________________
मुग्गडा
डुग्गा सुधा- अव्य०। वृथाशनार्थे, ते मुग्गडा हराविधा जे परिगिट्ठा ताई प्रा० ४ पाद
मुग्गपपी मुद्गपर्णी - स्त्री० । साधारणवादरवनस्पतिभेदे, प्रा० १ पद ।
अभिधानराजेन्द्रः ।
मुग्गफली - मुगफली- स्त्री० । मूँगफलीतिख्याते भक्ष्यफले, श्रा
व० ६ श्र० ।
मुग्गर-- मुद्गर--पुं० । काष्ठ लोहादिमये सग्रन्थिमुष्टिको परिसडीनाथविस्तीर्फे मनोपकरणे, उत्त० १२० सू० मोगरेति याते पुष्पजातिमेरे, कल्प १ अधि०३ मुग्गल - मोगल-पुं० । पारसीकशब्दः । पवनजातिभेदे, ती० १६ कल्प |
मुग्गल - मोद्गलि-पुं० | मौद्गलापत्ये, ननु वा यथा मौद्ग. लिस्वातिपुत्राभ्यां शौद्धोदनिध्वञ्जकृत्य प्रकाशितः स्वरुचिविरचितो मार्गः । श्राचा० १ श्रु० २ श्र० ५ ३० । मुग्गस - देशी - नकुले, दे० ना० ६ वर्ग ११८ गाथा । मुग्गसू - देशी - नकुले, दे० ना० ६ वर्ग ११८ गाथा । मुग्गसेल-मुद्रशैल पुं० मुप्रमाने पाषाणविशेषे मुम्मसेले नामं पच्छा मेहस्स मूले भवति । श्र० म० १ अ ।
० ० ० मुद्रवद् चत्वत्वादिधर्मयुक्तः किञ्चिद् भूतले निमग्नः किञ्चित्प्रकाशश्चिकचिकायमानो बादरादिप्रमाणो लघुपलस्वरूपो मुद्गलः बिशे० । मुग्घुरुड - देशी - राशी, दे० ना० ६ वर्ग० १३६ गाथा । मुच्छंझाण--मूर्च्छाध्यान-म० । मूर्च्छा श्रत्यर्थ पूर्वप्राप्तस्य राज्यादेरभिष्वङ्गः कनकध्वजस्येच दुयन, अनु मुच्छणा मूर्च्छना श्री० । खरविशेषे, अनु० स्था० । ० । ( वक्तव्यं 'सर' शब्दे वक्ष्यते ) मुच्छा-पूर्च्छा - स्त्री० । द्वितीय - तुर्य्ययोरुपरि पूर्वः ॥ ८ । २ । १० । इति द्वित्वप्रसङ्गे छकारोपरि चकारः । प्रा० । सदसद्विबेकनाशे, स्था० ।
दुवा मुच्छा पत्ता, जहा -- पिजबत्तिया चेव, दोसवतिया चेव । स्था० २ ठा० ४ उ० ।
B
( व्याख्या स्वस्वशब्दे ) मोहे, स्था० २ ठा० ४ ० । इतनष्टपदार्थशोचनायाम् ध०३ अधि० मोहनेनाचेतनी अपने संरक्षणानुबन्धे व । स० ५१ सम० । परिग्रहे, स्था० १९ ठा० गृद्धौ, विशे० । श्रातु० । सूत्र० ।
।
मूर्छा-ध -धा० । मोहसमुच्छ्राययोः, प्रशा० १ पद । मुच्छावसणचेयगरुई- - पूच्छवशनष्टचेतोगुर्वी स्त्री० । मूच्र्छा वशानष्टचेतसि गुर्वी अलघुशरीरा। मूर्हितत्वेन गुर्व्याम्, भ० ६ ० ३३ उ० ।
मुखमूर्च्छित्वा अव्य० अचेतनां प्राप्येत्यर्थे महा २ चू० । मुअिंतमुच्यर्थमान च० मूर्च्छनारूपेण बाध्यमाने, आ० चू० १ ० ।
--
जे प्राया० १ ० १ ० २४० । गाढम प्रहारादिना ( श्राचा० १ ० ३ श्र० १४० ) अध्युप
मूत्र
Jain Education International
मुट्ठिय पत्रे, आचा० २ ० १ चू० १ ० ८ उ० । मुच्छिए गढिए गिद्धे अज्भोवघराणे ति एगट्ठा। विपा० १ श्रु० १ श्र० । व्याकुलीभूते अष्ट० ३२ ० । (मुच्छिए इति ) मूर्छन मूच्छा सा संजाता अस्या इति मूच्छिता । उत्तरमन्दया उत्तरमन्दाभिधया गन्धारस्वरान्तर्गतथा सप्तम्या मूर्च्छनया मूच्छिता, तस्याः प्रयमाशयः । गन्धारस्वरस्य सप्त मूर्च्छना भवन्ति तथाहि
66
नंदी य खुड़िया पू-रिमा य चोत्थी य सुद्धगंधारा । उत्तरगंधारा विअ, हवई सा पंचमी मुच्छा ॥ १ ॥ सुत्तरमापामा दट्ठी सा नियमसो उ बोदन्या । उत्तरमंदा य तहा, हवई सा सत्तमी मुच्छा ॥ २ ॥ " अथ किस्वरूपा मूर्च्छना ? उच्यते-- गन्धारादिस्वरस्वरूपा मोचनेन गायतो ऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन् आस्तां श्रोतॄन मूर्च्छितान् करोति, किं तु स्वयमपि मूर्हिछत इव तान् करोति, यदिवा स्वयमपि साक्षान्मूर्च्छा करोति ।
यदुक्तम्
"
" श्रन्नन्नसरविसेसे, उप्पायंतस्स मुच्छणा भणिया । कत्ता विवि, कुणए मुच्छं व सो वत्ति ॥ १ ॥ ” गन्धारस्वरान्तर्गतानां च मनानां मध्ये सप्तमी उत्तरमन्दा मूना किलातिप्रकर्षप्राप्ता ततस्तदुपादानम् तथा मु यया वादयिता मूर्तितो भवति परमभेदोपचाराद्वाऽपि मूर्चितेत्युक्ला, साऽपि यद्यङ्के सुप्रतिष्ठिता न भवति ततो न मूईना प्रकर्ष विदधाति । जं० १ वक्ष० । प्रश्न० । श्रतो बहिं वा अयं भिरं वा मुच्छ्रयं ति वा एगहूं। नि० चू०१७ उ०। गृद्धे, अभ्युपपन्ने, ममत्वबहुले, सूत्र० १ ० १ ० १ ० । उत्त० । श्राव० । श्राचा० । मूढे, गतविवेकचैतन्ये, शा० १ श्रु० २ श्र० । सूत्र० । स्था० । एकीभावतामापत्रे, सूत्र० २ ० १ ० । कामोत्कटतृष्णे, सूत्र० १० २ ० ३ उ० । अत्यन्तासक्ते, सूत्र० १ ० ३ ० २ ३० । उत्त० । स्था० । मुज्झत-मुह्यत्-त्रि० । मुहेर्गुम्म - गुम्मडौ ॥ ८ । ४ । २०७ ॥ इति मुद्देर्गुम्मगुम्मडादेशाभावे ह्यस्य ज्झादेशः । मोहं गच्छ ति, प्रा० ४ पाद ।
मुट्ठि - मुष्टि-स्त्री० । प्रस्याऽनुष्ट्रेष्टशसंदष्टे ॥ ८ । २ । ३४ ॥ इि स्य ठः । बद्धपञ्चाङ्गुलीके हस्ते, प्रा० । ० क० । नि० भ० । उत्त० । स्था० । “बुक्का मुट्ठी" पाइ० ना० २२६ गाथा । मुद्दिजुद्ध-मुष्टियुद्ध १० यादयोः परस्परं मुष्ट्या हनमे जै
'चू०|
२ वक्ष० । स० । शा० । श्री० श्राचा० ।
मुट्ठिपोत्थय मुष्टिपुस्तक-१० चउरंगुलदीदो वा, बद्धा गिरमुत्थिगो अडवा चडरंगुलदीहोविय चउरंसो होइ विनेश्रो ॥ १ ॥ " इत्युक्तलक्षणे पुस्तकभेदे, पृ० ३ उ० । (चरंगुल) लचतुष्टयप्रमाणो दीर्घा वा प्राकृतायुक्राकृतिर्वर्तुलाकारो मुश्पुिस्तकः अथवा अङ्गुलचतुफायामः चतुष्कोणो मुष्टिपुस्तकः । स्था० ४ ठा० १ उ० । दश० । जीत० नि० ० । श्राव० । मुट्ठिय-मौष्टिक- ० मुहारमा
अनुशा
जी० । स्था० । जं० | रा० । म्लेच्छजातीये, प्रश्न ०१ श्राश्र० द्वार । लघुतरे घने, भ० १६० १ उ० । मुष्टिकृत - त्रि० । सङ्कुचिताने, विशे० ।
For Private & Personal Use Only
www.jainelibrary.org