________________
( ३०० अभिधानराजेन्द्रः ।
मियाga
धामुपक्षेपे यन्मृगस्यैव पुनः पुनर्दृष्टान्तत्वेन समर्थनं तन्तस्य प्रायः प्रशमप्रधानत्वादिति सम्प्रदाय इति सूत्राएकार्थः ।
एवं मृगचर्या स्वरूपमुक्त्वा यत्तेनोक्तं यच्च पितृभ्यां पितृवचनानन्तरं च यदसौ कृतवांस्तदाह-मिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुरं । अम्मापिऊ माओ, जहाइ उवहिं तत्र ॥ ८४ ॥ मिगचारियं चरिस्सामो, सव्वदुक्खचिमुक्खगि । भेहिं अम्ब! माओ, गच्छ पुत्त ! जहासुहं ॥ ८५॥ एवं सोऽम्मापियरं, अणुमारित्ताण बहुविहं । ममत्तं छिंदई ताहे, महानागु व्व कंचुयं ॥ ८६ ॥ हड्डी वित्तं च मित्ते य, पुत्तदारं च नायओ । रेणु व पडे लग्गं, निडुणित्ताण निग्गओ ॥ ८७ ॥ गाथाचतुष्टयं स्पष्टमेव । नवरम्, मृगस्येव चर्या चेष्टा, मृगचर्या तां निष्पतिकर्मतादिरूपां चरिष्यामीति, बलश्रिया युवराजेनोक्ते पितृभ्यामभाणि - एवं यथा भवतोऽभिरुचितं तथा यथासुखं तेऽस्त्वति शेषः, एवं चानुज्ञातः सन् जहाति-त्यजसि, उपधिम्-उपकरणमाभरणादि, द्रव्यतोः भावतस्तु-यादि येनात्मा नरक उपधीयते, ततश्च प्रव्रजतीत्युक्तं भवति । उक्तमेवार्थे सविस्तरमाह - (सव्वदुक्खविमोक्खाण ) सकला सातविमुक्तिहेतुम् ( तुम्भेहिं ति ) युवाभ्यामम्ब ! उपलक्षणत्वात् पितश्च अनुज्ञातः अनुमतः सन्तावाहतुःगच्छ मृगचर्ययेति प्रक्रमः, पुत्र ! यथासुखम्-सुखानतिक्रमेण, अनुमन्य - श्रनुज्ञाप्य, ममत्वम् - प्रतिबन्धम्, छिनति-पनयति, महानाग इव कञ्चुकम, यथाऽसावतिजरठतया चिरप्ररूढमपि कञ्चुकमपनयति एवम सावपि ममत्वमनादिभवाभ्यस्तमुपलक्षणत्वात् मायादींश्च ॥ श्रनेनान्तरोपधित्याग उक्तः, बहिरुपधित्यागमाह ऋद्धिम् - करितुरगादिसम्पदम्, वित्तम्- द्रव्यम् (गायओ त्ति) ज्ञातीन् -सोदरादीन्, (गि
सिति ] निर्द्धयेव निर्द्धय त्यक्त्वेति यावत् निर्गतःनिष्क्रान्तो गृहादिति गम्यते, प्रवजित इति योऽर्थः । इति सूत्रचतुष्टयार्थः ।
नमेवार्थ स्पष्टयितुमाह निर्युक्लिकृत्नाऊण निच्छयमई, एव करेहि त्ति तेहि ँ सो भणियो । धनोऽसि तुमं पुत्ता !, जंसि विरतो सुहसएसु ॥ ४१५|| सीहत्ता निक्खमिउं, सीहत्ता चैव विहरसु पुत्ता ! | जह नवरि धम्मकामा, विरत्तकामा उ विहरति ॥४१६॥ नाणेण दंसणेण य, चरित्ततवनियमसंजमगुणेहिं । खंती मुत्तीए, होहि तुमं वद्रुमाणो उ ।। ४१७ ।। संवेगज हिासो, मुक्खगमणबद्धचिधसन्नाहो ।
अम्मापिऊण वयणं, सो पंजलिओ पडिच्छी य ।। ४१८ ॥ गाथाचतुष्टयं पाठसिद्धमेव, नवरमाद्यगाथात्त्रयेण एवं पुत्र ! यथासुखम् इत्येतत्सूचितार्थाभिधानतो व्याख्यातम्, चतुर्थगाथया स्ववशिष्टसूत्रं भावार्थाभिधानतः, सुखशतेभ्य इति ।
Jain Education International
मियापुत्त
बहुत्वोपलक्षणं शतग्रहणम्, ( सीहत्ता इति ) सिंहतया नि ष्क्रम्य - प्रव्रज्य सिंहतयैव विहर पुत्र ! इति जात !, किमुलं भवति ? - यथा सिंहः स्वस्थानादिनिरपेक्ष एव निष्क्रामति, frost a तथैव निरपेक्षवृत्त्या विहरति, एवं त्वमपि विहरेति, 'नवरे' ति परं धर्म एव कामः - श्रभिलाषो येषां ते धर्मकामाः, 'विरत्तकामे' ति प्राग्वत् कामविरक्ताः - विषयपराङ्मुखाः, 'चरित्रतपोनियमसंयमगुणै' रित्यत्र चारित्रान्तर्गतवे ऽपि तपःप्रभृतीनामुपदेशात्सामान्यविशेषयोश्च कथञ्च नित्वाश्च न पौनरुक्तत्यम्, तथा संवेगो-मोक्षाभिलाषस्तेन जनितो हासो - मुखविकाशत्मकोऽस्येति संवेगजनितहास:मुक्त्युपायोऽयं दीक्षेत्युत्सवमिव तां मन्यमानः प्रहसितमुख इत्यर्थः पठन्ति च - ( संवेगजयिसद्धो त्ति ) स्पष्टमेव, तथा मोक्षो - मुक्तिस्तद्गमनाय बद्धमिति धृतं चिह्नं धर्मध्वजादि, तदेव सन्नाहो- दुर्वचनशरप्रसरनिवारकः क्षान्त्यादिर्वा येन स तथा ( पङिच्छीय त्ति ) प्रत्यैषीत्, प्रतिपनवानिति गाथाचतुष्टयार्थः ॥
ततोऽसौ कीटक सञ्जात इत्याहपंचमहव्वयजुत्तो, पंचसमितिगुत्तिगुत्तो । सभितरबाहिरिए, तवोकम्मंमि उज्जुओ ॥ ८८ ॥ निम्ममो निरहंकारो, निस्संगो चतगावो । समोसव्वभूएस, तसेसु ावरे || ८ || लाभालाभे मुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, तहा माणायमाणओ ॥ ६० ॥ गारवेसु कसाए, दंडसल्लभए । नियत्तो हाससोगाओ, अनियाणो अबंधणो ॥ ६१ ॥
सिम इहं लोए, परलोए अणिसिश्रो । वासी चंदकप्पो अ असणेऽणस तहा ॥ ६२ ॥ असत्थेहि दारेहिं सव्वश्रो पिहियासवो । अप्पा जोगेहिं, पसत्थदमसासणो ॥ ६३ ॥ सूत्रबद्धं निगदसिद्धमेव । नवरम (सब्भितरबाहिरिए त्ति ) सहाभ्यन्तरैः- प्रायश्चित्तादिभिर्वाद्यैश्च - अनशनादिभिर्भेदैर्वर्त्तत इति सवाह्याभ्यन्तरं तस्मिन् प्रधानत्वाच्च प्रथममभ्यन्तरोपादानम् । 'निर्ममाः' - ममत्वबुद्धिपरिहारतः निस्सङ्गः-सङ्गहेतुधनादित्यागतः, समश्च न रागद्वेषवान्निर्ममत्वादेरेव ॥ लाभेत्यादिना समत्वमेव प्रकारान्तरेणाह, श्रत्र व 'समः' न लाभादौ चित्तोत्कर्षभाग् नाप्यलाभादौ दैन्यवान्, जीविते मरणे समो, नैकत्राप्याकाङ्क्षावान्, [माणावमाणओ ति] मानापमानयोः, गौरवादीनि सूत्रे सुब्वयत्ययेन सप्तम्यन्ततया निर्दिशनि पञ्चम्यन्ततया व्याख्येयानि निर्वृत्त इति च सर्वत्र सम्बन्धनीयम् अबन्धनः- रागद्वेषवन्धनरहितः । श्रत एव अनिश्रितः -- इहलोके परलोके वाऽनिश्रितो नेह लोकार्य परलोकार्थ वाऽनुष्ठानवान्, 'गो इह लोगट्टयाए तबमहिजा नो परलोगट्टयाए तवमहिट्टेज़ा 'इत्याद्यागमात् । पुनरनिथिताभिधानं च मन्दमतिविनेयानुग्रहार्थम दुष्टमेव वासचन्दनकल्प इत्यनेन समत्वमेव विशेषत श्राह वासीचन्दनशब्दाभ्यां च तद्व्यापारक पुरुषावुपलक्षितौ
, ततश्च
For Private
Personal Use Only
www.jainelibrary.org