________________
मुंड
मुण्डनम्-मुण्डः, अपनयनम्, स च द्वेधा द्रव्यतो, भावतश्च । ततः शिरसः केशापनयनम् भावतस्तु चेतसः इन्द्रि या पायायां वाऽपनयनमिति मुगलधर्मयोगात् पुरुषो मुण्ड उच्यते । तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण यामुः पादेन इत्यादिवत् श्रोत्रेन्द्रियमुखः शब्दे रामादिचनात् थोत्रेन्द्रियार्थमुड इति भावः इत्येवं सर्वत्र । कोघे मुल्क:- कोचमुरड स्तच्छेदना देवमन्यत्रापि तथा शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति । स्था० ५ ठा० ३ उ० । शाय० । कल्प० । अणु० । प्रशा० ।
( ३०६ ) अभिधानराजेन्द्रः ।
"
मुंडकेवलि - ( )- मुण्डकेवलिन् - पुं० । द्रव्यभावमुण्डनप्रधाने तथाविधवायातिशयशून्ये केवलिनि, यो० वि० । संविग्न भवनिर्वेदा-दात्मनिःसरणं तु यः । मात्मार्थ संप्रवृतोऽसी, सदा स्वान्मुण्डकेवली ॥ १६०॥ तथ्ये धम ध्वस्तािप्रबन्धे देवे रागद्वेषादिमुक्ते । साधी सर्वग्रन्थसन्दर्भहीने,
संवेगो सीमित वोऽनुरागः ॥ १ ॥ एवं लक्षणसंयेगभा भवनिर्वेदात्-संसारनैर्गुयाद् आत्मनि स्सरणं तु जरामरणादिदारुणदहनामानभवभवनोदाहर मात्मनो निष्काशनं, पुनर्यश्चिन्तयतीति गम्यते । श्रात्मार्थ संप्रवृतः स्वप्रयोजनमात्रप्रतिबद्धचित्तः, असी पूर्वोक्ररूपः । सदा सततमेव स्याद्भवेत् द्रव्यभावमुण्डनप्रधानो मुण्ड
केवली व केवलज्ञानदर्शनयान मुण्डकेचली । केवल्येव तथाविधवाद्यातिशयशून्यः अत्र दान्तः-पीठ- महापीठ साधुयुगलकमिति । यो० विं । [ पीठ महापीठयोर्वृत्तं द्विसीयभागे १११७ पृष्ठे गतम् ] द्वा० । स्था० । श्राव० । मुण्डकेमली लोभवतीति प्रश्ने, उत्तरम् - "संविग्नो भवनदादात्मनःसरणं तु यः । आत्मार्थे संप्रवृत्तोऽखी, सदा स्यान्मुरडवली " ॥ इति पञ्चती तदनुसारेण यः पुनः सम्यक्त्वा भवनैर्गुण्यदर्शनतस्तन्निर्वेदादात्मनिस्सरणमेव केवलमभिवाञ्छति, तथैव चेष्टते, स मुण्डकेंवली भवतीति ॥ १२ ॥ सेन० ३ उला० । मुंडग-- मुण्डक - न० | स्थण्डिले, दश० ४ श्र० । मुंड-मुण्डन न०य्यतः केशापनयने, भावतस्तु क्रोधा
Jain Education International
अपनयने, पचा० २ वि० खा० शिरोलोचने, स्था० २ डा० उ० भा० ("अजेयं सुरमुंडे या कविर या होयव्वं सिया" इति 'पज्जु साकल्प शब्दे पञ्चमभागे २४७ पृष्ठे उक्तम् ) कल्प० ३ अधि० ६ क्षण । झुंडरथल - मुण्डस्थल-म० विंशति तीर्थकृत्स्थाने, ती०४४कल्पा मुंडभाव - मुडभाव- ० दीक्षितत्वे, २०१ २०६७० शिरोलोचे, महावीरस्वामिना महापथेन चानुशातः स्था० अ० मुंड सुरुचि- ० दीक्षाग्रहणाभिरुची, उत्त० २० अ० । मुंडा - देशी - मृग्याम्, दे० ना० ६ वर्ग १३३ गाथा । मुंडावणा - एडापना - स्त्री० । शिरोलोचनेन लोचे ०४ उ० । प्रशा० । भ० । ( तओ नो कप्पर० ( ५ ) इत्यादिसूत्रं सभाष्यम् ' पव्वज्जा' शब्दे पञ्चमभागे ७७२ पृष्ठे उक्तम् )
"
मुंडावणा
मुण्डापनाविधिमाह
66
इयाणि मुंडावणा - सोहणे दिवसे चेतिया पुरश्र पव्वावणिज्जं, अप्परले वा समासे ठविता चेइए वंदित्ता परिहियचोलपट्टस्स रयइरणं देति । तादे अति " अस्य व्याख्या-जो धिरहस्थी आयरितो ति अट्ठातोति समत्यो वा सव्यं लोपं करेति असति आयरियरस चिरद्दत्थस्स तो पण्याचेति चिरहाथो तस्स सोचकर सामायं च मेरिसे डावे कज्जति ।
गाथा
दव्यादी अपत्ये, मो पसत्थेसु फागुगाहारं लम्गाति वा तुरंते, गुरुव्यणुकूले व होजा व ॥ ४५७ ।। अट्टिमादि अप्पसरधन्वा, ऊसरमादी अप्पा रि सातिहिमादी अप्पसत्थकालो, दिट्टिमादी अप्पसत्थो भावो, पते अप्पसरथे मोनुं पसाधे दम्यादिप पव्यादिति । तस्य गुणोय असेसु ताराबलचंद्र वलेसु जाय पा दिया सत्था व लग्मेति ताव फासुगादारं घरैति सनात गभया वा तुरंतो पत्थलग्गबलेणं पव्वाविज्जति, उभयसाहारगे अलम्भमाणे गुरुले पव्याजिति श्रदाजा ति सरियोर मुहपोलिया बोलपट्टो एवं अदाजात दातुं वामपासहियस्स आवरितो भाति इमस्स साधुस्स सामाइयस्स व्हावं करेमि काउस्सगं भतिउच्चारोव करेति उभयथाऽवि अविरुद्धं सि ०जाब पोसिरामिति "लोगस्सुजोग" चिंतितो "नमो अरिहंताणं ति " पारंति, "लोगस्सुजोयगरं "कहिता पच्छा पापजे सह सामाहयत्तं भिक्खुतो कहति । पच्छा सेहो - "इच्छामि खमासमणो” त्ति वंदति, वंदिय पभुट्ठितो भवाति संदिप किं भणामो गुरु वंदितुं प वेदेहि, ताहे बंदिय पभुट्ठितो भणाति-तुम्भेहि मे सामाइयं आरुहितं 'इच्छामि अणुस' गुरुवयणं - नित्थारगपारगो गुरुगुणेहिं वट्टाहि ति ।
गाहा
तिगुणपाणिपादे, नित्थारो गुरुगुणेहि बढाहि ।
हिंडते सिक्खं, समताखीएहि गाहंति ॥४५८|| ताहे वंदिता मोक्कारमुश्चरंतो पयाहिं करेति पादेसु निवडति, एवं वितियं ततियं च वारा। ताहे साधूण णिवेदादिति एक तरंतो या समुदिताएं वंदितुं सोभाति, गुरुदि आरुहियं मे सामाध्ये 'इच्छामि असते भ ति-नित्थारगपारगो यरियगुणे बसु, एसा मुंडावा। चू० ११ उ० ।
नि० पव्वाविओ सित्ति अ, मुंडावेउं अणायरणजोगो । अहवा मुंडाविंते, दोसा अणिवारिया पुरिमा || ५७५ ॥ तथा प्राजितः स्यात् कथंचिदनाभोगादिना मुरादधितुमनाचरणयोग्यः अनासेवनीयः यस्तं मुण्डयति तस्य मु राडयतः अमुण्डनीयदोषाः अनिवारिता भवन्त्येवेत्यर्थः । पूर्व
जीवातान् प्रवाजयत एवं सर्वत्र भावनीयम् इति गाथार्थः । पं० व० २ द्वार । १० भा० । ( 'पव्वज्जा' शब्दे पचमभागे ७४६ पृष्ठे विस्तर उक्तः)
For Private & Personal Use Only
--
·
www.jainelibrary.org