________________
(२५) मियापुत्त अभिधानराजेन्द्रः।
मियापुत्त एवं धम्म अकाऊणं, जो गच्छइ परं भवं ।
सव्वारंभपरिच्चागो, निम्ममत्तं सुदुक्करं ।। २8 ।। गच्छतो से दुही होई, वाहिरोगेहि पीडिओ ॥ १६॥ चउबिहेऽवि आहारे, राईभोयणवजणा । अद्भाणं जो महंतं तु, सपाहेजो पवजई ।
संनिहीसंचओ चेव, बजेयव्यो सुदुक्करं ॥ ३०॥ गच्छंतो से सुही होइ, छुहातहाविवज्जिो ॥२०॥ छुहा तण्हा य सीउएह, दंसा मसगा य वेयणा । एवं धम्म पि काऊणं, जो गच्छइ परं भवं ।
अक्कोसा दुक्खसिजा य, तणफासा जल्लमेव य ॥३१॥ गच्छंते से सुही होई, अप्पकम्मे अवेयणे ।।२१।। तालणा तज्जणा चेव, वहबंधपरीसहा । जहा गेहे पलितंमि, तस्स गेहेस्स जो पह।
दुक्खं भिक्खायरिया, जायणा य अलाभया ॥३२॥ सारभंडाणि नीणेइ, असारं अवउज्झइ ॥ २२॥ काबोया जा इमा वित्ती, केसलोश्रो अदारुणो। एवं लोए पलिमि, जराए मरणेण य।
दुक्खं बंभव्वयं घोरं, धारेउं अमहप्पणो ।। ३३ ।। अप्पाणं तारइस्सामि, तुम्भेहि अणुमनिओ ॥ २३ ॥
सुहोइओ तुम पुत्ता, सुकुमालो सुमजिओ। सूत्रषटुं प्रकटार्थमेव, केवलमत्र प्रथमसूत्रेण दृष्टान्त उक्तः,
न हुऽसी पभू तुमं पुत्ता!, सामन्त्रमणुपालिया ॥ ३४ ॥ अत्र च अध्वानम्-मार्गम् पथि साधु पाथेयम् सम्बलकं तद्यस्याविद्यमानं सोऽपाथेयः, प्रपद्यते-श्रङ्गीकुरुते । तृष्णा
जावज्जीवमविस्सामो, गुणाणं तु महब्भरो । पीडितत्वं चेह दुःखित्वभवने हेतुः । द्वितीयसूत्रेण दान्ति- गरुओ लोहमारु व्व, जो पुत्ता ! होइ दुव्वहीं ॥३॥ कोपदर्शने, व्याधिरोगपीडितत्वं चात्र दुःखित्वभवने निमित्तं, आगासे गंगसोउ व्व, पडिसोउ व्व दत्तरे। दारिद्रयादिपीडोपलक्षणं चैतत् । उत्तरसूत्रद्वयेन चैतत्सूत्र- बाहाहिं सागरो चेव, तरियव्यो (य) गुणोयही ॥३६॥ योक्तस्यैवार्थस्य व्यतिरेक उक्तः, तत्र सुखित्वे हेतुः-लुत् तृ
वालुयाकवले चेव, निरस्साए उ संजमे । एणाविवर्जितत्वमुक्तम् । धर्म-पापविरतिरूपम् , अपिः-पूरणे, कृत्वा-विधाय , गच्छन्नुपलक्षणत्वाद्गतश्च , सः इति-ध
असिधारागमणं चेव, दुक्करं चरिऊं तवो ॥ ३७॥ मकर्ता, प्रक्रमात्पाथेयोपमधर्मसहितः सुखी भवति । सुखि
अहीवेगंतदिबीए, चरित्ते पुत्त ! दच्चरे। त्वे चाल्पकर्मत्वं हेतुरवेदनत्वं च । अत्र च प्रस्तावात्कर्म पापं जवा लोहमया चेव, चावयव्या सुदुक्करं ॥ ३८॥ वेदना.चासातरूपा गृह्यते, अनेन धर्मकर्मकरणाकरणयोर्गु
जहा अग्गिसिहा दित्ता, पाउं होइ सुदुकरं । रणदोषदर्शनाद्धर्मकरणाभिप्रायः प्रकटितः। 'जहा' इत्यादिना च सूत्रद्वयेन तमेव दृढयति। अत्र च यथा सारभाण्डानि-महा
तह दुक्करं करेउं जे, तारुम्मे समणत्तणं ॥ ३९ ॥ मूल्यवस्त्रादीनि, ((णीणेइ त्ति) निष्काशयति । असारम्- जहा दुक्खं करेउं जे, होइ वायस्स कुत्थलो। जरद्वस्त्रादि, (अवउज्झइत्ति) अपोहति-त्यजति । ए
तहा दुक्खं करेउं जे, कीवेणं समणत्तणं ॥ ४० ॥ चम् लोके जगति, (पलितमि त्ति) प्रदीप्ते अत्याकुलीक
जहा तुलाए तोलेउ, दुक्करं मंदरो गिरी। ते. आत्मानम्-सारभाण्डतुल्यम् , तारयिष्यामि-जरामरणप्रदीप्तलोकपारं नेष्यामि , धर्मकरणनेति प्रक्रमः, असारं
तहा णिहुअ-णीसंकं, दुक्करं समणत्तणं ॥४१॥ तु कामभोगादि त्यक्ष्यामि इति भावः । अनेन धर्म- जहा भुयाहि तरिउं, दुक्करं रयणाऽऽयरो । करणे विलम्बासहिष्णुत्वमुक्तम् । युष्माभिरिति द्वित्वेऽपि
तहा अणुवसंतेणं, दुक्करं दमसायरो ॥ ४२ ॥ पूज्यत्वाद् बहुवचनम् , ( अणुमनिओ त्ति) अनुमतः
भुंज माणुस्सए भोए, पंचलक्खणए तुमं । श्रभ्यनुज्ञातः। इति सूत्रपदावयवार्थः। एवं च तेनोक्ने
भुत्तभोगी तो जाया !, पच्छा धम्मं चरिस्ससि ॥४३॥ तं बितऽम्मापियरो, सामन्त्रं पुत्त ! दुच्चरं ।
सूत्रविंशतिः सुगमैव । नवरम् (तमिति ) बलश्रियम् मृगुणाणं तु सहस्साणि, धारेयव्वाइँ भिक्खुणा ॥२४॥
गापुत्रापरनामक युवराजम् , (विति ति) धूतः-अभि
धत्तः, ( अम्मापियरो सि) अम्बापितरौ श्रामण्यं पुत्र ! समया सबभूएसुं, सत्तुमित्तेसु वा जगे।
दुश्चरं , ' यतस्तत्र गुणानाम् श्रामण्योपकारकाणां शीलाङ्गपाणाइवायविरई, जावज्जीवा य दुक्करं ॥ २५ ॥
रूपाणां सहस्राणि, धारयितव्यानि-अात्मनि स्थापयितनिच्चकालप्पमत्तेणं, मुसावायविवज्जणं ।
व्यानि , प्राक् तुशब्दस्यैवकारार्थस्येह सम्बन्धाद्धारयितभासियव्वं हियं सच्चं, निच्चाउत्तेण दुक्करं ॥ २६ ॥ व्यान्येव व्रतग्रहण इति गम्यते । भिक्षुणा-भिक्षणशीलेन दंतसोहणमाइस्स, अदत्तस्स विवज्जणं ।।
सता, पठ्यते च-(भिक्खुणो त्ति ) भिक्षोः सम्बन्धिनां अणवजेसणिजस्स, गिण्हणा अवि दुक्करं ।। २७ ॥ गुणानामिति योगः । तथा समता-रागद्वेषाविधानतस्तुविरई अबंभचेरस्स, कामभोगरसन्नुणा ।
ल्यता, सर्वभूतेषु-समस्तजन्तुषु, उदासीनेष्विति गम्यते.
शत्रुमित्रेषु वा-अपकार्युपकारिषु , जगति-लोके अनेन उग्गं महव्वयं बंभ, धारेयव्वं सुदुक्करं ॥ २८ ॥
सामायिकमुक्तमू , तथा-प्राणातिपातविरतिः प्रथमव्रतधणधन्नपेसवग्गेसु, परिग्गहविवजणं ।
रूपा, (जावज्जीव त्ति ) यावजीवम्-दुष्करम् दुरनुचरमेत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org