेन कारणेन तदवच्छेदकत्वेन योग्यतावच्छेदुःखप्रागभावनिवेशः । सत्कार्यमात्रवृत्तित्वादिति हेतः ।। दकत्वेन तस्य शमादेः संकोचो न योग्यतावच्छेदकत्वलक्षणः, वृत्तित्वमात्मत्वे व्यभिचारिकार्यवृत्तित्वमनन्तत्वे ध्वंसाप्रति- योग्यताविशेषस्यैव अतिशयितशमादौ तद्वारा च मोक्षे योगित्वरूपस्य तस्याकार्ये आत्मादौ कार्ये ध्वंसे च सत्त्वात् । हेतुत्वात् ॥ ६॥ कार्यमात्रवृत्तित्वमपि ध्वंसत्वे व्यभिचारवृत्तित्वे (व्यभिचारि
ननु शमादावपि संसारित्वेनैव हेतुतेनि सर्वमुक्त्याक्षेप तदर्थ भाववृत्ते) सतीति विशेषणे दीयमानेऽपि न तदुद्धारः।
इत्यत श्राहप्राग्भावध्वंसस्य प्रतियोगितद्ध्वंसस्वरूपत्वेन ध्वंसत्वस्यापि संसारित्वेन गुरुणा, शमाऽऽदौ च न हेतुता। भाववृत्तित्वात् । ततः सदिति कार्यविशेषणम् ॥ २॥ भव्यत्वेनैव किं त्वेष-त्येतदन्यत्र दर्शितम् ॥७॥ दीपत्ववदिति प्राहु-स्तार्किकास्तदसंगतम् ।
संसारित्वेनेति-संसारित्वेन नित्यज्ञानादिमद्भिन्नत्वरूपेण बाधाद् वृत्तिविशेषेष्टा-वन्यथार्थान्तराव्ययात ॥३॥ । गुरुणा नानापदार्थघटितेन शमादौ च हेतुता न तव कल्पयिदीपत्ववदिति, दृष्टान्तः, इति-तार्किकाः-नैयारिताः । इत्थं तुमुचितेति शेषः । किंतु-भव्यत्वेनैवैषा हेतुता, शमाद्यनुगतसर्वमुक्तिसिद्धौ चैत्रदुःखत्वादिकं पक्षीकृत्य तत्तन्मुक्तित्वसा- कार्यजनकतावच्छेदकतयाऽत्मत्वव्याप्यजातिविशेषस्य कल्पधनोपपत्तेः। तत्ताकिमतमसंगतम् न्यायापेतम् । वृत्ति
यितुमुचितत्वाद्। द्रब्यत्वादावण्यनुगतकार्यस्यैव मानत्वात् । विशेषस्याभावीयविशेषणतया दुःखप्रागभावानाधारवृत्ति--
श्रात्मत्वेनेय शमादिहेतुत्वे विशेषसामध्यभावेनेश्वरेऽतिप्रसत्वस्येष्टी साध्यकोटिनिवेशोपगमे बाधात् । दुःखध्वंसस्य
ङ्गाभावे समर्थनीयेऽन्यत्रापि तेन तस्य सुवचत्वाद्भव्यत्वादुःखसमवायिन्येव तया वृत्तित्वस्य त्वयोपगमात् । अन्यथा
भव्यत्वशङ्कयैव भव्यत्वनिश्चयेन प्रवृत्त्यप्रतिबन्धादिति । एसम्बन्धमात्रेण तदिष्टौ अर्थान्तराव्ययादर्थान्तरानुद्धारात्
तदन्यत्र न्यायालोकादौ दर्शितम् ॥ ७॥ आकाशादावपि दुःखध्वंसस्य व्यभिचारितादिसम्बन्धेन वृ.
परमात्मनि जीवात्म--लयः सेति त्रिदण्डिनः । लित्वात्प्रकृतान्यसिद्धेः। कालिकदैशिकविशेषरमतान्यतरस-1 लयो लिङ्गव्ययोज्वेष्टो, जीवनाशश्च नेष्यते ॥८॥ म्यन्धेन वृत्तित्वोक्तावपि कालोपाधिवृत्तित्वेन तदनपायात्।। परमात्मनीति-परमात्मनि, जीवात्मलयः-सा-मुक्तिरिति, कालिकेन दुःखप्रागभावानाधारत्वनिवेशे च दृष्टान्तासङ्गतेः।। त्रिदण्डिनो वदन्ति । अत्रैतन्मते लयो लिङ्गव्यय इष्टोऽस्मामुख्यकालवृत्तित्वविशिष्टकालिकसम्बन्धेन तन्निवेशेऽपि कमप्यभिमतः । एकादशेन्द्रियाणि पञ्च महाभूतानि च सूआत्मनस्तथात्यात् । उक्लान्यतरसंबन्धेन तन्निवेशेऽपि तथा-1 क्ष्ममात्रया संभूयावस्थितानि जीवात्मनि सुखदुःखावच्छेदसम्बन्धगर्भव्याप्त्यग्रहादिति भावः ॥ ३॥
कानि लिङ्गशब्देनोच्यन्ते , तद्वययाश्च परमार्थतो नामकर्मक्षय विपक्षबाधकाभावा--दनभिप्रेतसिद्धितः ।
एवेति । जीवनाशस्तु नेष्यते, उपाधिशरीरनाशे औपाधिकअन्तरैतदयोग्यत्वा-च्छङ्का योगापहेति चेत् ॥ ४ ॥
जीवनाशस्याप्यकामम्यत्वात् ॥ ८॥ विपक्षेति-विपक्ष-हेतुसत्त्वेऽपि साध्यासत्त्वे, बाधकस्या
बौद्धास्त्वालय विज्ञान-सन्ततिः सत्यकीर्तयन । नुकूलतर्कस्याभावात् । तथा चानभिप्रेतसिद्धितोऽनिष्टसि- विनाऽन्वयिनमाधारं, तेषामेषा कदर्थना ॥६॥ द्धिप्रसङ्गात् । कालान्यत्वगर्भसाध्यं प्रत्यपि उक्तहेतोरविशे- बौद्धास्त्विति-बौद्धास्तु , पालयविज्ञानसन्ततिः-प्रवृत्ति पात्। एतदुक्तसाध्यमन्तरा सर्वमुफ्त्यसिद्धौ अयोग्यत्वाशङ्का। विज्ञानोपप्लवरहिता संहतोयाकारा शानक्षणपरंपरा, साय एव न कदापि मोक्ष्यते तदहं यदि स्यां तदा मम विफल | मुक्तिरित्यकीर्तयन् यथोक्तम्परिव्राजकत्वमित्याकारा, योगापहा-योगप्रतिबन्धिकेत्यद “चित्तमेव हि संसारो, रागादिषलेशवासितम् । एव विपराधकमिति चेत् ॥ ४॥
तदेव तैर्विनिर्मुक्त, भवान्त इति कथ्यते ॥१॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org