________________
मंगल अभिधानराजेन्द्रः।
मंगल तीयाऽऽदिमलोपादाने सुष्ठुतरमङ्गलभावोपपत्तेः, न प्रसज | मजलं तस्यान्यमङ्गलकरणाभावत इयं नेष्यते। तत्र दूषणमाहति, प्रयोजनाभावात्तथालोकव्यवहारदर्शनात् । तथाहि-लोके
(न मंगलामिति) शास्त्रमङ्गलीकरणार्थमुपातमङ्गलस्याऽ. कस्यचिदातुरस्य शर्करापलद्वयमौषधं केनाऽपि भिषग्वरेणो- नवस्थाभयेनाऽन्यमङ्गलाकरणेन तद् मगलं न स्यात्, पादेशि, तत्र यद्यपि तृतीयाऽऽदिशर्करापलप्रक्षेपे विशि- अन्यमालाभावात् , शास्त्रवत् । इत्यर्थः । इदमुक्तं भवतिटतमो मधुरभावो भवति, तथाऽपि तन्न प्रक्षिप्यते, प्रयोज- यदि मालस्याऽपरमन्गलविधानामावेनाऽनवस्थानेष्यते त. नाभाषात्, एवमिहाप्यन्यस्तृतीयाऽऽदिकं मङ्गलं नोपादीयते- हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भ. प्रयोजनामावदिति । वृ० १ उ०१ प्रक० ।
वति, तथा मङ्गलमप्यन्यमङ्गलऽविहिते मगलं न भवेत, अथ तृतीयं मङ्गलद्वारमाधिकृत्याऽऽह
न्यायस्य समानत्वात् । तथा च किमनिष्टं स्यात्? इत्याह-प्रबहुविग्घाइँ सेयाइँ, तेण कयमंगलोवयारेहिं ।
मगलता मङ्गलाभावः-शाने यद् मङ्गलमुपातं तदन्य,
मङ्गलशून्यत्वाद् न मङ्गलम् , तस्य च मालत्वाभावे शा. घेतब्बो सो सुमहा-निहि व्ब जह वा महाविजा॥१२॥
स्त्रमपि न मङ्गलम् , इति व्यक्त एव मालाभाव इति भावः । "श्रेयांसि बहुविघ्नानि भवन्ति महतामंपि।" इति वच
वाशब्दः पक्षान्तरसूचकः, अनवस्था, मङ्गलाभावो वेत्यर्थः । नाद् येन बहुविनानि श्रेयांसि भवन्ति, तेन कारणेन परमश्रे
इति गाथाऽर्थः ॥ १५॥ योरूपत्वात् कृतमङ्गलोपचारैरेव स आवश्यकानुयोगो ग्र-1
अनोत्तरमाहहीतव्यः । किंवत् ? , इत्याह-शोभनमहारत्नाऽऽदिनिधिवद्
सत्थत्थन्तरभूय-म्मि मंगले होज्ज कप्पणा एसा । महाविद्यावद् वा । इति गाथाऽर्थः ॥ १२ ॥
सत्थम्मि मंगले किं,अमंगलं काऽणवत्था वा ॥१६॥ क्व पुनस्तन्मङ्गलं शास्त्रस्येष्यते ?, इत्याह
शास्त्राऽऽदावावश्यकाऽऽदेरर्थान्तरभूते भेदवति मङ्गले उपातं मंगलमाईए, मज्मे पजंतए य सत्थस्स । दीयमाने भवेद्-घटेत परेण विधीयमाना 'मंगलकरणा सत्थं पढम सत्थत्थाऽवि--घपारगमणाय निद्दिढे ॥१३॥ न मंगलं' इत्यादिका कल्पना-दोषोत्प्रेक्षालक्षणा; शास्त्रे त्या
वश्यकाऽऽदिके परममङ्गलस्वरूपेऽभ्युपगम्यमाने,तद्भिन्ने म. तद मङ्गलं शास्त्रस्याऽऽदौ क्रियते,तथा मध्ये, पर्यन्ते चेति ।।
गले चाऽनुपादीयमाने हन्त ! किममगलम्, का वाऽनवश्रथैकैकस्य करणफलमाह-प्रथममङ्गलं तावच्छास्त्रार्थ
स्था त्वया प्रेर्यते ? तस्मादाकाशरोमन्थमेव परस्य दोघोडास्याऽविघ्नेन पारगमनाय निर्दिष्टम् । इति गाथाऽर्थः ॥ १३ ॥
वनमिति भावः। श्राह-यदि शास्त्रं स्वयमेव मङ्गलम् , तर्हि तस्सेव य थेजत्थं, मज्झिमयं अंतिम पि तस्सेव ।
'तं मंगलमाईए०(१३) इत्यादिभाष्य)वचनात् मङ्गलं तत्र किअव्वोच्छित्तिनिमित्तं, सिस्सपसिस्साइवंसस्स ॥ १४॥ |
मित्युपायते?। सत्यम्, किन्तु 'सीसमइमंगलपरिग्गहत्थमेतं
तदभिहाणं ।' इत्यादिना वक्ष्यते सर्वमत्रोत्तरम् मा त्वरिष्ठाः । तस्यैव शास्त्रस्य प्रथममङ्गलकरणाऽनुभावादविध्नेन पर
इति गाथार्थः॥१६॥ म्परामुपागतस्य स्थैर्यार्थ-स्थिरताऽऽपादनार्थ मध्यमं मनलम् , निर्दिष्टमिति वर्त्तते, 'अन्तिमं पीति' अन्त्यमपि मङ्ग- अथ समर्थवादितयाऽर्थान्तरभूतत्वमपि लं तस्यैव शास्त्रार्थस्य मध्यममङ्गलसामर्थ्येन स्थिरीभूतस्या
मङ्गलस्याऽभ्युपगम्य समर्थयन्नाहऽव्यवच्छित्तिानमित्तम् , कस्य, योऽसौ शास्त्रार्थः ?, इत्याह
अत्यंतरे वि सइ मंगलम्मि नामंगलाऽणवत्थाम्रो । शिष्यप्रशिष्याऽऽदिवंशगतस्येत्यर्थः । शिष्यप्रशिष्याऽऽदिवंशे
सपराणुग्गहकारिं, पईव इव मंगलं जम्हा ॥ १७॥ शास्त्रार्थस्याऽव्यवच्छेदनिमित्तं चरममङ्गलमिति भावः । इति गाथार्थः ॥ १४ ॥
शास्त्रादर्थान्तरे भेदवत्यपि मङ्गलेऽभ्युपगम्यमाने सति नाs
मङ्गलता शास्त्रस्य, नाप्यनवस्था। कुतः?, इत्याह-यस्मात् स्वअत्राऽऽह
परानुग्रहकारि मङ्गलम्, प्रदीपवत् , यथाहि प्रदीप प्रात्मानमंगलकरणा सत्थं न मंगलं अह च मंगलस्सावि । प्रकाशयानः स्वस्याऽनुग्राहको भवति, गृहोदरवर्तिनस्तु मंगलमोऽणवत्था, न मंगलममंगलत्ता वा ॥१५॥
घटपटाऽऽद्यर्थानाविष्कुर्वाणः परेषामनुग्राहकः संपद्यते,न तु
स्वप्रकाशे प्रदीपान्तरमपेक्षते यथा च-लवणं रसवत्यामात्मनि प्रेरकः प्राह-भो प्राचार्य ! त्वदीय शास्त्रं न मङ्गल प्रा
च सलवणतामुपदर्शयत् स्वपरानुग्राहकं भवति, न त्वात्मनः प्नोति । कुतः? इत्याह-मङ्गलकरणात् अमङ्गले हि मङ्गल
सलवणतायां लवणान्तरमपेक्षते। एवमर्थान्तरभूतं मालममुपादीयते, यतु स्वयमेव मङ्गलं तत्र किं मङ्गलविधानेन, न
पिनिजसामर्थ्याच्छास्त्रे स्वाऽऽत्मनि च मङ्गलसां व्यवस्थापहि शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते; तस्मात् तन्मङ्ग
यत्स्वपरानुग्राहकं भवति । ततो मङ्गलाद मालरूपताप्राप्ती लोपादानान्यथाऽनुपपत्तेः शास्त्रं न मङ्गलम् । अथ मगलं
शास्त्रस्य तावत् नाऽमलता । यदा च मागलमात्मनो शास्त्रम्, मङ्गलस्याऽपि सतस्तस्याऽन्यद् मङ्गलं क्रियत इत्य- मङ्गलरूपतायां मालान्तरं नाऽपेक्षते, तदाऽनवस्थाऽपि भ्युपगम्यते; अत एवं सति तीनवस्था-मङ्गलानामवस्थानं दूरोत्सारितैव । इति गाथार्थः ॥१७॥ न क्वचित् प्राप्नोति । तथाहि-यथा मङ्गलस्याऽपि सतः शा
पुनरन्यथा परः प्रेरयतिस्त्रस्याऽन्यद् मङ्गलमुपादीयते, तथा मङ्गलस्याऽपि तद्पस्य सतोऽन्यद् मालमुपादेयम् , तस्याऽप्यन्यत् ,अपरस्याप्यन्य-|
मंगलतियंतरालं, न मंगलमिहत्यमो पसर ते । व.इत्येवमनवस्था आपतन्ती केनवार्यतेप्रथ याने यदुपातं जइ वा सव्वं सत्यं, मंगलमिह किं तियग्गहरा ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org