________________
अभिधानराजेन्द्रः।
मुणि शुद्धज्ञाननये साध्यः, क्रियालाभात् क्रियानये ॥३॥ निर्मलनिष्कलङ्कमानदर्शनोपयोगलक्षण आत्मा, तज्ज्ञानं शा. (चारित्रमिति) आत्मचरणात्-श्रात्मस्वरूपरमणात् परभा- नम् । उक्त चवप्रवृत्तित्यागात् । चारित्रम्-श्रात्मस्वरूपावबोधः,शानं-स्वी
"देहादेवलजो वसइ, देय प्रणाचणंत । यासंख्येयप्रदेशव्यापकत्वेन सहजलक्षणशानाधनन्तपर्यायः सो परजाणहु जोइया, असत तंत नमंत ॥१॥" अहं नाम्य इति निर्धारः । दर्शनम्-इत्यनेन प्रात्मा शानदर्श- आत्मज्ञानेनैल सिद्धिः , साध्यमपि पूर्णात्मशानं , तनोपयोगगुणद्वयलक्षणः । एवम् उक्तं च भाष्ये-"आत्मनो वर्थमेव वदन्ति दर्शनान्तरीयाः , प्राणायामयन्ति-रेगुणवयमेव व्याख्यानयन्ति" इति तन्मते-शाने स्थिरत्वं चा- चकादिपवनम् , अवलम्बयन्ति मौनं , भ्रमन्ति गिरिवनरिवं, तेन ज्ञानचारित्रयोरभेद एव, शानमेवात्मपरिणाममयी निकुओषु , तथाऽप्यहत्प्रणीतागमश्रवणात् स्याद्वादस्वपरवृत्तिः । सम्यक्त्वम्-प्रास्त्रवरोधः, तस्वशानेकता चारित्रम् , परीक्षपरीक्षितस्वस्वभावावबोधमन्तरेण न कार्यसिद्धिः , एवं व्यापारभेदात् ज्ञानस्यैवावस्थात्रयम् । उक्नं च
अतः प्राप्तावसरे तदेथानन्तगुणपर्यायात्मकमात्मानमात्म"एवं जिणपण्णते, सहहमाणस्स भावो भावे। माऽऽत्मनि करणीयम् । उक्तं चपुरिसस्साभणि वाए, सणसदो हबइ जुत्तो ॥१॥" "आत्माऽज्ञानभवं दुःख-मात्मशानेन हन्यते । तथा च क्रियानये क्रियालाभात् साध्यनिष्पादनाय इति
अभ्यस्यं तत्तथा तेन, येन (आत्मा) शानमयो भवेत् ॥१॥" प्रथमं च क्रियानयसाध्यं तत्त्वप्राग्भावे च सर्व माननयसा- यथा शोफस्य पुष्टत्वं, यथा वा वध्यमएडनम् । ध्यमस्ति, वस्तुतः ज्ञानप्रवृत्तिरेव चरणं शानमयमेवात्मध- तथा जानन् भवोन्माद-मात्मतृप्तो मुनिर्भवेत् ॥ ६॥ मत्वात् , अतः ज्ञानस्वरूप एवात्मा ॥ ३॥
यथा इति-यथा पेन प्रकारेण, शोफस्य-पुष्टत्वं शरीयतः प्रवृत्तिर्न मणौ, लभ्यते वा न तत्फलम् । रस्थौल्यं न पुष्टत्वे इष्ट, वा-अथवा, यथा वध्यस्य-मारअताचिकी मणिज्ञप्ति-मणिश्रद्धा च सा यथा ॥४॥।
णार्थ स्थापितस्य, मण्डनं करणवीरमालाद्यारोपणात्मकम् ,
पवरूपं भवोन्मादं जानन्-भवस्वरूपम् एवंविधं जानन् , मु(यतः प्रवृत्तिरिति) अशुद्धशाने निष्कलत्वं द्रढयति, यथा-| निः-समस्तपरभावत्यागी,आत्मतृप्तः आत्मस्वरूपे-अनन्तगुअतात्विकी मणिक्षप्तिः-श्रमणो मण्यारोपे, अमणी माणिश्रद्धा, णात्मके, तृप्तः-तुष्टो भवेत् , संसारस्वरूपं विरूपमसारं निष्फतस्मिन् तत्फलं न लभ्यते-न प्राप्यते, यतः मणेः सकाशात् | लम् श्रभोग्यं तुच्छं तं ज्ञात्वा, मुनिः स्वरूपे मनोभवति ॥६॥ मणिप्रवृत्तिः विषापहाराादका भवतीत्यर्थः । उक्तं च
सुलभं वागनुच्चारं, मौनमेकेन्द्रियेष्वपि । "पुल्लेव मुट्ठी जद्द से असारे, आयंतए कूडकहावणे वा। राढामणी वेरुलवप्पगासे,अम्हग्घउ होइ य जाणएसु ।१।४॥"
पुद्गलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् ॥७॥
(सुलभमिति) वागनुच्चारम्-वचनाप्रलापरूपं, मौनम् सुतथा यतो न शुद्धात्म-स्वभावाचरणं भवेत् ।
लभ-सुप्राप्यं, तत् एकेन्द्रियष्यपि अस्ति । तन्मौनं मोक्षसाफलं दोपनिवृत्तिा , न तज् ज्ञानं न दर्शनम् ॥ ५॥ धकं नास्ति । पुद्रलेषु-पुद्गलस्कन्धजवर्णगन्धरसस्पर्शसंस्था(तथा इति)तथा-तेन प्रकारेण, यतः-एकान्तद्रव्याचरणचा- नादिषु, योगाना-द्रव्यभावमनोवचनकाययोगाना, या अप्ररित्रात्, शुद्धात्मस्वभावाचरणं-शुद्धः परभावरहितः योऽसौ
वृत्तिः रम्या, रम्यतया श्रव्यापकत्वं सदभिमुखं वीर्यापसरआत्मस्वभावः स्वरूपलक्षणः तस्याऽऽचरणं तदैकत्वं तन्म
एपरिसर्पणरहितं, मौनम् उत्समम्-प्रशस्यम् ,भावना च-पयत्वं न भवेत् , तेन प्रवर्तनेन फलं शुद्धात्मस्वभावलाभरूपं न
रभाषानुगतचेतनावीर्यप्रवर्त्तनं चापल्यं तद्रोधः मौनम् उत्तमपरमात्मपदनिष्पत्तिः,म दोषाणां-रागादीनां,निवृत्तिः श्रभावः।
म्-उत्कृष्टं, आयत्यात्मनीनं योगचापल्यं च नात्मकाय तेन न । वा-अथवा, तत्-सर्वमपि, प्रवर्त्तनं बाललीलाकल्पं शुद्धा
तद्रोधः श्रेयान् । योगस्वरूपम् कर्मप्रकृती-पात्मनो वीर्य
गुणस्य क्षायोपशमप्राप्तस्यासंख्येयानि स्थानानि सर्वजघन्य स्मस्वरूपालम्बनमन्तरेण अवेद्यसंवेद्यरूपं शान-तज्ज्ञानं,तथा
प्रथमं योगस्थानं सूक्ष्मनिगोदिनः॥ एवं सूक्ष्मनिगोदेषु उत्पद्यसकलपरभावसङ्गोपाधिकाशुद्धात्माध्यवसायमुक्ततात्विका
मानस्य जन्तोः भवति । इह जीवस्य वीय केवलिप्रशाच्छेदनके मूर्तचिन्मयानन्दात्मीयसहजभाव एवाहमिति निर्धारविकलं
न छिद्यमानं छिद्यमानं यदा विभागं न प्रयच्छति, तदा स एतदर्शनं, न-नैवेत्यर्थः, अत एव श्रुतेन केवलात्मज्ञानं तदभे
वांशो विभागः,ते च वीर्यस्याविभागाः,एकैकस्मिन् जीवप्रवेशे दक्षानम् उत्सर्गज्ञानं च श्रुताक्षरावलम्बि सर्वद्रव्योपयोगं
चिन्त्यमाना जघन्येनाप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, उभेदशानं सर्वाक्षरसंपन्नश्च यावद् द्रव्यशुभाऽवलम्बी ताबद्
त्कर्षतोऽप्येतत्संख्याः, किंतु-जघन्यपदभाविवीर्याविभागापेभेदज्ञानी । उक्तं च समयप्राभृते
क्षया असंख्येयगुणा द्रष्टव्याः,येषां जीवप्रदेशानां समाः तुल्य"जो सुएणाभिगच्छह, अप्पाणमिणं तु केबलं सुद्धं ।
संख्यया वीर्याविभागा भवन्ति सर्वेभ्योऽपि चान्यभ्योऽपि तं सुश्रकेवलमिसिणो, भणंति लोगप्पदीवयरा ॥१॥
जीवप्रदेशगतवीर्याविभागेभ्यः स्तोकतमाः ते जीवप्रदेशा घ. जो सुनाणं सव्वं, जाणइ सुश्रकेवली तमाहु जिणा ।
नीकृतलोकासंख्येयभागासंख्येयप्रतरगतप्रदेशराशिप्रमाणाः नाणं श्रायासव्वं, जम्हा सुअकेवली तम्हा ॥२॥"
समुदिता एका वर्गणा । सा च जघन्या स्तोकाविभागयुक्तअात्मस्वरूपक्षानं च प्राभृते
त्वाद् , जघन्यवर्गणातः परे ये जीवप्रदेशाः एकेन घीर्याविभागे"अहमिको खलु सुद्धो, निम्मश्रो नाणदसणसमग्गो। नाभ्यधिका घनीकृतलोकासंख्येयभागवय॑संख्येयप्रतरगतप्रतम्मि ठिो तश्चित्तो, सम्वे पए खयं नेमि ॥१॥" देशराशिप्रमाणा वर्तन्ते । तेषां समुदायो द्वितीया वर्गणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org