________________
मीसजाय
धुमिअम् । धमणानां पाखण्डियन्तभयविवात्ममिश्रं पृथग् नोक्तम् । एतच्च मिश्रजातं सहस्रान्तरमपि -सहस्रान्तरे गतमपि येन तत्कृतं तेनान्यस्मै दत्तं तेनाप्यन्यस्मै यावत्सहस्रतमाय दत्तं, ततोऽपि परं यदि साधवे ददाति तथापि न कल्पते । भाजनशुद्धौ विधिमाह-येन भाजनन तम्मिर्थ गृहीते तस्मिन् भाजने मिश्रपरित्यागानन्तरं कल्पे प्रशालने त्रिगुणे ते अन्यत्-शुद्धं गृहीतुं कल्पते,
नान्यथा ।
एनामेव गाथां भाष्यकृद् व्याविन्यासुः प्रथमतो मिश्रातस्य संभवमाह
दुग्गासे से समझ-चिक व अद्वायसीसए जन्ता । सड्डी बहुभिक्खयरे, मीसजायें करे कोई ||३३|| दुःखेन प्रासो यत्र तद् दुर्मासम् दुर्भिक्षम् तस्मिन् भिक्षाच रसत्वानुकम्पया, यद्वा-तद् दुर्भिक्षं समतिक्रान्तः कश्चित् बुभुक्षाकष्टं महत्परिज्ञाय । यदिवा - अध्वशीर्षके - कान्तारादिनिर्गमरूपे प्रवेशरूपे खिन्नभिक्षाचरानुकम्पया । यद्वा-याश्रायाम् तीर्थयात्रादिरूपे उत्सवविशेषे दानश्रद्धया का पि श्री श्रद्धावान् हुन् मिताचरानुपलभ्य मिश्रजातम् पूशब्दार्थ करोति ।
,
संप्रति यावदर्थिकस्य मिश्रजातस्य परिज्ञानोपायमाह - जयंता सिद्धं नेयं तं देह कामियं जहां
3
3
( ३०४ ) अभिधानराजेन्द्रः ।
"
बहुसु व अपहुप्ते, भाइ अपि रंह ॥ २७२ ॥ काचित् किमपि साधवे ददती कयाचित् प्रतिषिध्यते नेदं दीयमानं यावदर्थ सिद्धम् यावन्तः केचनापि भिक्षाचराः समागमिष्यन्ति तेषामर्थाय सम्-किंतु विवक्षितम् तस्मात्तदेहि यतिभ्यः, कामितं यावद् गृह्णन्ति तावत्प्रमाणम्, यद्वा-प्रचुरेषु भिज्ञाचरेषु समागच्छत्सु अप्रैतनप्रमाणे राध्यमाने, अप्रभवति -- श्रपूर्यमाणे, गृहनायको भणति, नैतावता राद्धेन सरिष्यति, ततोऽन्यदप्यधिकं प्रक्षिप्य राध्नुहि एवं श्रुते यावदर्थिकं मिश्रं परिज्ञायते, ज्ञात्वा च परिहर्तव्यमिति ।
Jain Education International
,
संप्रति पारिमिथसाधुमिधे प्रतिपादयतिअट्ठा रंते, पासंडी पि बियो भइ | निग्गंथऽड्डा तहओ, अतऽट्टाएऽवि रंघते ॥ २७३ ॥ आत्मार्थ कुटुम्बार्थ गृहिण्या, राध्यमाने - पच्यमाने, गृहनायको यावदर्थिकमिश्रप्रवर्तक गृहनायकापेक्षया द्वितीयो भ सति यथा- पाखण्डिनामप्यर्थायाधिकं प्रक्षिप तथा आरमा र्थमेव राज्यमाने तृतीयो गृहनायको बते, यथा-निर्ग्रन्थानामर्थायाधिकं प्रक्षिपेति । तत एवं श्रुते पारिडमिअसाघुमियोरपि परिशानं भवति । संप्रति यदुक्रमेतत् मिश्रजातं पुरुषसहस्रान्तरगतमपि न कल्पते इति ।
सद् दृष्टान्तेन भावयति
"
विसघाइपिसियासी, मरइ तमन्नोऽवि खाइउं मरह | इय पारंपरमरणे, अणुमरइ सहस्ससो जाव || २७४ ॥ इह कोऽपि वेधकेन - विषेण घातितः, तस्य पिशितं योऽश्नाति सोऽपि नियते तस्याऽपि मांसं यो भयति सो:पिप्रियते, एवं परंपरया मरणे तावद् अनु - पाश्चात्यः, पा
"
मीसजाय
त्यो नियते यावत्ते म्रियमाणाः संख्यया सहस्रशो भ वन्ति । इत्थं सहस्रवेधकस्य विषस्य प्रभावः यत्सहस्रान्तरगतममि मारयतीति भावः ।
एवं मीसजायं, चरण हराइ साहुविसु ।
तम्हा तं नो कप्पर, पुरिससहस्संतरगयं पि ॥ ३७५ ॥ एवम् सहस्रवेधकवियत्रिय यावदर्थिकपाखसाधुषियम् मिश्रजातमप्येकेनास्यस्मै दत्तं तेनाप्यन्यस्मायित्येवं परम्परया पुरुषसहस्रान्तरगतमपि साधोः सुविशुद्धं वरगात्मानं हन्ति, तस्मान्न कल्पते साधूनां सहस्रान्तरगतमपि मिश्रम् ।
संप्रति साधुविषयं विधिमाहनिच्छोडिए करीसेण, वाऽवि उचट्टिए तो कप्पा । सुकाचित्ता गिरहइ, अन्नचउत्थे अमुके वि ।। २७६ ।। मिश्र कथमपि गृहीते पश्चात्तस्मिंस्त्यक्ते सति भाजने निच्छोटिने अवादिना निरवयये कृते यद्वा-करौरा शुगोमयरूपे उर्तते पश्चात् पयः कल्पा दीयन्ते तत आतपे तद्भाजनं शोषवित्वा पश्चात्तस्थिते शुद्धं गृहाति नान्यथा, पूतिदोषसंभवात् । अन्ये तु सूरयः प्रादुःचतुर्थे कल्पे दत्ते सति शुष्केऽपि गृह्णन्ति नास्ति कविदोषः । श्रयं च प्रक्षालनविधिः सर्वत्राप्यशोधिकोटिग्र हणे वेदितव्यः । पिं० । श्राचा० ।
3
"
मिश्रजातग्रहणे प्रायश्रित्तमाह
जे भिक्खु वा असंतकायसंमिस्सं जुनं आहारं आहारेद हारतं वा साइजइ ॥ ५ ॥
जे भिक्लू वा तातो मूलकंदो अलगपुडादि या एवमादिसम्मिस्सं जो भुंजति तस्स चउगुरु ।
गाहासूत्रम्
जो भिक्खू असवादी, जे अतकायसंजुतं । सो आणा अणवरथं मिच्छत्तविराधनं पांवे ॥ ५३ ॥ श्राणादिया दोसा भवंति ।
इमे दोसा । गाहा
तं कायपरिच्चययी, तेरा य वत्तेण समं वयती । अतिखाणुचितेय, विसूतिगादीणि आयाए ॥ ५शा इमा आयविराधणा । तेण रसाले प्रतिखट्टे- श्रणुचितेय विसूतितादी भवे, मरेज वा अजीरंतो वा श्ररणतरो रोगको भवेज एवं धिराणा जम्दा एते दो
3
सा तम्हा ण भोत्तव्यं ।
कारणे भुंजेजा । गाहा-
असिवे थोमोपरिए रायद्द्डे भए व गेलए। श्रद्धाणरोहए वा, जयण इमा तत्थ कायन्त्रा ।। ५५ ।। पूर्ववत् ।
इमा वक्खमाणजयरणा । गाहा
."
ओमं तिभागम विभाग आयंबिले चडत्थादी | निम्मिस्से मिस्सेया, परिचरां ते य जतथा य ॥ ५६ ॥ जहा एव सुत्ते बक्खमाणो जहा वा पेढे भणिया, तहा asar, इमो से क्रत्थो । तुमं एसणिजं भुंजति, तिभा
For Private & Personal Use Only
www.jainelibrary.org