________________
मंगल अभिधानराजेन्द्रः।
मंगल इह मालविचारप्रक्रमे , अर्थतोऽर्थापत्त्या एतत् (ते) तव | नन्दिरपिश्रुतरूपत्वेनाऽऽवश्यकाऽऽदिशास्त्रान्तर्गव । तस्माद् प्राचार्य ! प्रसक्तं-प्राप्तम् । किं तत् ? इत्याह-मगलाना-| नन्देमङ्गलत्वेनाऽभिधाने शास्त्रान्तर्गतमेव मालमभिहितं मादिमध्यावसानलक्षणं त्रिकं मङ्गलत्रिकं तस्याऽन्तराल- भवति । तत्रापि नाऽमङ्गलस्य सतः शास्त्रस्य मङ्गलताद्वयलक्षणमपान्तरालं न मनलमिति । यदाहि-तं मंगलमाई- 3ऽपादनार्थ तदभिधानम् , किन्तु-शिष्यमतिमालपरिग्रए मज्झे पजंतए य सत्थस्स।' इत्यादिवचनादादिमध्याव- हार्थम् , शिष्यो हि तस्मिन्नभिहिते 'मङ्गलमेतच्छास्त्रम्' सानलक्षणेषु त्रिष्वेव नियतस्थानेषु मङ्गलमुपादीयते, तदा इत्येवं स्वमतौ तन्मलतापरिग्रहं करोतीति भावः । इति तदव्याप्तमन्तरालद्वयमर्थापत्यैवाऽमङ्गलं प्राप्नोतीति भावः ।
गाथार्थः ॥२०॥ पर एवाऽऽह-यदिवा-सिद्धान्तवादिन् ! एवं ब्रूयास्त्वं यदुत
श्राह-कि मङ्गलमपि मङ्गलबुझ्या गृहीतमेव स्वकार्य कसर्वमेव शास्त्रं मनलमिति प्रागेवोक्तम् , अतः किमेवं प्रेय
रोति, नान्यथा? । एवमेतत् , इत्याहते। हन्त तर्हि 'तं मंगलमाईए.' इत्यादिना किमिह मगलत्रिकग्रहणं कृतम् ? । न हि सर्वस्मिन्नपि शास्त्रे मङ्गले
इह मंगलं पि मंगल-बुद्धीए मंगलं जहा साह । 'प्रादौ मध्येऽवसाने च मङ्गलम् ' इत्युच्यमानं युक्तियुक्त- मंगलतियबुद्धिपरि-ग्गहे विनणु कारणं भणिय।२१।। त्वमनुभवति । तस्मादपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रति- इह लोके , मङ्गलमपि सद् वस्तु मङ्गलबुद्धय गृह्यमाणमपद्यस्व, मालत्रयग्रहणं वा मा कृथा इति भावः। इति गा-1 भिनन्द्यमानं वा मजलं भवति । यथा साधुः, साधुहं स्वथार्थः॥१८॥
यं मङ्गलभूतोऽपि तद्बुद्धया गृह्यमाण एव प्रशस्तचेतो. श्राचार्यः प्राऽऽह
तेर्भव्यस्य मङ्गलकार्य करोति , अमङ्गलबुद्धया तु गृह्यमाणं सत्थे तिहा विहते, तदन्तरालपरिकप्पणं कत्तो। मङ्गलमपि तत्कार्य न करोति, यथा स एव साधुः का
लुष्योपहतचेतोवृत्तेरभव्यस्य । अत्राऽऽह कश्चित्-नम्वेवं ससव्वं च निजरत्थं, सत्थमोऽमंगलमजुरां ॥ १६ ॥
त्यऽमङ्गलमयसाध्वादिकं मङ्गलबुद्धया गृह्यमाणं तत्कार्य बुद्धया शास्त्रे त्रिधा विभक्ते तस्य शास्त्रस्यान्तरालं तद
करिष्यति, न्यायस्य समानत्वात् । तदयुक्तम् , असाधोः स्वन्तरालं तस्य परिकल्पनं कुतः संभवति ?-न कुतश्चिदि
तो मङ्गलरूपताया अभावात् , सत्यमाणिर्हि सत्यमणितया गृत्यर्थः । यथा हि-संपूर्णे मोदकाऽऽदिवस्तुनि त्रिखण्डे विक
ह्यमाणो ग्रहीतुर्गौरवमापादयति, न त्वसत्यमणिः सत्यमणिल्पितेऽन्तराल न संभवति , तथाऽत्रापि , इति कस्याऽम
तया , इत्यल प्रसङ्गेन । श्राह-यद्येवम् , तहकिमेव मङ्गलजलता स्यात् ? इति । यदि नाम शास्त्रं त्रिधा विभक्तम् , त
मस्तु , तेनापि हि शिष्यमतिमङ्गलपरिग्रहः सेत्स्यति , थापि कथं तस्य सर्वस्यापि मनलता ? इत्याह-सर्व चाss
किं मगलत्रयकरणेन ?, इत्याह- मंगलतिये' त्यादि, वश्यकाऽऽदि शास्त्रं निर्जरार्थ कर्मापगमरूपा निर्जरा अर्थःप्रयोजनमस्येति निर्जरार्थम् , तथा च सति तपोवत् स्वय
मालत्रये हि कृते शिष्यस्य बुद्धौ तत्परिग्रहो भवति । ते.
नाऽपि किमिति चेत् ?: इत्याह-ननु तत्रापि 'पढम सत्थमेव मतलमिदमिति सामर्थ्याधगम्यते । यदि नाम निर्जरार्थत्वात् तपोवत् स्वयमेवाऽऽवश्यकाऽऽदिशास्त्र मङ्गलम् ।
स्थाविग्धपारगमणाय निद्दिटुं' इत्यादिना कारण-निमित्तं प्रा.
गेव भणितं किमिति विस्मार्यते ?। न च वक्तव्यमेकेनैव म. ततः किम् ?, इत्याह-अतोऽमङ्गलमयुक्तम् , यतः सर्वमेव |
अलेन तत् कारणत्रय सेत्स्यति, यतो यथैव शास्त्रं मङ्गलशास्त्रं मङ्गलम्, अतो मङ्गलाऽऽत्मनि तस्मिंत्रिधा विभक्ने य
मपि सद् मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गल न भवति साधुदुच्यते-'अपान्तरालयममङ्गलम् , तदयुक्तमित्यर्थः । यदि
वत् , तथा शास्त्रस्याऽऽदि-मध्या-ऽवसानानि मगलरूहि शास्त्रं स्वयं मङ्गलं न भवेत् तदाऽन्यमङ्गलाऽव्याप्तत्वा
पाण्यपि मङ्गलबुद्धिपरिग्रहं विना न मङ्गलकार्य कुर्वन्ति , त् क्यापि तदमङ्गल भवेत् , यदा तु सर्वमपि स्वयमेव त
इति मगलत्रयाभिधानम् । इति गाथार्थः ॥ २१ ॥ द मङ्गलम् , तदा क्वापि तस्याऽमलता न युक्तति भावः ।
तदेवं मङ्गलाभिधानमुपपत्तिभिर्व्यवस्थाप्य मङ्गलशब्दार्थ इति गाथार्थः॥१६॥
निरूपयितुमाहअथ प्रेरकः प्राऽऽहजइ मंगलं सयं चिय, सत्थं तो किमिह मंगलग्गहणं? ।
मंगिज्जएऽधिगम्मइ , जेण हिअं तेण मंगलं होइ । सीसमइमंगलपरि-ग्गहत्थमे तदभिहाणं ॥२०॥
अहवा मंगो धम्मो, तं लाइ तयं समादत्ते ॥ २२॥ यदि हि स्वयमेव शास्त्र मङ्गलमिभ्यते तदा 'तं मंगलमाईए
'अगि-रगि-लगि-वगि-मगि' इत्यादौ मगिर्गत्यर्थो धामज्मे०'इत्यादि वचनात् किमिह मङ्गलग्रहणं क्रियते?,स्वत एव
तुः, अतस्तस्याऽलचप्रत्ययान्तस्य मडग्यतेऽधिगम्यते सा. मनले मालविधानस्याऽनर्थकत्वादिति भावः । इति परेण
ध्यते यतो हितमनेन तेन कारणेन मङ्गलं भवति । श्रथ
वा-मग इति धर्मस्याऽऽख्या, 'ला' आदाने धातुः, ततश्च प्रेरिते गुरुराह-'सीसे' त्यादि, शिष्यस्य मतिः शिष्यमतिस्त
मङ्गं लाति समादत्ते इति मङ्गलं धर्मोपादानहेतुरित्यर्थः । स्या मङ्गलपरिग्रहः सोऽर्थः-प्रयोजनमस्य तत् तथा तदर्थमेव शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधानं मङ्गलाभिधान
इति गाथार्थः ॥ २२॥ मित्यर्थः। इदमुक्तं भवति-शास्त्रादनान्तरभूतमेव मङ्गलमु
अहवा निवायणाओ, मंगलमिट्ठत्थपगइपच्चयभो । पादीयते, नाऽर्थान्तरमिति प्रागेवोक्कम् , नन्दिर्हि महलत्वे- सत्थे सिद्धं जं जह, तयं जहाजोगमायोज्जं ॥ २३ ।। नाऽभिधास्यते, सा च पञ्चज्ञानाऽऽस्मिका, ततः शास्त्राण्याव| अथवा निपातनाद् मङ्गलमिति साध्यते । कथम् ?, इ. श्यकाऽऽदीनि सरायपि श्रुतज्ञानरूपतया नन्वन्तर्गतान्येव, | त्याह-दृष्टार्थप्रकृतिप्रत्ययतः, तोटो विवक्षितोऽर्थो यासां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org