________________
मुंडावली
मुंडावली - मुरडावली - स्त्री० । मुण्डाः स्थायुविशेषा येषु म दियो बाटावी परिचाः परिचियन्ते तेषामापालिः। निरन्तरव्यवस्थापितानां पड़ी अ
मुंडावितए - मुण्डयितुम् अव्य० शिरोलोचन सुि
ऐ, वृ० ४ उ० । स्था० ।
( ३०७ ) अभिधान राजेन्द्रः ।
"
नात् लुञ्चितशरसि, भ० १५ श० ।
मुंडाविय - मुण्डित - त्रि० । मुण्डितस्य तस्य शिष्यत्वेनानुमा- उपाश्रये समागच्छन् मुत्कलः श्राद्धः । ' निसिहीखि ' । तस्मादिप्रवरसहीति व िन वेति प्रश्ने उपरम्-मुत्कलः श्राद्धः 'निसिहीति ' वक्ति न त्वावश्यकीति || २७४ ॥ सेन० ३ उमा० । कलांचल-मुलाञ्चल-म० डुटितखकोरो, शा००
1
मुंडि ( ) - मुण्डिन् - पुं० । मुण्डिते, शा० १ श्रु० १ ० ॥ श्र० मुंडियमुखि ० शिरोनमुडीकृते भ० २०
--
१ उ० । मुंडियम पुसिडबक-मुं० खनामख्याते सङ्घपर्वननगरराजे, ० ० ४ ० । ( भाणसंवरजोग शब्दे चतुर्थभागे १६७३ पृष्ठे कथा गता । )
3
मुंडी - देशी - नारङ्गधाम्, दे० ना० ६ वर्ग १३३ गाथा मुँदा मर्दन् पुं० [ध-मूदायें या ॥ ८ ॥ २ । ४१॥ इति संयुक्तस्य ढो वा । मुंढा । मुद्धा | प्रा० । वक्रादावन्तः ॥ ८ । १ । २६ ॥ इत्यनुस्वारः । मस्तके, प्रा० १ पाद । मुंपुर-मुर्मुर पुं० फुफुकाद, भस्ममिश्रितानिक, प्रशा० १ पद । नि० । आ० म० । चू०
---
मुकुंद - मुकुन्द - पुं० । बलदेवे, अनु०। मुरजविशेषे, जं० २ वतोषविशेषे चाचा० १ ० १ ० २४० जी०
०
नं० ॥ भ० ।
33
मुक- मुक्त- त्रि० । मुत्कले, विशे० । नि०चू० । मुत्कलीकृते, शा० १ श्रु० १ श्र० । क्षिप्ते, श्री० । त्यक्ते, स्था० ६ ठा० । विशे० । उच्छृ झुले, दश०८ ० । परित्यक्ते, श्राव० ३ श्र० । श्रन्यजम्मनि जीवेनोज्झिते शरीरे, उत्त० १ ० । कल्प० । निलभे, द्वा० २७ द्वा० । निर्वृत्तिप्राप्ते, स्या० । अनु० 1 श्राव० । मुक्तः परमब्रह्मवादिनां परात्मा । यो० वि० । केषाञ्चिन्मते मुलोऽपि पुनः संसरति, " दग्धेन्धनः पुनरुपैति भवं प्रम निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च प राधेशूर - स्वच्छासनप्रतिहतच्यिद मोहराज्यम् ॥ १ ॥ सूत्र० १ ० १ ० ३ उ० । श्राचा० । मोक्षप्रस्तावे, विशे० । मूक- पुं० | सेवादौ वा ॥ ८ । २ । ६६ ॥ इति द्वित्वम् । मुक्को। मूख वाशक्तिविकले, प्रा० २ पाद। मुकजोगि(न्) - मुक्रजोगिन्- ५० खानादियोगे, मुकजोगी णाम जेण मुका जोगो पास्वरिततवलियमसंजमा दिसु सोय मुक्कजोगी । नि० चू० २० उ० । मुकट्टहास- मुक्ताट्टहास - पुं० । कृतमहाहा सध्वनी, प्रश्न० ३ श्रश्र० द्वार ।
बुकधुर–शुकपुर–पुँ० । धूः-संयमधुरा सा मुला-परित्यक्ता येन स मुक्तधुरः । संयम, बृ० ३३० । मुकमउड- मुक्तमुकुट - पुं० । यथोक्तप्रमाणे, मुकुटोपरिवर्तिनि
वृ० ४ उ० ।
Jain Education International
गुग्ग
मुक्कमआय-मुक्तमर्याद - त्रि० । मर्यादारहिते, “ विशिमं भु
कमजायें " पाइ० ना० १८० गाथा |
मुकय- देशी पासी बोई प्रकृता तार्जितानामन्यासा मि मन्त्रितानां वधूनां विवाह ० ० ६ १३५ नाथा । मुक्कल-मुत्कल- - त्रि० । छुटिते, अग्रथिते, विशे० अ० म० ।
१६ श्र० ।
मुकला- मुरकला बी० स्वतन्त्रत्रियाम्, “उहा भा, निराला मुकला विचया निरवग्गहा व सारा निरंकुसा हुंति अप्पवसा " पाइ० ना० १३ गाथा । मुकलिय-मुत्कलित - त्रि० । अनुज्ञाते, दर्श० ३ तस्य । कवास-पास त्रि० पाशान्मु, उत्त०२३ ० मुक्किट्ठा - देशी-हिकायाम्, दे० ना० ६ वर्ग १३४ गाथा । मुकुरुड- देशी राशी दे० ना० ६ वर्ग १३६ गाया। मुकेशय-मुक्र-त्रि० प्राकृतत्वात्स्यायें प्रत्ययः । अन्यजन्मनि जीवन शरीरे, अनु० ('सरी' पदानि मुक्तानि च शरीराणीति वक्ष्यते ) मुख-मुख्य त्रि० अनादी शेषादेशयोषि२८ ॥
66
66
मुक्खो । प्रा० । प्रधाने, स्था० १ ठा० । विशे० । प्रा० म० । गौमुख्ययोर्मुख्ये कार्यसंप्रत्ययः " । स्था० १ ठा० । मूर्ख पुं० [अ, " हि ससे! ममापि रुचिरं तस्मिन् यद गुणा, निश्चिन्तो बहुभोगमोपमाः नदिया शायकः । कार्याकार्यविचारणान्धवधिरो मानापमाने समः, प्रायेणामपवर्जितो यः सुखं जीवति ॥ १ ॥ उ २ अ० । “याला मूढा मंदा, अयाण्या गालिसा जडा भुक्खा ' पाइ० ना० ७१ गाथा ।
33
मोक्ष - पुं० । परमनिः श्रेयसि, पा० । सर्वतः कर्मक्षयो मोक्षः । स्था० १ ठा० । ( मोक्षनिर्जरयोर्भेद: ' णिज्जरा' शब्दे चतुभागे २०२६ पृष्ठ गतः )
मुक्खपउम - मोक्षपद्म- न० । कमलादभिलषणीये पङ्कजे, " एउं सोउं सरीरस्स, वासाएं गणियपागडमहत्थं । मुषखपउमस्स ईहह, सम्मत्तसहस्स पप्तस्स ॥ १ ॥ " | तं० ॥ मुखपिसाय- मुखपिशाच- पुं० । पिशाचमा १ पद मुखमंडक- मुखभागढक न० । मुखाभरणे, श्री० । मुकुंदमह - मुकुन्दमह-- पुं० । षष्ठीतत्पुरुषः । बलदेवोत्सवे, श्राचा० २ श्रु० १ ० १ ० २ उ० । वासुदेवोत्सवे च । भ० ६ श० ३३ उ० ।
मुगुंस-मुगुंस- पुं० । खाडदिलाती जन्तुमदे, प्रश्न० १ अाश्र० द्वार ।' मुगुसपुच्छं व तस्स भुमओ' उपा० २ श्र० । मुग्ग-मुद्र - पुं०। (सँग ) धान्यभेदे, जं० २ य० । श्राचा० ।
अणु० । स्था० ।
For Private & Personal Use Only
www.jainelibrary.org