________________
( ६ ) मंगल अभिधानराजेन्द्रः।
मंगल लबुद्धिपरिप्रहाय स्वतो मालभूतस्याप्यस्याऽऽदिमध्यावसा- कामस्य, विपरीत तुरीवेमाऽऽधुपकरणोपादाने, सर्वथा नेषुमालमभिधातव्यम्, आदिमङ्गलं विध्नेन शाखपारग- चक्रदण्डसूत्रोदकाऽऽदीनामुपकरणानामभावे या घटः । मनार्थम् , मध्यमालम्-अवगृहीतशास्त्रास्थिरीकरणार्थम्- इतरथा-अविपरीतोपकरणसद्भावे सिध्यति, यथा घट अन्तमङ्गलम्-शिष्यप्रशिष्यपरम्परया शाखास्याऽव्यवच्छेद- साधयितुकामस्य यथावस्थितानां चक्रदण्डसूत्रोदकाss.. नार्थम् ।
दीनामुपादाने घटं, न सिध्यन्ति च मङ्गलमन्तरेण उक्तञ्च (भाष्यकारैः)
विघ्नोपशमाऽऽदयो भाषा इति मालोपादानम्। पुनरप्या "तं मंगलमाईए, मज्झे पज्जतए य सत्थस्स ।
ह-यदि शाखस्याऽऽदिमध्यावसानेषु मालं ततः सापढम सत्थत्यादि-ग्धपारगमसाय निद्दिढें ॥१॥ (१३) । मादिदमायातमपान्तरालवयाऽमलामिति। तस्सेवं य थेजस्थे, मज्झिमयं अंतिम पि तस्सेव ।
प्रवाहअब्बोच्छित्तिनिमितं, सिस्सपसिस्साइवंसस्स HRA (१४)"
बइवि य तिवाणकयं, तह वि हु दोसो न वाहए इयरो । प्रज्ञा०१पद् ।
तिसमुन्भवदिढुंता, सेसं पि हु मंगलं होई ॥ २२ ॥ तत्र परः प्रश्नयति-किमर्थ मालग्रहणमित्याह
यद्यपि त्रिषु स्थानेष्वादिमध्यावसानरूपेषु कृतं माल तथा विग्धोवसमो सद्धा, भायर उवयोग निजराऽधिगमो। पि इतरोऽपान्तरालद्वयो मङ्गलत्व(त्व)लक्षणो दोषो न वाधते, भत्ती पभावणा विय,निवनिहिविजाइ अाहरणा॥२०॥
तस्यैवाभावात् । कथमभाव इति चेदत पाह-(तिसमुम्भवे
त्यादि) त्रिभ्यो गुडसमितिघृतेभ्यः समुद्भवो यस्य स मोमाले प्रकृते सति रोगाऽऽदिविघ्नोपशमो भवति, तदुप
दकः,तदृष्टान्तात् ,शेषमपि (छ) निश्चित मङ्गलं भवति । इयशमे च प्रतिबन्धकाभावात् महता प्रतिवन्धेनाऽऽचार्येणा
मत्र भावना-मोदक इव सकलं शास्त्रं द्विधा विभज्यते, नुयोगः प्रारभ्यते, तथाऽनुयोगप्रारम्भेच शिष्यस्य शास्त्रग्र
तत्राऽऽदिमो भाग आदिमङ्गलेन मजलीकृतो,मध्यमो मध्यमहणे महती श्रद्धा उपजायते, श्रद्धावतच शास्त्रावधारणे म
अलेनान्तिमोऽन्तिममलेन, ततः कुतोऽपान्तरालद्वयाऽमनहानादरः, कृताऽदरस्य शास्त्रविषयेऽनवरतमुपयोगो, यदा
लत्वप्रसङ्गः । स्यादेतत्, यदिदं शास्त्रमारब्धमेतदादिमध्यावयदा चोपयोगस्तदा सम्यग्ज्ञानत्वात् महती सानाऽऽवरणी
सानेषु सर्वाऽऽत्मना मङ्गलं, ततो यद्यन्यत्तस्य मालमुपादीयस्य कर्मणो निर्जरा,मानाऽऽवरणकर्मनिर्जरणाच स्फुटःस्फु
यते तदाऽनवस्थाप्रसङ्गः । कृतेऽपि मगले पुनरन्यतम माटतरः शास्त्रस्याऽधिगमः,अधिगतशास्त्रस्य च मुरौ शारे प्र
लमुपादेयं, विशेषाभावात्तत्राप्यन्यदित्येवं मलाऽऽनन्त्यप्रसबचने च निकृत्तिमा भक्तिरुवासति,ततःप्रभावना तां हवा क्तः । अथ नन्दी मङ्गलं शास्त्रं पुनरमजल केवलं तमन्चा मगम्येषामपितथा श्रद्धाऽऽदीनां करणात्,यदि पुनर्न क्रियतेमाल
लीक्रियते, नन्वेवं तर्हि यदा नन्दीव्याख्यानमकृत्वा शास्त्रं तत एषां विघ्नोपशमाऽऽविभावानाम् अप्रसिद्धिः अत्रोदाहर
व्याख्यातुमारभ्यते तदा शास्त्रम् अमङ्गलत्वाच्च न शान,शापानि रथन्तानृपनिधिविद्याऽऽदयः। प्रादिशब्दाद्योगो,मन्त्रा
नाभावाच्च न कर्त्तव्यस्तस्यामुपयोग इति । श्व परिगृह्यन्ते।तत्रेयं नृपदृष्यन्तस्य भावना-यथा कोऽपिपुरु
अनाऽऽहषःकार्यार्थी राजानमधिगन्तुकामो मङ्गलभूतानि पुष्पाऽऽदीन्यादाय तत्समीपमुपगच्छति । उक्तं च-"पुष्फपुडिया' पह,
नविय हहोयऽणवत्था,न विय हुमंगलममंगलं होइ। गोरसघडयो करे कज्जाई। मणिबंधम्मि पयलिते, सानुऽग्गह अप्पपराभिब्वतिया, लोणुण्हपदीवमादि व्व ॥ २३॥ होति सव्वगहा ॥१॥" उपेत्य चाञ्जलिं करोति, पादयो- नापि च (हु) निश्चितं भवत्यनवस्था, यतो नन्दी शास्त्रादनश्व प्रणिपतति, ततो राजा तुष्यति, तुष्टे च तस्मिन् य- र्थान्तरभूता, शास्त्रं च स्वतः समस्तमालं, न च तस्य मङ्गस्तदधीनोऽर्थः स सिद्धयति । अथैवमुपचारं न करोति, लकृतस्य सतोऽन्यत् मङ्गलमुपादीयते, ततो नानवस्थातदान तुष्यति, तोपाभावे च तंदधीनस्याऽप्रसिद्धिः , एवं प्रसङ्गः । यदापि नन्द्या व्याख्यानमकृत्वा शास्त्रमारभ्यते,त. निधिमुत्खनितुकामो विधा मन्त्रं वा साधयितु मो यदि दाऽपि तच्छास्त्र मङ्गलमिति तदमङ्गलं न भवति । एवं ताद्रव्यक्षेत्रकालभावयुक्तमुपचारं करोति,तद्यथा-द्रव्यतः-पुष्पा- वनन्द्या अनर्थान्तरतायाममङ्गलत्वमनवस्था च परिहता।
विषु, क्षेत्रतः-श्मशानाऽऽदिषु, कालतः-कृष्णपक्षचतुर्वेश्या सम्प्रत्यर्थान्तरत्वमधिकृत्य परिह्रियते-यद्यपि शास्त्रादर्थान्तदिषु, भावतः-प्रतिलोमानुलोमोपसर्गसाहिते, तदा निधि वि
रभूता नन्दी तथाऽप्यमङ्गलत्वमनवस्था च न भवति। कथमिचां मन्त्रं वा साधयति । द्रव्याऽऽयुपचाराभावे ते निध्यादयो
त्याह-(अप्पपरेत्यादि) नन्द्या आत्मनाऽपि मालशास्त्रमसिध्यम्ति, तस्माद्यो यत्रोपचारः स तत्र कर्तव्यः ।
मपि च मङ्गलीकरोति । शास्त्रमप्यात्मनाऽपि मङ्गलं नन्दीएतदेवाऽऽह
मपि च मङ्गलीकरोति । एवमात्मपराभिव्यक्तिता द्वयोरपि जो जेण विणा अत्थो, न सिझई तस्स तन्विहं करणं ।।
मङ्गलयोरेकीभूतयोः सुष्टुतरो मङ्गलभावो भवति । कथमिविवरीय अभावेण य,न सिझई सिझई इहरा ॥ २१ ॥
घेत्यत आह-“लोणुराहपदीवमादि व्य ।" यथा योर्लय
खयोरेकीभूतयोः सुष्ठुतरो लवणभावो, योर्वा उष्णयोयोऽर्थो येन विना नसियति तस्य निष्पत्तये तद्विधं करण- रेकत्रमिलितयोः सुष्ठुतरभावो, यथा च द्वयोः प्रदीपयोः मवश्यमुपादातव्यम् । यथा घटं साधयितुकामेन चक्रदण्डम- समीचीनतरः प्रकाशभावः, आदिशब्दात्-मधुरशीतलस्नेहात्पिण्डाऽऽदिकम् । यतो विपरीतैःकरणैः सर्वथा करलाना- ऽऽदिद्रव्याणां परिग्रहः। एवमिहापि द्वयोर्मङ्गलयोरेकीभूतयोः मभावनच, साऽधिकतोऽर्थो न सिस्थति यथा घटं साधयितु- सुष्ठुतरोमालभावः । स्यादेतत्। एवमपि प्रसजत्यनवस्था,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org