________________
( २६६ ) अभिधानराजेन्द्रः ।
मियापुत
दिति शेषः । नित्यकालम सेनेत्यप्रमसग्रहणं निद्रादिप्रमादगोहि मृषामिति नित्याऽऽयुक्तेन सततोपयुक्लेन, अनुपयुक्तस्यान्यचापि भाषणसंभवाद् । एतच्च दुष्करं rearratorfirsाभ्यामेकस्याप्यर्थस्याभिधानं तत्स्पष्टताधमदुष्टमेवेत्येवं सर्वत्र भावनीयम् । अनेन द्वितीयवतदुष्करत्वमभिहितम् । [तसोहणमादिस्स ति ] मकारोऽलाक्षणिकः अस्य मम्यमानत्वात् दन्तशोधनादेरपि अतितुच्छस्यास्तामभ्यस्य, तथा अनवद्यैषणीयस्य दत्तस्थापीति गम्यते । [ मिल्ल सि ] प्रहणमिति तृतीयवतदुष्करत्बोक्तिः । [ कामभोगरस ति ] कामभोगाः-उक्तरूपास्तेषां रसः भारवादः कामभोगरसः । यद्वा-- रसाः शृङ्गारादयः, ततः -- कामभोगाय रसाच कामभोगरसास्तज्शेन, तदशस्य हि तदवगमा सद्विषयोऽभिलाष एव न भवेत् । तथा च-- सुकरत्वमपि स्वादित्याशयेनैवमभिधानम् श्रनेन चतुर्थवतदुष्करत्वमुन । परिग्रहः-- सत्सु स्वीकारस्तद्विवजनम्, तथा सबै निरवशेषा, ये आरम्भाः- द्रव्योत्पादनव्या पाराः तत्परित्यागः, अमेन निराकाङ्गत्वमुक्तम् । निर्ममत्वं च, गम्यमानत्वार्थस्य सर्वत्र ममेति बुद्धिपरिहारः, श्रनेन पश्चमहाव्रतदुष्करतोता । संनिधीयते नरकादिष्वनेनात्मेति संनिधिः, घृतादेरुतिकालातिक्रमेण स्थापनं स चाऽसौ सञ्चयश्च संनिधिसञ्चयः स चैव वर्जयितव्यः इत्येतत् सुदुष्करम् । श्रनेन षष्ठतदुष्करत्वमुक्तम् दिषागृहीतदिवो भुक्तादिभङ्गचतुष्टयरूपत्वात । 'कुहे' त्यादिना परीषहाभिधानम्, अत्र व दंशमशकवेदना भक्षणोत्थदुःखानुभवरूपा, दुःखशय्या चविषमोन्नतत्वादिना दुःखहेतुर्वसतिः, ताडना करादिभिराहननम्, सर्जना - मिलत्क्षेपादिरूपा, वधश्च - लकुटादिप्रहारो, बन्धय-मयूरबन्धादिः, तावेव परीषही बधबन्धपरीहौ, याचा-माना, बकारोऽनुक्ताशेषपरी पहसमुच्चयार्थः, । दुःखशब्दश्धेह दुःमित्यादिप्रत्येकं योजनीयः इह च अन्धताडने है ऽन्तर्भवतः । तर्जना - श्राक्रोश, भिक्षाचर्या वदनं च व्युत्पत्त्यर्थमिति भावनीयम् कपोताः -- पचिविशेषास्तेवामियम् कापोती, येयम्-वृत्तिःनिर्वहणोपायः, बथा हि-से नित्यशङ्किताः कणकीटकादिग्रहणे प्रवर्तन्त एवं भिक्षुरप्येषणादोषशङ्कयेव भिक्षादौ प्रवर्त्तते, व दुरनुचरत्वेन दारयति कातरमनांसीति दारुणेत्तरेस योगः, अभिधेयवशाच्च लिङ्गविपरिणामः, उपलक्षणं चैतत्समस्तोत्तरगुणानामिति । यच्चेह ब्रह्मव्रतस्य पुनर्वरत्वाभिधानं तदस्यातिदुष्करत्वख्यापनार्थम् । उपसंहारमाह- सुखम् - सातम्, तस्योचितःयोग्यः, सुखोचितः, सुकुमारः - अकठिनदेहः, सुमजित:सुष्ठु पितः, सकलनेपथ्योपलक्षणं चेतत् इह च सुमजितत्वं सुकुमारत्वे हेतुः उभयं चैतत्सुखोचितत्वे । श्रतश्च ['नहु सि सि ] नैव, असि भवसि प्रभुः समर्थः, श्रामण्यम् - - श्रनन्तरोदितगुणरूपम् [ अणुपाले ति ] श्रनुपालयितुम्, इह व खोचितत्वाभिधानमनीदृशो ही शं दुःखमपि मे समिति मन्यते । पुनरप्रभुत्वमेवोदाहरणैः समर्थयितुमाह-- विशामः -- यत्रोद्धृतेन न विश्रम्यते गुणानाम्--- पतिगुणनम्, तुः- पूरणे, महाभरः - - महासभूहो, गुरुको सहभार इव यो दुर्वहः स वोढव्य इति
Jain Education International
"
"
For Private
मिया
शेषः । त्वं तु सुखोचित इत्यतो न प्रभुरसीत्युत्तर प्रापि योजनीयम् ! आकाशे गङ्गाश्रोतोवद् दुस्तर इति योज्य - ते, लोकरूढ्या चैतदुक्तम्, तथा प्रतिश्रोतोवत् यथा प्रतीपं जलप्रवाहो दुस्तर:- दुःखेन तीर्यत इति, बाहुभ्याम् - ( सागरो चैव ति ) सागरबच्च दुस्तरो यः सः, तरितव्यः - पारगमनायावगाहयितव्यः कोऽसौ ?, गुणाः - ज्ञानादयस्ते उदधिरिव गुणोदधिः, कायवाङ्मनोनियन्त्रण चात्र दुष्करत्वे हेतुः निरास्वादः - नीरसो विषयगृद्धानां वैरस्यहेतुत्वात् ( अहीत्यादि ) अहिरिव एको ऽन्तो- निश्चयो यस्याः सा तथा, सा चासौ हष्टिश्चैकान्तदृष्टिस्तया - अनन्याक्षिप्तया श्रहिपक्षे-दशा, अन्यत्र तु बुद्धयोपलक्षितम्, एकान्तदृष्टिकं वा चारित्रं दुश्वरम् विषयेभ्यो मनसो दुर्निवारत्वादिति भावः, ( जवा लोहमया चैव त्ति ) एवकारस्योपमार्थत्वाद्यवा लोहमया इव चर्चयितव्याः किमुक्कं भवति ? - लोहमययवचर्वणवत्सुदुष्करं चारित्रम् । 'अग्निशिखा - श्रग्निज्वालादीप्ता इत्युज्ज्वला ज्वाला कराला वा, द्वितीयार्थे चाल प्रथमा, ततो यथाऽग्निशिखां दीतां पातुं सुदुष्करं नृभिरिति गम्यते । यदिवा-लिङ्गव्यत्ययात् सर्वधात्वर्थत्वाच्च करोतेः सुदुष्करा - सुदुःशका, यथाऽग्निशिखा दीप्ता पातुं भवतीति योगः । एवमुत्तरत्रापि भावना । 'जे' इति निपातः सर्वत्र पूरणे, 'कोत्थल ' इह वस्त्रकम्बलादिमयो गृह्यते चर्ममयो हि सुखेनैव भ्रियेतेति 'क्लीवेन' निःसत्वेन निभृतं निःशङ्कम् इत्यत्र निभृतम् - निश्चलं विषयाभिलाषा-दिभिरक्षोभ्यम् ' निःशङ्कम् ' - शरीरादिनिरपेक्षं शङ्काख्यसम्यक्त्वातिचारविरहितं वा । श्रनुपशान्तेन - उत्कटकवा येण, इह च दमसागर इत्यनेन प्राधान्यख्यापनार्थ केवलस्यैवोपशमस्य समुद्रोपमाभिधानम् पूर्वत्र तु गुणोदधिरित्यनेन निःशेषगुणानामिति न पौनरुक्त्यम् ॥ यतश्चैवम्तारुण्ये दुष्करा प्रव्रज्या श्रतो भुङ्क्ष्वेत्यादिना पितरौ कृत्यो पदेशं ब्रूतः, भुज्यन्त इति भोगास्तान् पञ्चलक्षणकान् शब्दादिपञ्चकस्वरूपान्, ततः इति-भोगभुक्तेरनन्तरम्, ( जायन्ति ) जात ! पुत्र ! पश्चादिति वार्द्धक्ये, (चरि ससि ति) चरे: । इति विंशतिसूत्रावयवार्थः ॥ २४ (०) ४३ ॥ सम्प्रति तद्वचनानन्तरं यन्मृगापुत्र उक्तवांस्तदाहतं तापियरो, एवमेयं जहा फुडं ।
इह लोगे निष्पिवासस्स, नऽत्थि किंचि वि दुकरं ||४४|| सारी माणसा चैव, वेयखाउ अतसो । मए सोढाइँ भीमाई, असई दुक्खभयाणि य ।। ४५ ।। जरामरणकंतारो चाउरंते भयागरे । मया सोहाणि भीमाई, जम्माई मरणाणि य ॥ ४६ ॥ जहंगणी उहो, इत्तोऽतगुणो तहिं । नर वेयणा उहा, अस्साया वेड्या मए ॥ ४७ ॥ जहा इहं इमं सीयं इतोऽगतगुणं तहिं । नरसु वेणा सीया, अस्साया वेइया मए ॥ ४८ ॥ कंदतो कंदुकुभी, उद्धपात्र होसिरो । हुयासणो जलंतंमि पक्कपुव्वो अंतसो ॥ ४६ ॥
Personal Use Only
www.jainelibrary.org