________________
मीसजाय
अभिधानराजेन्द्रः। गेण वा ऊणं एसणिज्जं भुजति, अखं वा एसणिजं, तिभा- महंगाकार-मृदङ्गाकार-पुं०। मईलाकृती, " मुइंगाकारोवमे गं वा एसणिज्जं आयंबिलण वा अच्छति, चउत्थं वा से खंधे" मृदङ्गाकारेण मर्दलाकृत्योपमा यस्य स मृदनोपमः करेति. ण य अणंतकायसम्मिस्सं भुजति । जाहे णिम्मि-| सेनस्य कोटेशः । . सं ण लम्भति ताहे परित्तकायमिस्सं गेण्हति । जाहे तं |
मुइय-मुदित-त्रि०। हर्षवति, रा०। झा। उत्त। प्रमोपिन लम्भति ताहे अणतकायं गेएहति । जाहे तं पि न ल.| म्भति ताहे अणंतकायमिस्सं गेराहति । जा य पणगादिज
दवति , औ०। यणा सा दट्ठन्वा । नि० चू० १० उ०।।
मुइया-मुदिता-स्त्री० । परसुखेऽप्रीतिपरिहारे, सन्तुष्टी,
षो०४ विव०। पढम चिय गिहिसंजय-मीसो वक्खडाइ मसिं तु ॥६॥
आपातरम्ये सद्धता-वनुबन्धयुते परे। प्रथमत एवादित एवारभ्य गृहिसंयतयोमिथं साधारण-1
सन्तुष्टिर्मुदिता नाम , सर्वेषां प्राणिनां सुखे ॥ ५ ॥ मुपसंस्कृतं साधितं यत्तत्तथा, तदादिर्यस्य तद्गृहिसंयतमिश्रोपस्कृतादि । श्रादिशब्दाद-गृहियावदर्थिकमिश्रगृहिपा
(आपातेति ) मुदिता नाम सन्तुष्टिः सा चाचाऽऽपात
रम्ये-अपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पे, तखएिडमिश्रग्रहः । मिथं तु मिश्रजातं पुनः । इति गाथार्थः ।
कालमात्ररमणीये स्वपरगते वैषयिके सुखे, द्वितीया तु पश्चा० १३ विव०।
सद्धेतौ-शोभनकारणे ऐहिकसुखविशेष एवं परिदृष्टहिमीसदवियकप्प-मिश्रद्रव्यकल्प-पुं०। सचित्ताचित्तोभयद्र
तमिताहारपरिभोगजनितस्वादुरसास्वादसुखकल्पे , तृतीव्यकल्पे, पं० भा०२ कल्प । पं० चू०।
या चानुबन्धयुते-अव्यवच्छिन्नसुस्त्रपरंपरया देवमनुजमीसनाम-मिश्रनामन्-न० । उपसर्गनामसमुदायनिष्पन्ने ना- जन्मसुकल्याणप्राप्तिलक्षणे इहपरभवानुगते , चतुर्थी तु परे मभेदे, यथा संयतः । श्रा०म०१ श्र०।
प्रकृष्ट मोहक्षयादिसंभवे अव्यावाधे च सर्वेषां प्राणिनां सुखे मीसपरिणय-मिश्रपरिणत-त्रि० । त्रिविधपुद्गलभेदे, प्रयोग-1
इत्येवं चतुर्विधा । तदुक्तम्-" सुखमात्रे सद्धेतावनुबन्धयुविस्रसाम्यां परिणता यथा पटपुद्गला एव प्रयोगेण पटतया।
ते परे च मुदिता तु ।" द्वा०१८ द्वा०। परिणतवस्तूनि । स्था० ३ ठा०३ उ०। (विशेषार्थस्तु 'पो-|
मुइयमाणस-मुदितमानस-त्रि०। निरन्तरहरचित्ते, उत्स० ग्गल' शब्दे पञ्चमभागे ११०४ पृष्ठे गतः)
१६ श्र०। मीसपुढची-मिश्रप्रथिवी-स्त्री० । सचित्तचित्तोभयरूपाशि-मुउल-मुकुल-न० । कुड्मले, विश०। आम्रफलकोरके, स्था० व्याम् , नि०चू. १ उ०।
४ ठा० १ उ०। कोरकावस्थायां कलिकायाम् , शा०१ श्रु०१ मीसय-मिश्रक-पुं० । "सिद्धे णो असरापी यो सरणी णो भ
अ० । संकुचिते, प्रा० म०१०। जी। ध्वो णोअभब्यो" ति वचनात् । सिद्धे, विशे०।
मुंज-मुञ्ज-पुं०।शरपाम् , स्था०५ ठा० ३ उ० । शरपत्रत्वचि, मीसालिअ-मिश्र-त्रि० । मिश्राद् डालियः ॥ ८।२।१७० । ।
निचू०१ उ०। तृणविशेषे, बृ०२ उ०। सूत्र० । आचा। इति डालियप्रत्ययः । मीसालिभं । पक्षे-मीसं । संयुक्ते,
मुजकार-मुञ्जकार-पुलामुञ्जमयोपस्करकरणोपजीविनि,अनु। मीसोहि-मिश्रावधि-पुं० । श्रानुगामिकाननुगामिकोभयस्व
मुंजतिण-मुञ्जतृण-पु० । काश्यपमूलगोत्रावान्तरमूलगोत्रवि रूपेऽवधिशाने, यस्य युत्पत्रस्यावधेर्देशो बजति स्वामिना स-1
शेषप्रवर्तके ऋषौ, तदपत्येषु च । स्था० ७ ठा। हान्यत्र देशस्तु प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनबद
| मुंजपाउयायार-मुजपादुकाकार-पुं०। मुञ्जमयपादुकाकरणो. न्यत्र न व्रजति असौ मिश्र उच्यते। विश०।
पजीविनि शिल्पिनि, प्रज्ञा०१ पद । मुअंगी-देशी-कीटिकायाम् , दे० ना० ६ वर्ग १३४ गाथा। मुंजमेहला-मुझमेखला-स्त्री० । मुञ्जमये कटीदवरके, शा०१ मुभाइणी-देशी-हुम्ब्याम् , दे० ना० ६ वर्ग १३५ गाथा। शु०१६ अ०।
मुंजापिच्चिय--मञ्जापिचित-न० । कुट्टितशरपर्णीत्वङ्मये रजोमुइंग-मृदङ्ग-पुं० । इः स्वप्नादौ ॥८॥१॥४६॥ इत्त्वप्राप्ती आर्षे | उकारोऽपि । प्रा० । मर्दले, स्था०७ ठा। शा०1ो
हरण, स्था०५ ठा०३ उ०।
। अनु०।। चं० प्र० । स्था०। प्रशा० । कल्प० । भ० । लघुमदले, जी०३
मुंजायणा-मौञ्जायन-पुं०। मुञ्जनामकर्षिगोत्रापत्ये । उत्सौन्द प्रति०४ अधि० । श्रा० म०। रा० । नि० च्० । श्राचा० ।। यादा ॥८।१।१०इत्यात उत् । मुजायणा। प्रा०९पाद । जं० । नं० । पिपीलिकायाम् , पाव०५०। "मुइंगो मुरो" | मुंड-मुण्ड--पुं० । लुश्चितशिरसि, सूत्र० १ श्रु०३ १०१ उ०। पाइ० ना०३६६ गाथा।
मुण्डितशिरसि, कल्प० ३ अधि० ६ क्षण । प्रवजिते, औ०। मुइंगमत्थय-मृदङ्गमस्तक-न० । मृदङ्गानां-मर्दलाना मस्तका- दशा । दश। नि० चू० । सुरेण मुण्डे , व्य० ४ उ०। नीव मस्तकानि । मृदङ्गानामुपरिभागेषु मृदङ्गमुखपुटेषु, भ० श०३३ उ० विपा।
पंच मुंडा पमत्ता, तं जहा-सोतिदियमुंडे० जाव-फासिंमुइंगमालिया-देशी-कीटिकाविशेषे, संथा।
| दियमुंडे २, अहवा-पंच मुंडा-परमत्ता, तं जहा-कोहमुंडे मुइंगलि(आ)पा-देशी-पिपीलिकादौ,पं०व०१ द्वार। सवा०] माण मुंडे मायामुंडे लोभमुंडे सिरमुंडे । (सूत्र-४४३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org