________________
(३०१) मिलाण अभिधानराजेन्द्रः।
मिहिला मिलाण-म्लान-त्रि० । म्लानियुक्ते, वाच । लात् ॥ ८।२। धर्मः-प्रवृत्त्यादिरूपः, अर्थो-विद्यादिः, कामः-इच्छा मद१०६ ॥ संयुक्तस्यान्त्यव्यञ्जनालापूर्व इद्भवति । मिलाइ। मि-| नादिः, उपदिश्यते-कथ्यते, यत्र सूत्रकाव्येषु-सूत्रेषु काव्येषु लाणं । प्रा०।" पव्वायं वसुश्राय, सुसिभ वायं मिलापत्थे" | च-तल्लक्षणवत्सु, क्वेस्याह-लोके-रामायणादिषु, वेदेपाइ० ना०८३ गाथा।
यक्रियादिषु , समये-तरङ्गवत्यादिषु , सा पुनः कथा मिलायमाण-म्लायमान-त्रि म्लानि गच्छति, स्था० ३ मिश्रा-मिश्रानाम,संकीर्णपुरुषार्थाभिधानाद। इति गाथार्थः। अ०३ उ०।
दश० ३ अ०। मिलिच्छ-म्लेच्छ-पुं० । इस्वः संयोगे॥१४॥ दीर्घ- मिस्सकेसी-मिश्रकेशी-स्त्री०। श्रौत्तराहरुचकपर्वतवास्तव्या स्य यथादर्शनं संयोगे परे इस्वो भवति । मिलिच्छे । अना-|
यां दिक्कुमार्याम् , श्रा० चू०१०। द्वी० । जं०। ये, प्रा०१ पाद।
| मिस्सवल्ली-मिश्रवल्ली-स्त्री० । जनकसंबन्ध्यादिषु, व्य० । मिलिय-मिलित-त्रि० सहिते, स्था० १० ठा० । व्य० । समु.
संप्रति मिश्रवल्लीप्रतिपादनार्थमाहदिते, विशे० । विभक्ने, व्य० उ० । अनेकशास्त्रसंबन्धीनि माउम्माया पिया भाया, भगिणी एवं पिऊण वि । सूवारयेकत्र मीलयित्वा यत्र पठति तम्मिलितमसदृशधान्य
पुत्तो धूया य तहा, भाउयमादी चउएहं पि ॥१३६ ।। मेलकवद् । अथवा-परावर्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मिलितम् । अनु०। श्रा०म० ।
अद्वैव पज्जयाणं, चउवीसं भाउभगिणिसहियाणि । मिव-अव्य० । इवशब्दार्थे, मिव पिव विव व्व व विश्र इवा- एवं इच्चिय माउल-सुयादो परयरा वल्ली॥ १३७ ॥ थे वा ॥ ८।२।१८२॥ एते इवार्थे अव्ययसंशकाः प्राकृतेवा मातुओतारपितारभ्राताभगिनीच,एवं पितुरपि चत्वारि प्रत्युज्यन्ते । कुमुग्रं मिव । प्रा०१ पाद।
वक्तव्यानि । तद्यथा-माता पिता भ्राताभगिनी च । भ्रात्रादीनां मिस-मिष-न । छले, “छलं अवएसो निहं च मिसं" पाइ० चतुर्णा प्रत्येकं द्वौ द्वौ द्रष्टव्यौ । तद्यथा-पुत्रो.दुहिता च। भ्रातुः ना० १४२ गाथा।
पुत्रो दुहिता, भगिन्या अपि पुत्रो दुहिता च, अष्टौ च प्रार्यमिसमिसंत-मिसमिसत्-त्रि०। चिकचिकायमाने,ौ० । देदी
काणि भ्रातृभगिनीसहितानि । तद्यथा-मातामह्या अपि-माता
पिता भ्राता भगिनी । पितामहस्यापि माता पिता भ्राता भप्यमाने, कल्प०१ अधि० १ क्षण । रा० । औ० । तं । श्रा०
गिनी । सर्वसंख्यया मिश्रकाणां चतुर्विंशतिः अष्टावार्यकाणि, भ० । शा० । मिसमिसीति मिलन्तः शब्दं कुर्वन्तः कृमयो यत्र अष्टौ प्रार्यकाणि, अष्टौ च मात्रादिचतुष्टयस्य प्रत्येकं द्विधातम्मिसमिसत्कृमिकम् । तं० ।
भवनाद् । तथा च-पतावत्येव मिश्रवल्ली । मातुलसुतादयः मिसमिसीमाण-त्रि० । देदीप्यमाने, सा० १७० ११० । को- परतरा वल्ली । ते च मातुलसुतादयो यदि तमपि धारयन्ति
धाग्निना दीप्यमाने, भ० ७ श० उ. । क्रोधज्वालया ज्व- तदा स लभते,अथाचार्यमभिधारयन्ति तदा आर्चायस्य । ये लिते, नि०१ श्रु०१ वर्ग १ अ०। विपा।
पुनः परतरे स्वजना ये चान्ये ते सर्वेऽनभिधारयतो वा मिस्स-मिश्र-धा० । संयोजने, मिश्रेर्वीसाल-मेलचौ ॥८॥४॥ आचार्यस्य वा भवन्ति । व्य० १० उ०। २८ ॥ मिश्रयतेर्यन्तस्य वीसाल-मेलवौ आदेशौ वा भवतः। मिस्सीभाव-मिश्रीभाव-पुं० । गृहस्थपरिव्राजकादीनां सहवीसालइ । मेलवइ । मिस्सइ । प्रा०४ पाद ।
वसतौ , प्राचा० २ थु० १ चू० १ ० ३ उ० । द्रव्यतो लिङ्ग मिश्र-न० । संभोगोत्पन्ने पक्षकर्दमादिके गन्धकरतूर्यादिके,
मात्रसद्भावाद् , भावतो गृहस्थसमकल्पत्वात् । सूब०१ श्रु० तं० । सम्यमिथ्यादृष्टिगुणस्थाने, प्रव० २२४ द्वार । संयुक्ने, ४ अ०१ उ०। उत्त०१०।
भिहिया-देशी-मेघसमूहे , दे० ना०६ वर्ग १३२ गाथा । मिस्सकहा-मिश्रकथा-स्त्री०। संकीर्णपुरुषार्थाऽभिधायके वि
| मिहिया-मिहिका-स्त्री० । प्रालेये , स्था० १० ठा० । शिशिराकथाभेदे, द्वा०।
दौ वातेरिते हिमकणे , सूत्र.२ ७० ३ अ०। धर्मार्थकामाः कथ्यन्ते, सूत्रे काव्ये च यत्र सा। मिहिला-मिथिला-स्त्री०। विदेहजनपदप्रतिबद्धे पुरीभेदे , मिश्राख्या विकथा तु स्याद् ,भक्तस्त्रीदेशराड्गता॥२०॥ सू० प्र० १ पाहु० । जं । भ० । श्रा० म०। सूत्र । उत्तः । (धर्मेति )यन सूत्रे काव्ये च धर्मार्थकामा मिलिताः कथ्य
प्रव०। प्रज्ञा० । स्था। न्ते, सा मिश्राख्या कथा, संकीर्ण पुरुषार्थाभिधानात् । विक
श्रीमल्लिनििजणाणं, पयपउमं पणमिऊण सुरपणयं । था कथालक्षणविरहिता तु स्याद । भक्करबीदेशराङ्गता भक्का
मिहिलामहापुरीए, कप्पं जपामि लेसेणं ॥१॥ दिविषया । यदाह--" इत्थिकहा भत्तकहा, रायकहा चोर
इहेव भारहे वासे पुबदेसे विदेहा णाम जणवो, जणवयकहा य ॥ नडनट्टजल्लमुट्टिय, कहा उ एसा भवे विक
संपइ काले "तीरहु" त्ति देसो ति भएणइ । जत्थ उ पइहा ॥१॥" द्वा०६ द्वा०।
गेहं महुरमंजुलफलभारोणयाणि कयलीवणाणि दीसंति । सांप्रतं मिश्रकथामाह
पहिया य विडियाणि दुद्धसिद्धाणि पायसं च भुजंति । धम्मो अत्थो कामो,उवइस्सइ जत्थ सुत्तकव्वेसुं।
पए पए वावीकृवतलायवईओ अइमहुरोदगं, पागयजणा
ऽवि सक्यभासाविसारया अगसत्थपसत्थअभत्थिाणिलोगे वेए समए, सा उ कहा मीसियाणाम ॥ २०६॥ उपाय जपा, तत्थ रिदित्यमियसमिद्धा मिहिला एवम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org