________________
मुत्तावली अभिधानराजेन्द्रः।
मुत्ति सबकामगुणियं पारेत्ता-दुवालसं करेति, दुवालसं करेत्ता-मुत्तावलीवर-मुक्तावलीवर-पुं० । मुक्तावलीसमुद्रस्य पूर्वाऽर्द्धा सव्वकामगुणियं पारेति, सव्वकामगुणिय पारेत्ता-चउत्थं | ऽधिपदेवे, स्वनामख्याते द्वीपभेदे च । तत्र मुक्तावलावरभद्रमुकरेति, चउत्थं करेत्ता-सबकामगुणियं पारेति, सन्वका- | काबलीवरमहाभद्रौ देवी । जी० १ प्रति० । मगुणियं पारेत्ता-चोदसमं करेति. चोहसंम करेत्ता-सव्व-मुक्तावलीवरभद्द-मुक्तावलीवरभद्र-पुं०। मुक्तावलीवरद्वीपस्य कामगणियं पारेति, सव्वकामगणियं पारेत्ता-चउत्थं क- समुद्रस्य च पूर्वाद्धाधिपती देवे, जी०३ प्रति०५ अधि०॥ रेति, चउत्थं करेत्ता-सव्वकामगुणियं पारेति, सब्वकाम- |
मुत्तावलीवरमहावर-मुक्तावलिवरमहावर-पुं० । मुक्तावलीवर
द्वीपस्य समुद्रस्य च परार्धाधिपतौ देवे,जी०३प्रति०४अधिक। गुणियं पारेत्ता-सोलसमं करेति, सोलसमं करेत्ता-सव्व
मुत्तासुत्ति-मुक्ताशुक्ति-स्त्री० । मुक्ताफलयोन्याकारायर्या हस्तकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता-अट्ठारसं
विन्यासमुद्रायाम् , पञ्चा० ३ विव० । प्रव० । सङ्का० । मुक्ता करेति, अट्ठारसं करेत्ता-सव्वकामगुणियं पारेति, सबका- मौक्तिकानि तासां शुक्तिरुत्पत्तिस्थानम् । मुनोत्पत्तिस्थाने, मगुणियं पारेत्ता-दीसतिमं करेति, वीसतिमं करेत्ता-सव्व
दर्श० १ तत्त्व। कामगुणियं पारेति, सव्वकामगुणियं पारेत्ता-चउत्थं करे
मुत्ताहल-मुक्ताफल-न० । फो भ-हो॥८॥१२२६ ॥ कचित्तु ति, चउत्थं करेत्ता-सव्वकामगुणियं पारेति, सबकामगु
हः । मुत्ताहलं । शुक्निजे रत्ने, (मोती) प्रा०१ पाद । णियं पारेत्ता-बावीसइमं करेति, बावीसइमं करेत्ता--सव्व
मुत्ति-मुक्ति-स्त्री० । मोचनं मुक्तिः। लोभपरित्यागभावनायाम् ,
आव० ४ श्र० । बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदे, ध० ३ कामगुणियं पारेति, सव्वकामगुणियं पारेत्ता-चउत्थं क
अधि०। राज्ञा० निर्लोभतायाम् , उत्त० २६ श्र० । रेति, चउत्थं करेत्ता-सब्बकामगुणियं पारेति, सव्वकाम- श्राव । स्था० । लोभोदनिरोधे,औ०।ध०। पा० । पञ्चा० । गुणियं पारेत्ता-चोवीसइमं करेति, चोव्वीसइमं करेत्ता-- धर्मोपकरणेऽप्यमूर्छायाम् , द्वा०२७ द्वा० । स्था० । प्रश्न । सम्बकामगुणियं पारेति, सब्बकामगुणियं पारेत्ता-चउत्थं
निरन्तरं बहवो जीवा मुक्तो यान्ति परं मुक्तौ संकीरण न जा
यते, संसारश्च रिक्को न भवति , तम्य को दृष्टान्त इति प्रश्ने , करेति, चउत्थं करेत्ता-सव्वकामगुणियं पारेति, सबका
उत्तरम्-यथा भूमिकमृत्तिका मेघजलप्रेरिता समुद्रमध्ये निमगुणियं पारेत्ता-छव्वीसइमं करेति, छव्वीसइमं करे- रन्तरं याति, तथापि समुद्रः पूणो न भवति , भूमिकायां च त्ता-सव्वकामगुणियं पारेति, सबकामगुणियं पारेत्ता- गर्ता न भवन्ति, तथा, मुक्तावप्ययमेव दृष्टान्तो शेय इति । चउत्थं करोति, चउत्थं करेत्ता-सबकामगुणियं पारेति,
॥ ४५७ ॥ सेन०३ उल्ला०1
कवलभोजित्वेऽपि कृतार्थत्वं केवलिनो व्यवस्थापितम्। ससव्वकामगुणियं पारेत्ता-अट्ठावीसं करति अट्ठावीसं
र्वथा कृतार्थत्वं चास्य मुक्तौ व्यवतिष्ठते इति बहुविप्रतिपत्ति. करेत्ता-सव्वकामगुणियं पारेति , सबकामगुणियं
निरासन मुक्तिरत्र व्यवस्थाप्यते। पारेत्ता-चउत्थं करेति, चगत्थं करेत्ता-सव्वकामगुणियं दुःखध्वंसः परो मुक्ति -र्मानं दुःखत्वगत्र च । पारेति, सबकामगुणियं पारेत्ता-चउत्थं करेति, चउत्थं
आत्मकालान्यगध्वंस-प्रतियोगिन्यवृत्तिमत् ॥१॥ करेत्ता-सबकामगुणियं पारेति, सबकामगुणियं पारेत्ता-- दुःखध्वंस इति-परो दुःखध्वंसो मुक्तिः । परत्वं च समा. तीसइमं करेति, तीसइमं करेत्ता-सव्वकामगुणियं पारेति नकालीनसमानाधिकरणदुःखप्रागभावासमानदेशत्वं वर्धसव्वकामगुणियं पारेत्ता-चउत्थं करेति चउत्थं करेत्ता
मानग्रन्थे श्रूयते । तत्र च यद्यत्स्वसमानकालीनस्वसमाना.
धिकरणदुःखप्रागभावसमानदेशमिदानींतनदुःखध्वंसादि तसबकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता-वत्ती
तद्भेदो निवेश्यः । अन्यथा-चरमदुःखध्वंससमानकालीनसइम,वत्तीसइमं करेत्ता-सव्वकामगुणियं पारेति, सव्वका- समानाधिकरणदुःखप्रागभावाप्रसिद्धेः। “वस्तुतः समानामगुणियं पारेत्ता-चउत्थं करेति, चउत्थं करेत्ता- सब्बका- धिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसो मुक्तिः" इमगुणियं पारेति, सव्वकामगुणियं पारेत्ता-चोत्तीसइमं
त्येकं लक्षणम् । अपरं च-" समानकलीनदुःखप्रागभावस
मानाधिकरणो दुःखध्वंस” इति । लक्षणद्वये तात्पर्यम् । करेति, एवं तहेव ओसारेति जाव चउत्थं करेति, चउत्थं तेन नासमानदेशत्वविवेचनेऽन्यतरविशेषणवैययम् । मानकरेत्ता--सब्बकामगुणियं पारेति, एक्काए कालो-कारस प्रमाणं, चात्र मुक्ता, दुःखत्वमिति पक्षः । श्रात्मकालान्यग मासा पनरस य दिवसा चउराह तिमि वरिसा दस य
श्रात्मकालान्याकाशादिवृत्तियों ध्वंसः शब्दादेस्तत्प्रतियोगिमासा सेसं जाव सिद्धा (सूत्र-२५) अन्त०८ वर्ग अ०।
नि शब्दादाववृत्तिमदवर्तमानम् । शब्दादिवृत्तित्वेनार्थान्तर
वारणार्थमेतत् पक्षविशेषणं, बाधास्फूर्तिदशायां तसिद्धिमुनावलीभद्द-मुक्तावलीभद्र-पुं० । मुक्तावलीद्वीपस्य पूर्वार्धा
प्रसङ्गात् , नियतबाधस्फोरणेनैतत्साफल्याद् । अवृत्तिदुःखधिपतौ देवे, जी०३ प्रति०४ अधिक।
त्वमित्युक्तावसिद्धिः । दुःखत्वस्य दुःखवृत्तित्वाध्वंसेत्यामुत्तावलीमहाभद्द-मुक्तावलीमहाभद्र-पुं० । मुक्तावलीद्वीपप- धुक्तावपि ध्वंसप्रतियोगिनि कालान्यवृत्तीत्याधुक्तावपि कारा धिपे देवे, जी०३ प्रति.४ अधिक।
लान्यात्मवृत्तिदुःखध्वंसप्रतियोगिनि कालान्यत्वत्यागे चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org