________________
(४) अभिधानराजेन्द्रः ।
मुखि
9
,
"
"
ततः परं द्वाभ्यां वीर्षाविभागाभ्यामधिकानामुक्त संख्याकानामेव जीवप्रदेशानामेव समुदायस्तृतीया वर्गणा एवमेकैकबीर्याविभागवृद्धया वर्डमानानां तावन्तो जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्याः, ताध कियत्य इति इदं घनीकृतलोकस्य या एकेकप्रदेशपक्तिरूपा श्रेणिः तस्याः श्रेणेरसंख्येयतमे भागे यावन्तः श्राकाशप्रदेशाः तावन्मात्रा वर्गणा समुदिता एकं स्पर्द्धकम स्पर्धेतेोत्तरोत्तरहृदया वर्गणा अत्र इति स्पर्धकम् पूर्वोक्रस्पर्यगतचरमवर्गसायाः परतो जीवप्रदेशा नैकेन वीर्याविभागेनाधिकाः प्राप्यन्ते नाऽपि द्वाभ्यां नाऽपि त्रिभिः नाऽपि संख्येयैः, किं त्वसंख्येयलोकाकाशप्रमाणैरभ्यधिकाः प्राप्यन्ते, ततस्तेषां समुदायो द्वितीयस्य स्पर्द्धकस्य प्रथमा वर्मणा ततः जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा, शभ्यां वीर्याविभागाभ्यामधिकानां समुदायः तृतीया वर्गला एवं ताय द्वाच्यं यावत् श्रेण्य संख्येयभागगतप्रदेशराशिप्रमाणा वर्गया भवन्ति तासां च समुदायः द्वितीय स्पर्क ततः पुनरप्यसंख्येयलोकाकाशाः प्रदेशप्रमाणेः बीर्याविभागैरभ्यधिकाः प्राप्यन्ते ततस्तेषां समुदायः तृतीयस्य स्पर्कफस्य प्रथमा वर्गणा ततः एकैकवीर्याविभाग द्वितपादयो वर्गणास्तावाच्या यावत् घेण्यसंख्येयभागगतप्रदेशराशिममाणा भवन्ति तासां च समुदायः तृतीयं स्प कम्, एवमसंख्येयानि स्पर्द्धकानि वाच्यानि एवं पूर्षोक्तानि स्वर्द्धकानि निजघन्य योगस्थानम एतच सूक्ष्मनिगोदस्य सर्वा यस्य भवप्रथमसमये वर्त्तमानस्य प्राप्यते, ततः अस्य जीवस्याधिकतरवीर्यस्य येऽल्पतरीय जीवप्रदेशाः तेषां स मुदायः प्रथमा वर्गणा, तप्तः एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा । द्वाभ्यामधिकानां समुदायस्वतीया वर्गणा । एवमेकवीर्याविभागवर्द्धमानानां यावत् श्रेयसंख्ये भागवतप्रदेशराशियमाणा भवन्ति तासां स मुदायः प्रथमस्पर्द्धकम्। ततः प्राकृतनयोगस्थानप्रदर्शितप्रकारेण द्वितीयादीनि स्पर्द्धकानि वाच्यानि तानि च यायत् यसंख्येषभागगत प्रदेशराशिप्रमाणानि भवन्ति त तस्तेषां समुदायो द्वितीयं योगस्थानम् । ततोऽभ्यस्य जीयस्याधिकतर वीर्यस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यम् । एवमन्योऽन्यजीवांपेक्षया तावत् योगस्थानानि याच्यानि यावत्सक योगस्थान भवति । तानि च यो मस्थानानि सर्वात्यपि अत्यसंस्थेयभागवतप्रदेशराशियमा खानि भवन्ति । क्षयोपशमवैचित्रयात्सर्वमवसेयम् । ननु जीवानामनन्तत्वात् प्रतिजीवं च योगस्थानस्य प्राप्यमा
"
"
ततः
वात् श्रनन्तानि योगस्थानानि प्राप्नुवन्ति कथमुच्यते असंख्येयानि ? । उच्यते यतः एकैकस्मिन् योगस्थाने सदृशे सदृशे वर्त्तमानाः स्थावरजीवा अनन्ताः प्राप्यन्ते . सर्वजीवापेक्षयाऽपि सर्वाणि योगस्थानानि केवलपरिया परिभाव्यमानानि असंख्येयान्येव प्राप्यन्ते नाधिकानि एकस्मिन योगस्थाने एको जीवः जयभ्यत एवं समयम उत्तो समयान् यावतिष्ठति । एवं योगस्थानतारतम्ये सarray योगबाहुल्य गाथाक्रमेण वक्तव्यम्"सुमनिगोचर - जोगपायरबिगल अमरामणा ।
Jain Education International
5
मुणि
39
अपलमगुरु, पस्सिव असंक्षगुणो ॥ १॥ असमत्ततसुक्कोसो, पजहन्नियर एव ठिठाणा । इत्यष्टाविंशतिभेदाल्पबहुत्वमवगन्तव्यम् । योगवाहुल्ये बहुकर्मग्राही, मन्दत्ये अल्पपुलमाही इत्येवं या योगानां पुत्रलग्रहणरूपा प्रवृत्तिः तस्या रोधः मीनम् उत्तमे किसष्णस्य बाह्ययोगरोधेन । तस्मात् सफलविमलज्ञानाद्यनन्तगुणगणमहामाहात्म्यपरमात्मभावरसिकैः श्रात्मनो योगप्रवृत्तिपुङ्गलानुगतयो रोधनीया इत्युपदेशः ॥ ७ ॥
ज्योतिर्मयीव दीपस्य क्रिया सर्वाऽपि चिन्मयी । यस्यानन्यस्वभावस्य तस्य मौनमनुत्तरम् ॥ ८ ॥
,
"
( ज्योतिर्मयीवेति) तस्य - तत्त्वैकत्वपरिणतस्य, मौनम् - योगनिग्रहरूपं, स्वधर्मप्राग्भावकर्त्तृत्वभोक्तृत्वे व्यापारिताशेषवी र्यस्य कर्मविकरणापूर्वकरणकिट्टीकरणादिषु स्थापितवीर्यकरणस्य परभावाप्रवृत्तत्वेन - मौनम् - योगचापल्यतावारणरूपम् अनुसरम् - सर्वोत्कृष्टं यस्य क्रियागुणप्रकर्तना प्रवृत्तस्थापि चिन्मयी स्वरूपज्ञानमयी आत्मानुभ वैकत्वरूपा तथा दीपस्य या क्रिया उत्क्षेपसनिक्षेपशादिका सा सर्वापि ज्योतिर्मयी ज्ञानप्रकाशयुक्ता, तथा यस्य वन्दननमनादिगुणस्थानारोहरूपा क्रिया तत्वज्ञानप्रकाशिका तस्य अनन्यस्वभावस्य न विद्यते - श्रन्यः परः स्वभावो यस्य सः, तस्य परभावव्यापकचेतनाभिसंधिवीर्यरहितस्य साधोः मीनम् अनुत्तरम्, वियत्सुस्वभावा
"
श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानुरोधादेव तत्कारकात् वियत्संपूर्णता, तदुत्पत्तौ, — कुम्भ
स्वेध दशाऽऽत्मनः' इति न्यायात् ज्ञानिनः क्रियान्युपका रका शातव्या ज्ञाननयस्यात्मनः तत्त्वैकत्वाध्यासितस्वरूपारोहका या क्रिया सा ज्ञानस्वरूपप्रकाशनहेतुः श्रावरणनिमित्तमसत्क्रिया श्रावरणापगमाय सत्क्रियानिमित्तं भवति, तत्त्वमस्य न कारणीभवति श्रतः तत्त्वज्ञानस्वरूपैकत्वध्यानलीनानां मुनीनां तेषाम् एव नमश्चरणयोः ॥ ८ ॥ अ० १३ श्रष्ट० । प्रतिज्ञातसावद्यविरतौ, उत्त० २७ श्र० । साधौ, आव० ४ श्र० । विशे० । सूत्र० । नि० चू० । सूत्र० । दश० । ध० । श्रद्रोहाध्यवसायवति, श्राचा० १ ० ३ ० ३ उ० । यथावस्थितसंसारस्वभाषयेसरि सूत्र० १० २ ० २ उ० । श्राचा० । तीर्थकृति, श्राचा० १ श्रु० ५ श्र० ३ उ० । यतौ, सूत्र० १० २ श्र० २ उ० भ० । श्राव० । सर्वज्ञे, सू० १ ० २ ० १ ३० । महर्षी, सूत्र० १० २ ० १ ३० । मननशीले, उत्त० ६ श्र० । वाचंयमे, उपा० २ श्र० । संयते, दश० ५ ० | मोक्षमात्रनिष्ठे, दश० ५ ० । तपस्विनि, दश० १० प्र० । मौनिनि श्र० । तस्वशानिनि, अ० २२ - पृ० । श्र० म० । रागद्वेषवर्जिते श्र० म० १ ० । त्रिविधपरीषहसहनशीले, श्रा० म० १ श्र० । “जणो तवस्सिपो ता - वारिसी भिक्खुणो मुणी समा पाइ० ना० ३२
9
39
गाथा ।
-
। मुशिअज्ञात वि० विदिते, "कलिनं विश्यं विहाय - हिगयं बुजिest मुणिश्रं " पाइ० ना० ६१ गाथा । मुनिश्रतन ज्ञाततत्र- पुं० ज्ञातपरमार्थे, “मुचित " (८५१ गाथा ) पं० व० ३ द्वार । जी० ।
For Private & Personal Use Only
www.jainelibrary.org