________________
मिहिला अभिधानराजन्द्रः।
मीसजाय णगरी हुत्था । संपर जगइ पसिद्धा। एयाइ नाइदूरण जणयम-मीण-मीन-पुं०। मत्स्ये, वृ०१ उ०। “सउला सहरा मीणा, हाराजस्स भाउणो कणयस्स निवासट्टाणं कणइपुरं वट्टा ।।
तिमी झसा अणिमिसा मच्छा" पाइ० ना० ४० गाथा । तत्थ मिहिलाए ण यरीए कुंमरायपभावईसंभवस्स भगवओ
मीमांसग-मीमांसक-पुं० । वेदार्थतात्पर्यनिर्धारणात्मकमीमालिणाहस्स इत्थीतित्थयरस्स मिजिणस्स य विजयनि |
मांसाशास्त्राध्येतरि, सूत्र०१ श्रु०१०१ उ० । सम्म०। नवप्पा देवी नंदणस्स चवणजम्मणदिक्खाकेवलनाणकल्लाण
मीमांसा-मीमांसा-स्त्री०। विचारणायाम् , मीमांसकाः-चोयाई जाया । इत्थ अट्ठमस्स सिरिवीरगणहरस्स अंकपियस्स जम्मो । इत्थ जुगबाहुमयणरेहाणं पुत्तो नमी नाम
| दनालक्षणो धर्मः । न च सर्वज्ञः कश्चिद विद्यते । मुक्त्यभामहाराया बलयमद्दवइयरेण पत्तेयबुद्धो सोहम्मिदपरिक्ति
वश्चेति,एवमाश्रिताः। विशे०। सद्विचारे,षो०१६ विव०। द्वारा यवेरनिच्छो संवुत्तो। इत्थेव लच्छीघरे चेहए अजमहागि-मीरा-मीरा-स्त्री०मयांदायाम् , नरकपातनास्थाने, सूत्र०१ रिसीसो कोडिन्नगुत्तो वासभित्तो सिरिवीरनिव्वाणाश्रो शु०५ १०१ उ० । चीसुत्तरे वाससयदुगेऽवालीणे अणुप्पवायपुव्वे निउणियं मीराकरण-मीराकरण-न०। करैर्धारादेराच्छादने, पृ०१० णाम वत्धुं पदंतो विप्पडिवो, सामुच्छेइयदिदि पव- नि० चू० । त्तिऊण पावयणियथेरोहिं अणेगंतवायजुत्तीहि निवारिज-मीलण-मीलन-न० । संप्रसारे समवाये, प्रा० म० १०। माणो विचउत्थो निह्नवो जाओ। सिरिमहावीरसामिपय- संधाने, आचा०१ ०३१०३ उ० । घटनायाम् संयोजने, पंकयपवित्तियजलाप्रो बाणगंगागंडईनईओ मिलित्ता एयं न- आ० म०१०। यरं पवित्तियति । इत्थ चरमतित्थयरोछब्वासारत्ते अवढिओ मीलय-मीलक-पुं० । समये एकवाक्यताकारके, सूत्र०१ श्रु० इत्थ जणयसुया ( सीया) महासईए जम्मभूमिट्ठाणे महल्लो। १०१ उ०। वडविडवीपसिद्धो । इत्थ सिरिरामसीयाणं विवाहट्ठाणं सा- मीस-मिश्र-त्रि० । लुप्त-य-र-व-श-प-सां श-प-सां दीर्घः कुल्लकुडं ति लोगे रूढं पायाललिगाई णियलोइयतित्थाणि श्र ॥१॥४३॥ इत्यादिमस्वरस्य दीर्घः। रलोपे मिश्रम् । मीसं । णेगाणि चिटुंति । तित्थयरमल्लिनाहचेइए वइरुट्टा देवी कुबेर- प्रा० । मिलिते, विशे० । सान्निपातिकनामनि, विशे० । श्राजक्खो श्र । नेमिजिणचेइए गंधारी देवी भिउडिजक्खो श्र
लोचनाप्रतिक्रमणलक्षणोभयात्वान्मिश्रम् । व्य० १ उ० । श्राराहयजणाणं विग्घे अवहरंति त्ति ।
पश्चा०।ग०। प्रायश्चित्तभेदे, स्था० ४ ठा०१ उ० । व्य० । उपइय मिहिलाकप्पमिणं , सुगति वायंति जिणपहविषाणा। माईशब्दे उक्नमेतत् सत्यं च मृषा चेति वचने, यथा-धवनतेसिं खवेइ कंठे, वरमालं मुत्तिसिरिमहिला ॥१॥ दिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदइति मिथिलातीर्थकल्पः। ती०१८ कल्प । उत्त। श्रा०म०। मिति विकल्पनपरम् । अत्र हि कतिपयाशोकवृक्षाणां सद्भावाश्राव।
त् सत्यता, अन्येषामपि धवादीनां सद्भावादसत्यता, व्यमिहुण-मिथुन-न० । ख-घ-थ-ध-भाम् ॥८।१। १८७ ॥ वहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यइति थस्य हः । मिहुणं । प्रा० । स्त्रीपुंसयुग्मे, रा० । ०। जी।
मेव, यथा विकल्पितार्थायोगात् । प्रव०२३७द्वार । व्य० । स्था० । दाम्पत्य, श्राचा०२ श्रु०१चू०११०३ उ०। मातखषमश्रस्कन्ध-पुष । खचतनाचतनसकाणा मिश्रः।
मीसखंध-मिश्रस्कन्ध-पुं० । सचेतनाचेतनसंकीर्णो मिश्रः। मिहुणइत्थिया-मिथुनस्त्री-स्त्री० । युगलिकत्रियाम् , श्रा० ।।
याम. श्रा०।। स चाऽसौ द्रव्यस्कन्धश्चेति मिश्रस्कन्धः । हस्त्यश्वरथखम०१ अ०। (श्रासां वर्णकः उसह ' शब्द द्वितीयभागे। हादिसेनाङ्गे, अनु०। प्रव०॥ १३३३ पृष्ठेऽकारि)
मीसग-मिश्रक-न० । साध्वर्थ गृहस्याथै वादित उपस्कृते, प्रमिहुणग-मिथुनक-नासहोत्पन्ने स्त्रीपुरुषयुग्मे,स्था०१०ठा०। श्न०५ संव० द्वार।
मीसजाय-मिश्रजात-पुं० । मिश्रेण गृहसाध्वादिप्रणिधानलमिहुणगक्खेत्त-मिथुनकक्षेत्र-न०। सदा युगलिकोत्पत्तिभूमिरूपायामकर्मभूमौ, स्था० १० ठा०।
क्षणभावेन जातमुत्पन्नं पाकादिभावमुपगतं मिश्रजातमन्नाये
वापश्चा०१३ विव० गृहिसंयतमिश्रोपस्कृते तत्र संभवत्युत्पामिहुणपुरिस-मिथुनपुरुष-पुं० । युगलिकपुरुषे,प्रा०म०१०
दनादोषे, दश०५ अ०। पञ्चा०। जीत० । ग०। ध०। पं० मिरणय-मिथुनक-न० । युगले, “ मिहुण्यं जुअले" पाइ चू० । स्था०। प्रव०। ना० २२२ गाथा।
संप्रति मिश्रजातद्वारमाहमिहो-मिथस्-अव्यापरस्परं शब्दार्थे,अष्ट०१४ अष्टायो।। मीसजायं जावं-तियं च पासंडिसाहुमीसं च । मिहोकहा-मिथःकथा-स्त्री० । परस्परं भक्तादिविकथाकरणे, सहसंतरं न कप्पड़, कप्पड़ कप्पे कए तिगुणे ॥ २७१ ॥ व्य० ३ उ० । अन्योन्यं कथायाम् , श्राचा०१ श्रु० अ०१ उ०।
मिश्रजातं त्रिधा, तद्यथा-यावझर्थिकम्, पाखण्डिमिश्रम् , मिहोसाहम्मियखामण-मिथःसाधर्मिकक्षामण-न०। परस्परं
साधुमिश्रं च । तत्र यावन्तः केचन गृहस्थाः, अगृहस्था वा साधर्मिकैः क्षमाकारणायाम् । (सा च पर्युषणायामवश्यं
भिक्षाचराः समागमिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेकर्तव्येति सम्प्रदायः) कल्प०१ अधि०१क्षण ।
ति बुद्धया सामान्येन भिक्षाचरयोग्यं कुटुम्बयोग्यं चैकत्र मीअ-देशी-समकाले, दे० ना०६ वर्ग १३३ गाथा ।
मिलितं यत्पच्यते तद्यावदर्थिक मिश्रजातम् । यत्तु केवलपामीढल-मीढल-न० । वर्णकद्रव्यभेदे, ल० प्र०।
खण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखण्डिमिश्रम् । यत्पुनः केवलसाधुयोग्यमात्मयोग्य बैकत्र पच्यते तत्सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org