________________
मुट्ठिय
मुणि
(३०१)
अभिधानराजेन्द्रः। मुष्टिक-स्त्री० । लघुमुष्टी, रा०।
ग्शानेन विभक्तं स्वरूपोपादेयत्वं तच्च तथैव भवति, रमण मुद्विवागरण-मुष्टिव्याकरण-न० । व्याकरणभेदे , कल्प०१ चरणं मुनित्वम्, अतः सम्यक्श्रद्धागृहीतकरणं तदेवंभूतनअधि० १क्षण।
येन सम्यक्त्वम्, एवंभूतनयेन सभ्यगमुनित्वम् सम्यकस्वरूमुद्विवाय-मुष्टिवात-पुं०। अतिवेगेनायुद्धादिग्रहणाय मुष्टिब
पम् इति झपरिक्षाप्रत्यख्यानपरिक्षाप्राप्तमेव कार्यसाधकं तेन न्धनेनोत्पन्ने वाते, भ० ३ श०२ उ०।
सम्यक्त्वमुनित्वे अभेदः । सम्यग्दृष्टिभिः यश्चतुर्थगुलखान
कसाध्यत्वेन धारितं तथाकरणे यत्र मुनिभावे निष्पादितमुण-ज्ञा-धातु० । अवबोधने , शो जाण-मुणौ ॥८।४।७॥
सिद्धावस्थायाम् इत्यनेन शुद्धसिद्धत्वस्य धमनिधारः सजानातर्जाणभुण इत्यादेशौ भवतः । जाणइ । मुणइ । प्रा० ४ पाद । विशे।
म्यक्त्वम् । श्राचाराक-"ज सम्मसं पासह, तं मोण पासह
जं मोणं पासह, तं सम्मत्तं पासह, णमं सक कामायरेहि मुणाल-मृणाल-न० । पद्मनाले, उदृत्वादौ ॥ ८।१।१३१ ॥ इति
पनत्ताह गारवायसंठाह। उत् । प्रा०। जी। मा० श्राव०। प्रश्न । ०। प्रशा० । जं०।
"मुणी मोण समाधाय, धुणे कम्मसरीरगं । पद्मतन्तौ , जं०१ वक्षः। प्रश्न । “विसं मुणालं" पा
पंतं लूहं च सेविति, वीरा सम्मत्तदंसिणो ॥१॥": इ० ना० २५६ गाथा।
तथाच पञ्चास्तिकायेषु-"जीवः चेतनालक्षणः" । तत्र स्वी मुणालिया--मृणालिका-स्त्री०। पद्मसन्ती,जी०३ प्रति०४ यात्मबद्धोऽपि-विभावग्रस्तोऽपि, सत्तया निर्मलाऽऽनन्दी
अधिः । श्रा० म० । रा० । पभिन्याम् , नं०।०। निर्धार्य-तदावरणविगमाय मोहहेतुतद्रव्यानवान् हेमुणि-मुनि-पुं० । मुणति-प्रतिजानीते, सर्वविरतिमिति मु- यतयोपलक्षितान् हेयतया करोति इति सम्यक्त्वं मुनिनिः। विरतिमति, उत्त० १२ १०मनुते, मन्यते वा, ज
खरूपम् ॥१॥ गतस्त्रिकालावस्थामिति मुनिः । अतीन्द्रियशानवति परोक्ष
आत्माऽऽत्मन्येव यच्छुद्धं, जानात्यात्मानमात्मना । क्षे, श्रा०म०१०। सूत्र०। आव०। आचा। द्वा०। सेयं रत्नत्रये ज्ञप्ति-रुच्याऽऽचारकता मुनेः ॥ २॥ श्रष्ट । दर्श। मुनिस्वरूपं निर्दिशति-सन्ति च लोके अनिर्ग्रन्था निम्र
(आत्मा इति) अत्र ज्ञानादिगुणानामभेदकरणभूतानां न्धाऽऽरोपमत्ता आत्मना अशुद्धा अभिमानतः तत्त्वविवेकवि
शायकत्वकार्यकर्ता श्रात्मा एव , अत्रोपादानस्वरूपे षदकलाः तेषामेवोपदेशाय विशुद्धगुरुतत्त्वावयोधार्थ चाह । त
कारकचक्रमय एव श्रात्मा । स्वयमेष कर्तृकार्यरूपोऽपि त्र-मन्यते त्रिकालविषयत्वेन प्रात्मानमिति मुनिः । तत्र
कारणरूपसंप्रदानापादानाधिकरणः स्वग्रमेवेति व्याख्यातं
भाष्ये श्रीजिनभद्रक्षमाश्रमणैः, अत एव आत्मा जीवः कर्द नाममुनिः, स्थापनामुनिः , सुगमः। द्रव्यमुनिः शशरीरभव्य
रूपः, आत्मना-श्रात्मीयज्ञानवीर्येण करणभूतेन प्रात्मानं शरीरतद्व्यतिरिक्तभेदात् अनुपयुक्नो लिङ्गमात्रद्रव्यक्रिया
अनन्तास्तित्व-वस्तुद्रव्यत्व-सत्त्व-प्रमेयत्व-सिद्धत्वधर्मकदत्तिसाध्योपयोगशून्यस्य प्रवर्तनविकल्पादिषु कषायनि- म्बकोपेतं कार्यत्वापन्नम् आत्मनि अाधारभूते अस्तित्वाचवृत्तस्य परिणतिचक्रे असंयमपरिणतस्य द्रब्यनिग्रन्थत्वम् ।। नन्तधर्मपर्यायपात्रभूते जानाति, सा इयं जानातिरूपा प्रवृ. भावमुनिः चारित्रमोहनीयक्षयोपशमक्षायिकोत्पन्नस्वरूपरम
त्तिः, सा एव रत्नत्रये सम्यग्दर्शनशानचारित्रलक्षणे इप्तिःणपरभावनिवृत्तः परिणतिविकल्पप्रवृत्तिषु द्वादशकषायोद्रे
रुचिः, आचार:-भासननिर्धाराचाररूपः, एतेषाम् एकताकमुक्तः नैगमसंग्रहव्यवहारनयैः द्रव्यक्रियाप्रवृत्तद्रव्यान- अभेदपरिणतिः, मुनेः अस्ति, इत्यनेन श्रात्मना-प्रारमानं शा. वविरक्तस्य मुनित्वम् , ऋजुसूत्रनयेन भावाभिलाषसंकल्पो
त्वा, तद्रुचिः तदाचरणं-मुनेः स्वरूपम् । भावना च मिथ्या पगतस्य शब्दसमभिरूढवभूतनयैः प्रमत्तात् क्षीणमोहं या- त्वाशानासंयमैकत्वेन पौगलिकसुखं सुखत्वेन निर्धार्य-मावत् परिणती सामान्यविशेषचक्रे स्वतत्त्वैकत्वपरमशमता- त्वा च, तदाचरणप्रवृत्तस्यानन्तकालं तत्त्वानवबोधेन दाघ मृतरतस्य मुनित्वम् अत्र सम्यग्ज्ञानदर्शनचारित्रप्राग्भावयु- ज्वरपरिगतामृत्तिकालेप इवावगुण्ठितः कर्मपुरलेन चोक्लस्य द्रव्यभावाश्रवविरतस्वरूपरतस्यावसरः।
पलब्धः तत्त्वथद्धानज्ञानरमणानुभवलवोऽपि तेनैव निमन्यते यो जगत्सर्व , स मुनिः परिकीर्तितः। सर्गाद्विगमादिकारणेन अनादिनिधनोऽयं जीवोऽनन्तझानासम्यक्त्वमेव तन्मौनं, मौनं सम्यक्त्वमेव च ॥१॥
दिपर्यायालिप्तामूर्तस्वभावोऽवगतः, निर्धारितश्च, साध्योऽ मन्यते इति-यः शमसंवेगनिर्वदानुकम्पास्तिक्यलक्षणल
हं, साधकोऽहं, सिद्धोऽहं, शानदर्शनाद्यनन्तगुणमयोऽहम् क्षितो, जगद्-लोकं , जीवाजीवलक्षणं मन्यते , जानाति
इति शतिरुच्या आधरणरूपं मुनिस्वरूपम् । उक्नं चयथार्थोपयोगेन द्रव्यास्तिकपर्यायास्तिकस्वभावगुणपर्यायैः
"श्रात्मानमात्मना वेत्ति, मोहत्यागाद् यदात्मनि। निमित्तोपादानकारणकार्यभावोत्सर्गापवादपद्धत्या जानाति
तदेव तस्य चारित्रं, तज ज्ञानं तच्च दर्शनम् ॥१॥" स मुनिः-अवगततत्वः , परिकीर्तितः-कथितः , श्री
पुनःहरिभद्रपूज्यैः षोडशकेतीर्थकरगणधरैः मुनेर्निर्ग्रन्थस्य इदं मौनम् , एवेति निर्धा
"बालः पश्यति लिङ्गं, मध्यमवृत्तिर्विचारयति वृत्तम् । रणे। तत् सम्यक्त्वं, यत् यथा शातं तथा कृतमिति तत् सभ्य
श्रागमतत्वं तु वुधः, परीक्षते सर्वयत्नेन ॥१॥" कत्वम् एव मुनित्यं, सम्यक्त्वं वा। पुनः सम्यक्त्वम्,एव मौनं
अतः तत्त्वैकत्वं चारित्रम् ॥२॥ निर्ग्रन्थत्वम् । अत्र यत् शुद्धश्रद्धाननिर्धारितात्मस्वभावः त
पुनस्तदेव द्रढयतिव अवस्थानं चरणम् , यच्च सम्यग्दर्शनेन निर्धारित सम्य- चारित्रमात्मचरणाद् , ज्ञान वा दर्शनं मुनेः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org