________________
मिला
मियापुत्त
अभिधानराजेन्द्रः। यदि किलैको वास्या तक्ष्णोति, अन्यश्च गोशीर्षादिना च-| गइप्पहाणं च तिलोअविस्सुतं ।। ६७ ॥ न्दनेनालिम्पति , तथाऽपि रागद्वेषाभावतो द्वयोरपि तुल्यः,
वियाणिया दुक्खचिवड्डणं धणं, कल्पशब्दस्यह सहशपर्यायत्वात् , 'अनशने ' इति च न-| आऽभावे कुत्सायां वा, ततश्चाशनस्य-भोजनस्याभावे कु
ममत्तबंधं च महाभयावहं । त्सिताशनभाये वा कल्पः, इह चेष्टितोऽधिकाराणां प्रवृत्ति- सुहावहं धम्मधुरं अणुत्तरं, रिति पूर्वत्र समस्तमपि कल्प इत्यनुवर्त्तते, अप्रशस्तेभ्यः-प्र- धारेह निव्याणगुणावहं महं ।। १८ || ति बेमि ॥ शंसाउनास्पदेभ्यः, द्वारेभ्यः-कर्मोपार्जनोपायेभ्यो हिंसादि-| सूत्रद्वय निगदसिद्धमेघ, नवरम्, मृगापुत्रस्य भाषितं-संभ्यः, सर्वतः-सर्वेभ्यो य आश्रवः-कर्मसंलगनात्मकः स पि- सारदुःखरूपतावदकं यनेन पित्रोः पुरत उक्तम् , प्रधानं तपो हितः-तद्वारस्थगनतो निरुद्धो येनासौ पिहिताश्रवः,सापे- यत्र चरिते तत्प्रधानतपो, व्यत्ययनिर्देशश्च प्राग्वत् ,चरितंच. क्षस्यापि गमकत्वात् समासः, यद्वा-प्रशस्तेभ्यो द्वारेभ्यः स- चेप्रितम् [गतिप्पहाणं च इति ] प्रधानगतिं च मुक्तिमिति वेभ्यो निर्वृत्त इति गम्यते, अत एव पिहिताश्रयः,कैः पुनरय- योऽर्थः,त्रिलोकविश्रुताम् जगत्रितयप्रतीताम्. अनेन च फल मेवंविधः?-अध्यात्मेत्यात्मनि ध्यानयोगा:-शुभध्यानव्यापा
लिप्सवो हि प्रेक्षावन्तः प्रवर्तन्त इति काचा फलमाह । एतरा अध्यात्मध्यानयोगास्तैः, अध्यात्मग्रहणं तु परस्थानां ते- निशमनाच्च ममत्वं बन्ध इव सत्प्रवृत्तिविघातितया ममत्वषामकिञ्चित्करत्वाद् , अन्यथाऽतिप्रसङ्गात् , प्रशस्तः-प्रशंसा बन्धस्तं च, महाभयावहं तत एव चौरादिभ्यो महाभयावाप्तेः स्पदो , दमश्च-उपशमः शासनं च-सर्वशागमात्मकं यस्य | धर्मो धृरिव महासत्त्वैरुह्यमानतया धर्मधुरा-महावतपञ्चकास प्रशस्तदमशासन इति सूत्रषट्कार्थः।।
त्मिका तां, तथा निर्वाणगुणा-अनन्तज्ञानदर्शनवीर्यसुखादयः सम्प्रति तत्फलोपदर्शनायाह
स्तदावहां-तत्प्रापिका धर्मधुराम् धारयतेति सम्बन्धः । इह एवं नाणेण चरणेण, दसणेण तवेण य ।
च निर्वाणगुणावहत्वं सुखावहत्वे हेतुः [ महं ति ] अपरिमिभावणाहिं विसुद्धाह, सम्म भावितु अप्पयं ॥ १४॥
तमाहात्म्यतया महती सूत्रत्वाच्चैवं निर्देश इति सूत्रद्वयार्थः ।
इतिः परिसमाप्ती ब्रवीमीति पूर्ववत् , उक्नोऽनुगमः । सम्प्रति बहुयाणि उ वासाणि , सामन्नमणुपालिया । नयास्तेऽपि प्राग्वदेव । उत्त०१६ अ०। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ।। ६५॥ मियासण-मगासन-न० । आसनभेदे, येषामधो मृगा व्यसूत्रद्वयमुत्तानार्थमेव, नवरम् , भावनाभिः-महावतसम्ब
वस्थिता भवन्ति । जं० १ वक्षः। धिनीभिर्वक्ष्यमाणाभिरनित्यत्वादिविषयाभिर्वा,विशुद्धाभिः
मिताशन-त्रि० । मितभोक्तरि, दश०८ अ० । निदानादिदोषरहिताभिर्भावयित्वा-तन्मयतां नीत्वा (अप्प
मिरित्रा-देशी-कुटयाम् , दे० ना०६ वर्ग १३२ गाथा। ये ति ) आत्मानम् , (मासीपणा उ भत्तेणं ति) मासे भवं मासिकं तेन, तुः पूरणे , भक्लेन-भोजनेन मासोपवासोपल- मिरिय-मरिच-पुं० । इः स्वप्नादौ ॥८॥१॥४६॥ इत्यादरस्येत्त्वम् , क्षकत्वादस्य मासोपवासेनेति यावत् , सिद्धिम्-निष्ठितार्थ- प्रा० । स्वनामख्याते वृक्षे, वाच । श्राचा०२ श्रु० १ चू०१ ताम्, सकलकर्मक्षयेणेति गम्यते, अनुत्तराम्-सकलसि- | अ०८ उ०। द्धिप्रधानाम् , अनेनाञ्जनसिद्धयादि व्यवच्छेदमाहेति सूत्र
मिलक्खु-म्लेच्छ पुं० । अव्यक्तभाषासमाचारेषु, ‘म्लेच्छ' द्वयार्थः ।
अव्यक्तायां वाचि इति वचनात् । भाषाग्रहणं चोपलक्षणम् , "इही" त्यादिसूत्रकदम्बकस्य तात्पर्यार्थमाह नियुक्तिकृत्
तेन शिष्टासंमतसकलव्यवहारा म्लेच्छा इति प्रतिपत्तव्यम् । इड्डीए निक्खंतो, काउं समणत्तणं परमघोरं ।
प्रशा०१ पद । सूत्र० । आर्यदेशोत्पन्नोक्लस्यानुवादकोऽपरिक्षातत्थ गयो सो धीरो, जत्थ गया खीणसंसारा ॥४१६॥ तशब्दार्थो म्लेच्छः । उक्तं चसुगमैव नवर,ऋद्ध्या-दीनानाथदानादिकया विभूत्या नि
" मिलक्खु अमिलक्बुस्स, जहा वुत्ताणुभासए । कान्तः सन् परमधोरम्-कातरजनातिशयदुरनुचरं,यत्र गताः ण हेउं से वियाणाइ, भासियं वाणुभासए ॥१॥ क्षीणसंसारा इति मोक्ष इत्यभिप्राय इति गाथाऽवयवार्थः।
एवमन्नापिया नाणं, बयंता भासियं सयं । साम्प्रतं सकलाध्ययनार्थोपसंहारद्वारेणोपदिशन्नाह सूत्रकृत्- निच्छयत्थं न जाणंति, मिलक्खु ब्व अबोहिए ॥२॥" एवं करति संबुद्धा, पंडिया पवियक्खणा ।
नं०। [वर्वरशवरपुलिन्दादिकाः 'अणारिय' शब्दे प्रथमभाविणियटृति भोगसु, मियापुत्ते जहामिसि ॥६६॥ गे ३१६ पृष्ठे उक्ताः ] व्याख्यातप्रायमेव, संगता प्रज्ञा येषां ते संप्रज्ञाः, संपन्ना वा मिलक्खुभासाविसारय-म्लेच्छभाषाविशारद-पुं०। अनार्यज्ञानादिभिः (जहामिसि त्ति) मकारोऽलाक्षणिको यथेत्या- भाषानिपुणे, श्रा००१ अ०। पम्याभिधायी, ऋषिः-मुनिः इति सूत्रावयवार्थः ।
मिला-म्ल-धा० । हर्पक्षये, । स्वरादनतो वा ॥।४।२४०॥ इत्थमम्योक्त्योपदिश्य पुनर्भङ्गयन्तरेणोपदिशन्नाह
अकारान्तवर्जितात्स्वरान्ताद्धातोरन्तेऽकारागमो वा भवति । महप्पभावस्स महाजसस्स,
मिलाइ । मिलाइ । म्लायति । प्रा० । म्लेर्वा-पवायौ ।।४ मियाइपुत्तस्स निसम्म भासियं ।
। १८॥ म्लायतेः वा-पब्वाय इत्यादेशी वा भवतः । पक्ष-बातवप्पहाणं चरियं च उत्तम,
इ[ पब्बाबद । प्रा०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org